Udanavarga [sanskrit]

by W. Woodville Rockhill | 1892 | 13,101 words

The Udanavarga is a collection of Sanskrit verses representing aphorisms attributed to the Buddha and his disciples. The Udanavarga resembles the Pali Dhammapada and Udana, yet it belong the ancient tradition of early Buddhism. Alternative titles: Udānavarga (उदानवर्ग).

Chapter 26 - Nirvāṇavarga

Nirvana-varga

kūrmo yathāṅgāni svake kapāle samādadhītātmavitarkitāni |
anihśrito hy anyam aheṭhayānaḥ parinirvṛto nāpavadeta kaṃcit || 1 ||
[Analyze grammar]

kṣāntiḥ paramaṃ tapas titīkṣā nirvāṇaṃ paramaṃ vadanti buddhāḥ |
na hi pravrajitaḥ paropatāpī śramaṇo bhavati paraṃ viheṭhayan vai || 2 ||
[Analyze grammar]

mā kaṃcit paruṣaṃ brūthaḥ proktāḥ prativadanti tam |
duhkhā hi saṃrambhakathāḥ pratidaṇḍaṃ spṛśanti hi || 3 ||
[Analyze grammar]

yad īrayasi hātmānaṃ kaṃsī ivopahatā sadā |
jāti maraṇasaṃsāraṃ ciraṃ hy anubhaviṣyasi || 4 ||
[Analyze grammar]

na tv īrayasi hātmānaṃ kaṃsir nopahatā yathā |
eṣa prāpto'si nirvāṇaṃ saṃrambhas te na vidyate || 5 ||
[Analyze grammar]

ārogyaparamā lābhā saṃtuṣṭi paramaṃ dhanam |
viśvāsaparamaṃ mitraṃ nirvāṇaparamaṃ sukham || 6 ||
[Analyze grammar]

kṣudhā paramarogāṇāṃ saṃskārā duhkham eva tu |
etaj jñātvā yathā bhūtaṃ nirvāṇa paramo bhavet || 7 ||
[Analyze grammar]

alpakāḥ sugatiṃ yānti bahavo yānti durgatim |
etaj jñātvā yathā bhūtaṃ nirvāṇa paramo bhavet || 8 ||
[Analyze grammar]

sahetuṃ sugatiṃ yānti sahetuṃ yānti durgatim |
sahetuṃ parinirvānti hy evam etat sahetukam || 9 ||
[Analyze grammar]

gatir mṛgāṇāṃ pravaṇaṃ ākāśaṃ pakṣiṇāṃ gatiḥ |
dharmo gatir vibhāgīnāṃ nirvāṇaṃ tv arhatāṃ gatiḥ || 10 ||
[Analyze grammar]

na hīdaṃ hīnavīryeṇa mandenāpy avijānatā |
nirvāṇaṃ śakyam adhigantuṃ sarvagranthapradālanam || 11 ||
[Analyze grammar]

siñca bhikṣor imāṃ nāvaṃ siktā laghvī bhaviṣyati |
hitvā rāgaṃ ca doṣaṃ ca tato nirvāṇam eṣyasi || 12 ||
[Analyze grammar]

abhūt pūrve tato nābhūn nābhūt pūrve tato hy abhūt |
na cābhūn na bhaviṣyati na vāpy etarhi vidyate || 13 ||
[Analyze grammar]

durdṛśaṃ satyam acalaṃ sudṛśaṃ pratividhyataḥ |
tṛṣṇā kṣayaṃ paśyato hi duhkhasyānto nirucyate || 14 ||
[Analyze grammar]

chittvā tṛṣṇāṃ praśāmyeha rajaḥ sarvaṃ samāhitaḥ |
viśoṣayitvā saritāṃ duhkhasyānto nirucyate || 15 ||
[Analyze grammar]

bhittvā kāyaṃ ca saṃjñāṃ ca vedanāṃ vyupaśāmya ca |
vijñānāstagamaṃ labdhvā duhkhasyānto nirucyate || 16 ||
[Analyze grammar]

dṛṣṭe tu dṛṣṭamātreṇa śrute ca śrutamātratā |
mate tathaiva vijñāte duhkhasyānto nirucyate || 17 ||
[Analyze grammar]

ene meme tathā dapphe daḍapphe ceti budhyataḥ |
sarvasmād viratiḥ pāpād duhkhasyānto nirucyate || 18 ||
[Analyze grammar]

māśātuṣāsaṃśamā ca sarvatra viraḍī tathā |
sarvasmād viratiḥ pāpād duhkhasyānto nirucyate || 19 ||
[Analyze grammar]

anihśritasyācalitaṃ prasrabdhiś ceha vidyate |
na gatir na cyutiś caiva duhkhasyānto nirucyate || 20 ||
[Analyze grammar]

ajāte sati jātasya vaden nihsaraṇaṃ sadā |
asaṃskṛtaṃ ca sampaśyan saṃskṛtāt parimucyate || 21 ||
[Analyze grammar]

jarā maraṇa saṃghātaṃ moṣadharmapralopanam |
āhāranetrī prabhavaṃ nālaṃ tad abhinanditum || 22 ||
[Analyze grammar]

tasya nihhsaraṇaṃ śāntam atarkāvacaraṃ padam |
nirodho duhkhadharmāṇāṃ saṃskāropaśamaṃ sukham || 23 ||
[Analyze grammar]

abhijānāmy ahaṃ sthānaṃ yatra bhūtaṃ na vidyate |
nākāśaṃ na ca vijñānaṃ na sūryaś candramā na ca || 24 ||
[Analyze grammar]

naivāgatir na ca gatir nopapattiś cyutir na ca |
apratiṣṭham anālambaṃ duhkhāntaḥ sa nirucyate || 25 ||
[Analyze grammar]

yatra nāpo na pṛthivī tejo vāyur na gāhate |
na tatra śuklā dyotanti tamas tatra na vidyate || 26 ||
[Analyze grammar]

yathā tv ihātmanā vetti munir mauneyaṃ ātmanaḥ |
atha rūpād arūpāc ca sarva duhkhāt pramucyate || 27 ||
[Analyze grammar]

niṣṭhā gato hy asaṃtrāsī na vikanthī na kaukṛtiḥ |
acchettā bhava śalyānām antimo'sya samucchrayaḥ || 28 ||
[Analyze grammar]

eṣā hi paramā niṣṭhā śāntaṃ padam anuttaram |
kṣayaḥ sarvanimittānāṃ pradānapadam acyutam || 29 ||
[Analyze grammar]

tulyam atulyaṃ ca sambhavaṃ bhavasaṃskāram avāsṛjan muniḥ |
ādhyātmarataḥ samāhito hy abhinat kośam ivāṇḍasambhavam || 30 ||
[Analyze grammar]

sarvaṃ dānaṃ dharmadānaṃ jināti sarvāṃ ratiṃ dharmaratiṃ jināti |
sarvaṃ balaṃ kṣānti balaṃ jināti tṛṣṇā kṣayaḥ sarvasukhaṃ jināti || 31 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Nirvāṇavarga

Cover of edition (1892)

Udanavarga
by W. Woodville Rockhill (1892)

A collection of verses from the Buddhist canon compiled by Dharmatrata being the Northern Buddhist version of Dhammapada.

Like what you read? Consider supporting this website: