Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

————————————-atha nasyaṃ prayojayet||13||
prātaḥ śleṣmaṇi, madhyāhne pitte, sāyaṃniśoścale||14||
svasthavṛtte tu pūrvāhṇe śaratkālavasantayoḥ||14||

śīte madhyaṃdine, grīṣme sāyaṃ varṣāsu sātape||15||
vātābhibhūte śirasi hidhmāyāmapatānake||15||
manyāstambhe svarabhraṃśe sāyaṃprātardinedine||16||

ekāhāntaramanyatra——————————————

||16||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

kāraṇe kāryopacārātkapharogaḥ śleṣmaśabdenoktaḥ| [ evaṃ pittādāvapi| ] śleṣmarogeṣu prātarnasyaṃ prayojayet| pittarogeṣu madhyāhne| vātarogeṣvaparāhṇe rātrau ca| saṅgrahe viśeṣaḥ (sū. a. 29) - "lālāsrāvasuptapralāpadantakaṭakaṭāyanakrathanakṛcchronmīlanapūtimukhakarṇanādatṛṣṇārditaśirorogaśvāsakāsonnidreṣu rātrau" iti| svasthetyādi| turavadhāraṇe| svasthavṛtte śaradi vasante ca pūrvāhṇe evaṃ nasyaṃ yojyam| śīte-hemantaśiśiralakṣaṇe, madhyāhne| grīṣme sāyaṃ-aparāhṇe| varṣāsu sātapedṛśyamānaravau vāsare prayojayet| adhunā doṣāpekṣayā nasyakālaniyamamāha-vātetyādi| vātābhibhūtamūrddhādiṣu svarabhraṃśānteṣu sāyaṃprātaḥ-pūrvāhṇāparāhṇayoḥ, [ dinedine- ] pratidinaṃ ca, naikāhāntaritam| anyatravātābhibhūtamūrddhādibhyo'nyasmin roge, ekāhāntaram| §4793 15

Commentary: Hemādri’s Āyurvedarasāyana

nasyakālamāha-atheti| cale-vāyau| saṅgrahe tu (sū. a. 29) - "lālāsrāvasuptapralāpadantakaṭakaṭāyanakrathanakṛcchronmīlanapūtimukhakarṇanādatṛṣṇārditaśiroro-gaśvāsakāsonnidreṣu rātrau|" iti| svasthavṛtte ṛtubhedena pūrvāhṇādiṣu| 5 sātape-varṣāsu yadaivātapastadaiva| saṅgrahe tu (sū. a. 29) - "pañcakarmāṇyācarato bastikarmottarakālameva|"iti| vātābhibhūtaśiraskādiṣu pañcasu pratyahaṃ prātaḥ sāyaṃ ca| anyeṣu tu rogeṣvekāhāntaraṃ sve sve doṣakāle| §4794

Like what you read? Consider supporting this website: