Udanavarga [sanskrit]

by W. Woodville Rockhill | 1892 | 13,101 words

The Udanavarga is a collection of Sanskrit verses representing aphorisms attributed to the Buddha and his disciples. The Udanavarga resembles the Pali Dhammapada and Udana, yet it belong the ancient tradition of early Buddhism. Alternative titles: Udānavarga (उदानवर्ग).

Chapter 25 - Mitravarga

Mitra-varga

aśrāddhebhiḥ kadaryebhiḥ piṣunair vibhūti nandibhiḥ |
sākhyaṃ kurvīta na prājñaḥ saṃgatiḥ pāpair hi pāpikā || 1 ||
[Analyze grammar]

śrāddhebhiḥ peśalebhiś ca śīlavadbhir bahu śrutaiḥ |
sākhyaṃ kurvīta saprajñaḥ saṃgatir bhadrair hi bhadrikā || 2 ||
[Analyze grammar]

na bhajet pāpakaṃ mitraṃ na bhajet puruṣādhamam |
bhajeta mitraṃ kalyāṇaṃ bhajed uttamapūruṣam || 3 ||
[Analyze grammar]

addhā narāḥ sevitavyāḥ śrutāḍhyāḥ sthānacintakāḥ |
teṣāṃ hi śrutvā tu subhāṣitāni vināpi tebhyo labhate viśeṣam || 4 ||
[Analyze grammar]

hīyati puruṣo nihīnasevī na tu khalu hāyeta tulyasevī |
śreṣṭham upagato hy upaiti śraiṣṭhyaṃ tasmāt śreṣṭham ihātmano bhajeta || 5 ||
[Analyze grammar]

śreyo hi labhate nityaṃ yaḥ śreṣṭhān upasevate |
prajñayā cottamatamān śīlenopaśamena ca || 6 ||
[Analyze grammar]

pūti matsyān kuśāgreṇa yo naro hy upanahyate |
kuśāpi pūtikā vānti hy evaṃ pāpopasevanāḥ || 7 ||
[Analyze grammar]

tagaraṃ palāśapattreṇa yo naro hy upanahyati |
pattrāṇy api sugandhīni sad evaṃ saṃgamāt satām || 8 ||
[Analyze grammar]

akurvann api pāpāni kurvāṇam upasevate |
śaṅkito bhavati pāpasyāvarṇaś cāsya vardhate || 9 ||
[Analyze grammar]

śaro liptaḥ kalāpasthān aliptān upalimpati |
upalepabhayād dhīro naiva pāpasakhā bhavet || 10 ||
[Analyze grammar]

yādṛśaṃ kurute mitraṃ yādṛśaṃ copasevate |
na cirāt tādṛśo bhavati saṃsevā hy asya tādṛśī || 11 ||
[Analyze grammar]

tasmāt phalapuṭasyaiva dṛṣṭvā sampākaṃ ātmanaḥ |
asanto nopaseveta santaḥ seveta paṇḍitaḥ || 12 ||
[Analyze grammar]

yāvaj jīvaṃ pi ced bālaḥ paṇḍitān paryupāsate |
na sa dharmaṃ vijānāti darvī sūparasān iva || 13 ||
[Analyze grammar]

muhūrtam api saprajñaḥ paṇḍitān paryupāsate |
sa vai dharmaṃ vijānāti jihvā sūparasān iva || 14 ||
[Analyze grammar]

yāvaj jīvaṃ pi ced bālaḥ paṇḍitān paryupāsate |
na sa dharmaṃ vijānāti prajñā hy asya na vidyate || 15 ||
[Analyze grammar]

muhūrtam api saprajñaḥ paṇḍitān paryupāsate |
sa vai dharmaṃ vijānāti prajñā tasya hi vidyate || 16 ||
[Analyze grammar]

yāvaj jīvaṃ pi cet bālaḥ paṇḍitān paryupāsate |
na sa dharmaṃ vijānāti samyaksambuddhadeśitam || 17 ||
[Analyze grammar]

muhūrtam api saprajñaḥ paṇḍitān paryupāsate |
sa vai dharmaṃ vijānāti samyaksambuddhadeśitam || 18 ||
[Analyze grammar]

ekam arthapadaṃ proktaṃ paṇḍitasyārthakārakam |
bālasya tu na kṛtyāya syāt sarvaṃ buddhabhāṣitam || 19 ||
[Analyze grammar]

bālaḥ padasahasreṇa padam ekaṃ na budhyate |
padenaikena medhāvī padānāṃ vindate śatam || 20 ||
[Analyze grammar]

amitraḥ paṇḍitaḥ śreyān na tu bālo'nukampakaḥ |
bālo'nukampamāno hi narakān upakarṣati || 21 ||
[Analyze grammar]

yo jānīyād ahaṃ bāla iti bālaḥ sa paṇḍitaḥ |
bālaḥ paṇḍitamānī tu bāla eva nirucyate || 22 ||
[Analyze grammar]

yac ca bālaḥ praśaṃseta yac ca nindeta paṇḍitaḥ |
nindā tu paṇḍitāt śreṣṭhā na tu bālāt praśaṃsanā || 23 ||
[Analyze grammar]

duhkho bālair hi saṃvāso hy amitreṇaiva sarvaśaḥ |
dhīrais tu sukhasaṃvāso jñātīnām iva saṃgamaḥ || 24 ||
[Analyze grammar]

dhīraṃ prājñaṃ niṣeveta śīlavantaṃ bahu śrutam |
dhaureyaṃ javasampannaṃ candraṃ tārāgaṇā iva || 25 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mitravarga

Cover of edition (1892)

Udanavarga
by W. Woodville Rockhill (1892)

A collection of verses from the Buddhist canon compiled by Dharmatrata being the Northern Buddhist version of Dhammapada.

Like what you read? Consider supporting this website: