Udanavarga [sanskrit]

by W. Woodville Rockhill | 1892 | 13,101 words

The Udanavarga is a collection of Sanskrit verses representing aphorisms attributed to the Buddha and his disciples. The Udanavarga resembles the Pali Dhammapada and Udana, yet it belong the ancient tradition of early Buddhism. Alternative titles: Udānavarga (उदानवर्ग).

Chapter 24 - Peyālavarga

Peyala-varga

yac ca gāthā śataṃ bhāṣed anarthapada saṃhitam |
ekam arthapadaṃ śreyo yat śrutvā hy upaśāmyati || 1 ||
[Analyze grammar]

yac ca gāthā śataṃ bhāṣed adharmapadasaṃhitam |
ekaṃ dharmapadaṃ śreyo yat śrutvā hy upaśāmyati || 2 ||
[Analyze grammar]

yac ca varṣaśataṃ jīved duhśīlo hy asamāhitaḥ |
ekāhaṃ jīvitaṃ śreyaḥ sadā śīlavataḥ śuceḥ || 3 ||
[Analyze grammar]

yac ca varṣaśataṃ jīved duṣprajño hy asamāhitaḥ |
ekāhaṃ jīvitaṃ śreyaḥ prājñasya dhyāyinaḥ sadā || 4 ||
[Analyze grammar]

yac ca varṣaśataṃ jīvet kusīdo hīnavīryavān |
ekāhaṃ jīvitaṃ śreyo vīryaṃ ārabhato dṛḍham || 5 ||
[Analyze grammar]

yac ca varṣaśataṃ jīved apaśyann udayavyayam |
ekāhaṃ jīvitaṃ śreyaḥ paśyato hy udayavyayam || 6 ||
[Analyze grammar]

yac ca varṣaśataṃ jīved apaśyan vedanā kṣayam |
ekāhaṃ jīvitaṃ śreyaḥ paśyato vedanā kṣayam || 7 ||
[Analyze grammar]

yac ca varṣaśataṃ jīved apaśyann āsravakṣayam |
ekāhaṃ jīvitaṃ śreyaḥ paśyato hy āsravakṣayam || 8 ||
[Analyze grammar]

yac ca varṣaśataṃ jīved apaśyann acalaṃ padam |
ekāhaṃ jīvitaṃ śreyaḥ paśyato hy acalaṃ padam || 9 ||
[Analyze grammar]

yac ca varṣaśataṃ jīved apaśyann acyutaṃ padam |
ekāhaṃ jīvitaṃ śreyaḥ paśyato hy acyutaṃ padam || 10 ||
[Analyze grammar]

yac ca varṣaśataṃ jīved apaśyann arajaḥ padam |
ekāhaṃ jīvitaṃ śreyaḥ paśyato hy arajaḥ padam || 11 ||
[Analyze grammar]

yac ca varṣaśataṃ jīved apaśyan virajaḥ padam |
ekāhaṃ jīvitaṃ śreyaḥ paśyato virajaḥ padam || 12 ||
[Analyze grammar]

yac ca varṣaśataṃ jīved apaśyan durdṛśaṃ padam |
ekāhaṃ jīvitaṃ śreyaḥ paśyato durdṛśaṃ padam || 13 ||
[Analyze grammar]

yac ca varṣaśataṃ jīved apaśyann uttamaṃ padam |
ekāhaṃ jīvitaṃ śreyaḥ paśyato hy uttamaṃ padam || 14 ||
[Analyze grammar]

yac ca varṣaśataṃ jīved apaśyann amṛtaṃ padam |
ekāhaṃ jīvitaṃ śreyaḥ paśyato hy amṛtaṃ padam || 15 ||
[Analyze grammar]

yac caikaṃ bhāvitātmānaṃ muhūrtam api pūjayet |
sā tasya pūjanā śreṣṭhā na tad varṣaśataṃ hutam || 16 ||
[Analyze grammar]

māse māse kuśāgreṇa yo hi bhuñjīta bhojanam |
na tad buddhe prasādasya kalām arghati ṣoḍaśīm || 17 ||
[Analyze grammar]

māse māse kuśāgreṇa yo hi bhuñjīta bhojanam |
na tad dharme prasādasya kalām arghati ṣoḍaśīm || 18 ||
[Analyze grammar]

māse māse kuśāgreṇa yo hi bhuñjīta bhojanam |
na tad saṃghe prasādasya kalām arghati ṣoḍaśīm || 19 ||
[Analyze grammar]

māse māse kuśāgreṇa yo hi bhuñjīta bhojanam |
na tat śīle prasādasya kalām arghati ṣoḍaśīm || 20 ||
[Analyze grammar]

māse māse sahasreṇa yo yajeta samā śatam |
na tad buddhe prasādasya kalām arghati ṣoḍaśīm || 21 ||
[Analyze grammar]

māse māse sahasreṇa yo jayeta samā śatam |
na tad dharme prasādasya kalām arghati ṣoḍaśīm || 22 ||
[Analyze grammar]

māse māse sahasreṇa yo yajeta samā śatam |
na tad saṃghe prasādasya kalām arghati ṣoḍaśīm || 23 ||
[Analyze grammar]

māse māse sahasreṇa yo yajeta samā śatam |
na tat śīle prasādasya kalām arghati ṣoḍaśīm || 24 ||
[Analyze grammar]

māse māse sahasreṇa yo yajeta samā śatam |
na taṃ maitrasya cittasya kalām arghati ṣoḍaśīm || 25 ||
[Analyze grammar]

māse māse sahasreṇa yo yajeta samā śatam |
na tad sattvānukampāyāḥ kalām arghati ṣoḍaśīm || 26 ||
[Analyze grammar]

māse māse sahasreṇa yo yajeta samā śatam |
na tat prāṇānukampāyāḥ kalām arghati ṣoḍaśīm || 27 ||
[Analyze grammar]

māse māse sahasreṇa yo yajeta samā śatam |
na tad bhūtānukampāyāḥ kalām arghati ṣoḍaśīm || 28 ||
[Analyze grammar]

māse māse sahasreṇa yo yajeta samā śatam |
na tat svākhyāta dharmasya kalām arghati ṣoḍaśīm || 29 ||
[Analyze grammar]

yat kiṃcid iṣṭaṃ ca hutaṃ ca loke saṃvatsaraṃ yajati puṇyaprekṣī |
sarvaṃ pi taṃ na catur bhāgam eti abhivādanaṃ tv ṛjju gateṣu śreyaḥ || 30 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Peyālavarga

Cover of edition (1892)

Udanavarga
by W. Woodville Rockhill (1892)

A collection of verses from the Buddhist canon compiled by Dharmatrata being the Northern Buddhist version of Dhammapada.

Like what you read? Consider supporting this website: