Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

rasaṃ vipākastau vīryaṃ prabhāvastānyapohati||25||
balasāmye rasādīnāmiti naisargikaṃ balam||25||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

rasaṃ-madhurādiṣaḍvidham, vipākaḥ kartā apohati-kāryakaraṇe kuṇṭhayati| yathā,-madhuro madhuni rasaḥ kaṭunā vipākenābhibhūyate, ata eva pavanaśamanākhyaṃ kāryaṃ madhurarasahetukaṃ na karoti, api tu vātaprakopanākhyaṃ kaṭuvipākahetukameva karoti| tau-rasavipākau,

vīryaṃ kartṛbhūtamapohati| yathā,-mahiṣāmiṣe sthitau madhurarasavipākāvuṣṇavīryākhyaṃ kartṛ abhibhavati, ata eva tanmāṃsaṃ pittādidūṣaṇam, anyathā svādurasavipākitvāt pittaśamakameva syāt| prabhāvastu trīṇyapi rasādīni vijayate| yathā,-amlarasavipākoṣṇavīryā surā kṣīraṃ janayati| balasāmye iti-īdṛśam, rasādīnāṃ naisargikaṃ balaṃ,-svābhāvikī śaktiḥ| etaduktaṃ bhavati,-rasaṃ samabalamapi vipāko'pohati, rasavipākau ca samabalāvapi vīryaṃ svabhāvādapohati, etāni ca samabalānyapi prabhāvo'pohatīti| nanu, dravyarasavipākavīryāṇi karmānumānena yathāsvarūpāṇyevāvagacchāmaḥ| prabhāvasya tu na jñāyate kīdṛśaṃ karma? ityata āha1.9.79 Aṣṭāṅgahṛdayasaṃhitā rasādisāmye yat karma viśiṣṭaṃ tat prabhāvajam||26||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

dvayordravyayo rasādīnāṃ-rasavīryavipākānāṃ sāmye sati, yadekaṃ dravyamanyatkarma kurute, anyatpunaranyadviśiṣṭaṃ karma, tat prabhāvajaṃ-prabhāvājjātamiti jñeyam| ayamasya dravyasya prabhāva iti viśiṣṭakarmakaraṇānniścīyata ityarthaḥ| nanu, prabhāvaḥ ka ucyate? iti cet brūmaḥ| rasavīryavipākādiguṇātiśāyī dravyasya svabhāvo yaḥ, sa prabhāvaḥ| uktaṃ ca-"rasavīryavipākādiguṇātiśayavānalam| dravyasvabhāvo nirdiṣṭo yaḥ prabhāvaḥ sa kīrtitaḥ||" iti| atra nidarśanārthamāha-

Commentary: Hemādri’s Āyurvedarasāyana

atha prabhāvaḥ| prabhāvaṃ lakṣayati-rasādisāmya iti| dvayordravyayo rasādisāmye satyapyekasya yadviśiṣṭaṃ karma dṛśyate, tatprabhāvajam| tatra yo dravyadharmo hetuḥ, sa prabhāva ityarthaḥ|

Like what you read? Consider supporting this website: