Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

yadyaddravye rasādīnāṃ balavattvena vartate||23||
abhibhūyetarāṃstattatkāraṇatvaṃ prapadyate||24||
viruddhaguṇasaṃyoge bhūyasā'lpaṃ hi jīyate||24||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

rasādīnāṃ-rasavīryavipākaprabhāvānāṃ madhye, yat-rasādivastu,raso vīryaṃ vipāko prabhāvo , balavattvenabaliṣṭhatayā, dravye vartate-avatiṣṭhate, tat-vastujātam, itarān-abaliṣṭhān, abhibhūya-viphalīkṛtya, kāraṇatvaṃ prapadyate,karmakaraṇe kāraṇatāmāsādayatītyarthaḥ| ata idamāhaviruddhetyādi| hi-yasmāt, viruddhaguṇasaṃyoge-saṃhatībhāve sati, yadalpaṃ vastu tat bhūyasā-balavatā, jīyate-abhibhūyate| guṇaśabdena cātra rasādayo gṛhyante, na pāribhāśikā gurvādayo'prakṛtatvāt| viruddhaguṇasaṃyoga ityatra viruddhaguṇasamavetadravyasaṃyoga iti bodhyam, na viruddhaguṇasaṃyoga iti| na hi guṇānāṃ saṃyogo vaktuṃ yujyate, kiṃ tarhi? dravyāṇām| tathā ca muniḥ (ca. vi. a. 1|28)- "saṃyogastu dvayorbahūnāṃ dravyāṇāṃ saṃhatībhāvaḥ|" iti| virodhaśca dvividhaḥ,-svarūpataḥ kāryataśca| svarūpavirodho yathā,-gurulaghvoḥ śītoṣṇayośca| kāryato yathā,-vāyau jetavye rūkṣoṣṇadravyasaṃyogopayogaḥ| atra hi yo guṇānāṃ virodhaḥ, sa kāryeṇa| tatra yadalpaṃ vastujātaṃ tat bhūyasā vastujātenābhibhūyate| tatra yathā,-kṣīraṃ śītavīryamapi madhurarasahetukasnehagauravādibhiḥ sahāyabāhulyādvātaśamanākhyaṃ kāryaṃ karoti, na punaḥ svakāryaṃ vātaprakopākhyam| yatra tu dravye rasādīnāmutkarṣāsambhavaḥ parasparaṃ sāmyam, tatra kasya kāryakāraṇatvam? ityāha1.9.75 Āyurvedarasāyana satsvapi sarveṣvekasyaiva prayojakatve hetumāha yadyaditi| balavattvena-balādhikyena| balaṃ ca dvividhaṃ,kṛtrimamakṛtrimaṃ ca| mātrādhikyena sahāyasampattyā ca kṛtaṃkṛtrimam, svābhāvikaṃ-akṛtrimam|

Commentary: Hemādri’s Āyurvedarasāyana

tatra svābhāvikaṃ balamāha-rasamiti| taurasavipākau| tāni-rasavipākavīryāṇi| apohati-jayati| balasāmye-kṛtrimabalatulyatve,

yatra rasavipākayostulyamātratvaṃ tulyasahāyatvaṃ ca tatra rasādvipāko balī, mātrāsahāyavaiṣamye tu yo mātrādhikaḥ sahāyādhiko sa balītyarthaḥ| evaṃ vīryādiṣvapi vācyam| saṅgrahe tu (sū. a. 17)-viruddhā api cānyonyaṃ rasādyāḥ kāryasādhane| nāvaśyaṃ syurvighātāya guṇadoṣā mitho yathā|| rasavīryaprabhṛtayo bhūtotkarṣāpakarṣataḥ| ekarūpā virūpā dravyaṃ samadhiśerate| mādhuryaśaityapaicchilyasnehagauravamandatāḥ| saha vṛttyā sthitāḥ kṣīre na tvānūpaudakāmiṣe|| guṇā dravyeṣu ye coktāsta eva tanudoṣayoḥ| sthitivṛddhikṣayāstasmātteṣāṃ hi dravyahetukāḥ| rasaṃ vidyānnipātena tenādhivasanena ca| vīryaṃ vipākaṃ dravyāṇāṃ karmaṇaḥ pariniṣṭhayā|| madhuraskandhanirddiṣṭaghṛtatailaguḍādiṣu| guṇā''asvādvādibhedena rasaṣaṭkaṃ na yujyate|| astu bhedādasahvayātvamaikyaṃ vā''asvādalakṣaṇāt| bhūtotkarṣāpakarṣeṇa bhedo yo'lpena kalpyate|| saṅkīrṇatvāt phale cāsau tulyatvānna vivikṣyate| gurvādīnāṃ viśeṣe'pi svajāteranatikramāt|| saṅkhyābhedo yathā nāsti rasānāmapi sa kramaḥ| dṛṣṭaṃ mukhopalepādi yatsarveṣu ghṛtādiṣu|| na ca taddāḍimādyeṣu ṣaḍevāto rasāḥ smṛtāḥ| ānantyaikatvayośca syānna vicitrārthatantraṇam|| gurvādyā vīryamucyante śaktimanto'nyathā guṇāḥ| paṭusāmarthyahīnatvādguṇā dvādaśa te guṇāḥ||" iti|

Like what you read? Consider supporting this website: