Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

dantī rasādyaistulyā'pi citrakasya virecanī||26||
madhukasya ca mṛdvīkā, ghṛtaṃ kṣīrasya dīpanam||27||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

citrakasya rasavīryavipākaistulyā'pi danti rasādibhyo'tiśāyidravyasvabhāvayo na citrakaḥ, citrakatvāt| madhukasya ca mṛdvīkā tulyā'pi rasādibhyo'tiśāyidravyasvabhāvayogāt mṛdvīkā virecanī, na madhukam| ghṛtaṃ kṣīrasya rasādibhistulyamapi ghṛtaṃ dīpanam, na punaḥ kṣīram| anye prabhāvalakṣaṇamanyathā''aha-prativastu svasaṃjñāpravṛttinimittalakṣaṇo yo dharmastvatalādipratyayapratītisamadhigamyaḥ sa prabhāvaḥ| tantrāntare coktam"vastūnāṃ yaḥ svasaṃjñāyāḥ pravṛttau kāraṇe smṛtaḥ| tvatalādiprabodhyaśca prabhāva iti sa smṛtaḥ||" iti| evaṃ ca dantītvāddantyā virecanakāritvaṃ prabhāvaḥ, citrakasya citrakatvādavirecanakāritvaṃ prabhāvaḥ, evaṃ mṛdvīkātvānmṛdvīkāyā virecanakāritvaṃ prabhāvaḥ, ityādi sakalapadārtheṣu bodhyam| sāmānyaviśeṣābhyāṃ yataḥ sakalaṃ vyāptam, ato granthakāra idamāha-

Commentary: Hemādri’s Āyurvedarasāyana

prabhāvamudāharati-dantīti| rasādaya uktāśvarakeṇa (sū.

a. 26/70)- "kaṭukaḥ kaṭukaḥ pāke vīryoṣṇaścitrako mataḥ| tadvaddantī prabhāvāttu virecayati" naram||" iti| madhumamṛdvīkayoḥ kṣīraghṛtayośca madhurarasapākatvena śītavīryatvena ca sāmye'pi mṛdvīkaiva virecanī na madhukam, ghṛtameva dīpanaṃ na kṣīram| saṅgrahe tvanyadapyudāhṛtam (sū.a. 17)-"kaṭupākarasasnigdhagurutvaiḥ kaphavātajit| laśuno vātakaphakṛnna tu taireva yadguṇaiḥ|| mitho viruddhān vātādīn lohitādyā jayanti yat| kurvanti yavakādyāśca tatprabhāvavijṛmbhitam|| śirīṣādi viṣaṃ hanti svapnādyaṃ tadvivṛddhaye| maṇimantrauṣadhīnāṃ ca yatkarma vividhātmakam|| śalyākarṣaṇapuṃjanmarakṣāryudhavaśādikam| darśanādyairapi viṣaṃ yanniyacchati cāgadaḥ|| virecayati yaddṛṣyamāśu śukraṃ karoti | ūrdhvādhobhāgikaṃ yacca dravyaṃ yacchamanādikam|| mātrādi prāpya tattacca yatprapañcena varṇitam| tacca prabhāvajaṃ sarvamato'cintyaḥ sa ucyate|| rasena vīryeṇa guṇaiścakarma dravyaṃ vipākena ca yadvidadhyāt| sadyo'nyathā tat kurute prabhāvāddhetoratastasya na gocaro'sti||" iti|

Like what you read? Consider supporting this website: