Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

ojastu tejo dhātūnāṃ śukrāntānāṃ paraṃ smṛtam||37||
hṛdayasthamapi vyāpi dehasthitinibandhanam||37||
snigdhaṃ somātmakaṃ śuddhamīṣallohitapītakam||38||

yannāśe niyataṃ nāśo yasmiṃstiṣṭhati tiṣṭhati||38||
niṣpadyante yato bhāvā vividhā dehasaṃśrayāḥ||39||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

rasādīnāṃ dhātūnāṃ śukrāntānāṃ yatparaṃ-utkṛṣṭaṃ, tejastadojaḥ smṛtam, [na tu śukrasyaiva malaḥ|] tathā,hṛdayasthamapi vyāpi| sakalaśarīravyāpinastasya ṣaḍbindukasya viśeṣeṇa hṛdayaṃ sthānam| tathā, dehasya sthitirdehasthitistasyā nibandhanaṃ-jīvitādhiṣṭhānamityarthaḥ|5 anye tvāhuḥ, paraśabdenaitat dyotayati,-anyadapyojo'sti na taddhātūnāṃ śukrāntānāṃ tejaḥ, śleṣmākhyamiti| tathā coktaṃ saṅgrahe (sū. a. 19) - "tejo yatsarvadhātūnāmojastat paramucyate| mṛdu somātmakaṃ śuddhaṃ raktamīṣatsapītakam||" ityādi| yannāśe-yasyaujaso'bhāve, niyataṃ-niścitaṃ, prāṇino nāśaḥ-abhāvaḥ| yasminnojasi tiṣṭhati-vidyamāne, tiṣṭhati-prāṇiti, dehīti śeṣaḥ| yatoyasmāt, bhāvāḥ-padārthāḥ, niṣpadyante-jāyante| kimbhūtāḥ? vividhāḥ-anekaprakārāḥ| tathā, dehaḥ saṃśrayo yeṣāṃ te dehasaṃśrayāḥ| lakṣaṇamojaso muninā'bhyadhāyi

(ca. sū. a. 17|74) - "hṛdi tiṣṭhati yacchuddhaṃ snigdhamīṣatsapītakam| ojaḥ śarīre saṅkhyātaṃ tannāśe vinaśyati||" ityādi|

Commentary: Hemādri’s Āyurvedarasāyana

athaujovijñānam, tasyāpi malatvāt| vakṣyati hi (hṛ. śā.

a. 3/63) -"kaphaḥ pittaṃ malāḥ kheṣu prasvedo nakharoma ca| sneho'kṣitvagviśāmojo dhātūnāṃ kramaśo malāḥ||" iti| yattuktaṃ saṅgrahe (śā. a. 6) -"śukrasya sāra ojaḥ| atyantaṣuddhatayā cāsmin malatvābhāvaḥ| anye punarata eva tasya necchanti pākam|" iti| tannaraśarīracaraśukraviṣayam| yattu sambhogādaṅganāgarbhāśayagatamārtavenaikatra lolībhūtaṃ jīvādhiṣṭhitaṃ śukraṃ, tasya pākādrasādivanmalasārau staḥ| tatra mala ojaḥ, sāro garbhaḥ| vakṣyati hi (hṛ. śā. a. 3/63) "rasādraktaṃ tato māṃsaṃ māṃsānmedastato'sthi ca| asthno majjā tataḥ śukraṃ śukrādgarbhaḥ prajāyate||" iti| malatvaṃ ca garbhāpekṣayā, rasādyapekṣayā tu sāaatvameveti| ata evāha carakaḥ (sū. a. 30/9, saṅgrahe ca sū. a. 19) -"yatsāramādau garbhasya yacca garbharasādrasaḥ| saṃvartamānaṃ hṛdayaṃ samāviśati yatpurā|| yaccharīrarasasnehaḥ prāṇā yatra pratiṣṭhitāḥ|"iti| na caivamojonekatvaṃ vācyam| yadeva hi śukramalarūpamojaḥ, tadeva garbhahṛdayamanupraviṣṭamaṣṭabindupramāṇamārtavānuviddhatvādīṣadraktapītaṃ jīvānuviddhaṃ jīvaśoṇitamucyate| uktaṃ ca tantrāntare"prāṇāśrayasyaujaso'ṣṭau bindavo hṛdayāśritāḥ|" iti| tathā carako'pi (sū. a. 17/74) -"hṛdi tiṣṭhati yacchuddhaṃ raktamīṣatsapītakam| ojaḥ śarīre vyākhyātaṃ tannāśānmriyate naraḥ||" iti| tadevāhārarasena samānaguṇatvādāpyāyitamardhāñjaliparimāṇaṃ sarvadehavyāpi rasātmakamucyate| yadvakṣyati (hṛ. śā. a. 3/18) "daśamūlaśirā hṛtsthāstāḥ sarvaṃ sarvato vapuḥ| rasātmakaṃ vahantyojastannibaddhaṃ hi ceṣṭitam||' iti| khāraṇādirapyāha-"rasadhātoḥ paraṃ dhāma pacyamānātprasīdati| saumyasvabhāvaṃ raktāgre yattadojaḥ prakīrtitam||" iti| tadeva sarvān dhātūnanupraviṣṭaṃ teṣāṃ prabhāvātiśayamādadhānaṃ tatteja ucyate| yadāha suśrutaḥ (sū. a. 15/23) -"rasādīnāṃ śukrāntānāṃ dhātūnāṃ yatparaṃtejaḥ tadojastadbalamityucyate|" iti| tadeva punaḥ pākāccāmīkaramivāpetopādhimalamatyantaṃ śukrasāra ucyate| tasmācchukramalarūpaṃ mūlabhūtamevāja iti sthitam| yattūktaṃ carakeṇā (sū. a. 17/115) -"prākṛtastu balaṃ śleṣmā vikṛto mala ucyate| sa caivojaḥ smṛtaḥ kāye" iti| tadojo hetutvāt śleṣmaṇa ojastvam, āyurghṛtamitivat| etenaitadupapannam, "dhātūnāṃ tejasi rase tathā jīvitaśoṇite| śleṣmaṇi prākṛte vaidyairojaḥśabdaḥ prakīrtitaḥ||" iti| ojaso malatve'pi pṛthakvathanaṃ prādhānyakhyāpanārtham| prādhānye hetumāha-ojastviti| ojaḥ punaḥ paraṃ-pradhānaṃ smṛtam| taddhi śukrāntānāṃ dhātūnāṃ paraṃ tejaḥ| śukrāntānāṃ grahaṇaṃ sarvadhātuprāptyartham| tathā, hṛdayastham| na kevalaṃ tatsthaṃ vyāpyapi| dehasthitinibandhana,-dehasya sthitayo-nānāvasthāḥ, tāsāṃ nibandhanaṃ-kāraṇam| kāraṇatvameva vivṛṇoti-yannāśa iti|

Like what you read? Consider supporting this website: