Buddha-Carita [sanskrit]

by E. B. Cowell | 2003 | 11,474 words | ISBN-10: 8187418788 | ISBN-13: 9788187418788

The Buddha Carita (Saddharma-pundarika) by Asvaghosa a famous Sanskrit text revolving around the live and exploits of the Buddha. The Buddha Carita (Buddhacarita) is written in the style of a Kavya (or Mahakavya, epic poetry) and extant original Sanskrit text consists of roughly 1,000 metrical verses.

tato visṛjyāśrumukhaṃ rudantaṃ chandaṃ vanacchandatayā nirāsthaḥ |
sarvārthasiddho vapuṣābhibhūya tamāśramaṃ siddhamiva prapede || 1 ||
[Analyze grammar]

sa rājasūnurmṛgarājagāmī mṛgājiraṃ tanmṛgavat praviṣṭaḥ |
lakṣmīviyukto 'pi śarīralakṣmyā cakṣūṃṣi sarvāśramiṇāṃ jahāra || 2 ||
[Analyze grammar]

sthitā hi hastasthayugāstathaiva kautūhalāccakradharāḥ sadārāḥ |
tamindrakalpaṃ dadṛśurna jagmurdhuryā ivārdhāvanataiḥ śirobhiḥ || 3 ||
[Analyze grammar]

viprāśca gatvā bahiridhmahetoḥ prāptāḥ samitpuṣpapavitrahastāḥ |
tapaḥpradhānāḥ kṛtabuddhayo 'pi taṃ draṣṭumīyurna maṭhānabhīyuḥ || 4 ||
[Analyze grammar]

hṛṣṭāśca kekā mumucurmayūrā dṛṣṭvāmbudaṃ nīlamivonnamantam |
śaṣpāṇi hitvābhimukhāśca tasthurmṛgāścalākṣā mṛgacāriṇaśca || 5 ||
[Analyze grammar]

dṛṣṭvā tamikṣvākukulapradīpaṃ jvalantamudyantamivāṃśumantam |
kṛte 'pi dohe janitapramodāḥ prasusruvurhomaduhaśca gāvaḥ || 6 ||
[Analyze grammar]

kaścidvasūnāmayamaṣṭamaḥ syātsyādaśvinoranyataraścyuto 'tra |
ucceruruccairiti tatra vācastaddarśanādvismayajā munīnām || 7 ||
[Analyze grammar]

lekharṣabhasyeva vapurdvitīyaṃ dhāmeva lokasya carācarasya |
sa dyotayāmāsa vanaṃ hi kṛtsnaṃ yadṛcchayā sūrya ivāvatīrṇaḥ || 8 ||
[Analyze grammar]

tataḥ sa tairāśramibhiryathāvadabhyarcitaścopanimantritaśca |
pratyarcayāṃ dharmabhṛto babhūva svareṇa bhādrāmbudharopamena || 9 ||
[Analyze grammar]

kīrṇaṃ tataḥ puṇyakṛtā janena svargābhikāmena vimokṣakāmaḥ |
tamāśramaṃ so 'nucacāra dhīrastapāṃsi citrāṇi nirīkṣamāṇaḥ || 10 ||
[Analyze grammar]

tapovikārāṃśca nirīkṣya saumyastapovane tatra tapodhanānām |
tapasvinaṃ kañcidanuvrajantaṃ tattvaṃ vijijñāsuridaṃ babhāṣe || 11 ||
[Analyze grammar]

tatpūrvamadyāśramadarśanaṃ me yasmādimaṃ dharmavidhiṃ na jāne |
tasmādbhavānarhati bhāṣituṃ me yo niścayo yaṃ prati vaḥ pravṛttaḥ || 12 ||
[Analyze grammar]

tato dvijātiḥ sa tapovihāraḥ śākyarṣabhāyarṣabhavikramāya |
kramena tasmai kathayāñcakāra tapoviśeṣaṃ tapasaḥ phalaṃ ca || 13 ||
[Analyze grammar]

agrāmyamannaṃ salilaprarūḍhaṃ parṇāni toyaṃ phalamūlameva |
yathāgamaṃ vṛttiriyaṃ munīnāṃ bhinnāstu te te tapasāṃ vikalpāḥ || 14 ||
[Analyze grammar]

uñchena jīvanti khagā ivānye tṛṇāni kecinmṛgavaccaranti |
kecidbhujaṅgaiḥ saha vartayanti valmīkabhūtā iva mārutena || 15 ||
[Analyze grammar]

aśmaprayatnārjitavṛttayo 'nye kecitsvadantāpahatānnabhakṣāḥ |
kṛtvā parārthaṃ śrapaṇaṃ tathānye kurvanti kāryaṃ yadi śeṣamasti || 16 ||
[Analyze grammar]

kecijjalaklinnajaṭākalāpā dviḥ pāvakaṃ juhvati mantrapūrvam |
mīnaiḥ samaṃ kecidapo vigāhya vasanti kūrmollikhitaiḥ śarīraiḥ || 17 ||
[Analyze grammar]

evaṃvidhaiḥ kālacitaistapobhiḥ parairdivaṃ yāntyaparairnṛlokam |
duḥkhena mārgeṇa sukhaṃ kṣiyanti duḥkhaṃ hi dharmasya vadanti mūlam || 18 ||
[Analyze grammar]

ityevamādi dvipadendravatsaḥ śrutvā vacastasya tapodhanasya |
adṛṣṭatattvo 'pi na santutoṣa śanairidaṃ cātmagataṃ jagāda || 19 ||
[Analyze grammar]

duḥkhātmakaṃ naikavidhaṃ tapaśca svargapradhānaṃ tapasaḥ phalaṃ ca |
lokāśca sarve pariṇāmavantaḥ svalpe śramaḥ khalvayamāśramāṇām || 20 ||
[Analyze grammar]

śriyaṃ ca bandhūn viṣayāṃśca hitvā ye svargahetau niyamaṃ caranti |
te viprayuktāḥ khalu gantukāmā mahattaraṃ svaṃ vanameva bhūyaḥ || 21 ||
[Analyze grammar]

kāyaklamairyaśca tapo 'bhidhānaiḥ pravṛttimākāṅkṣati kāmahetoḥ |
saṃsāradoṣānaparīkṣamāṇo duḥkhena so 'nvicchati duḥkhameva || 22 ||
[Analyze grammar]

trāsaśca nityaṃ maraṇātprajānāṃ yatnena cecchanti punaḥ prasūtim |
satyāṃ pravṛttau niyataśca mṛtyustatraiva magno yata eva bhītaḥ || 23 ||
[Analyze grammar]

ihārthameke praviśanti khedaṃ svargārthamanye śramamāpnuvanti |
sukhārthamāśākṛpaṇo 'kṛtārthaḥ patatyanarthe khalu jīvalokaḥ || 24 ||
[Analyze grammar]

na khalvayaṃ garhita eva yatno yo hīnamutsṛjya viśeṣagāmī |
prājñaiḥ samānena pariśrameṇa kāryaṃ tu tadyatra punarna kāryam || 25 ||
[Analyze grammar]

śarīrapīḍā tu yadīha dharmaḥ sukhaṃ śarīrasya bhavatyadharmaḥ |
dharmeṇa cāpnoti sukhaṃ paratra tasmādadharmaṃ phalatīha dharmaḥ || 26 ||
[Analyze grammar]

yataḥ śarīraṃ manaso vaśena pravartate vāpi nivartate vā |
yukto damaścetasa eva tasmāccittādṛte kāṣṭhasamaṃ śarīram || 27 ||
[Analyze grammar]

āhāraśuddhyā yadi puṇyamiṣṭaṃ tasmānmṛgāṇāmapi puṇyamasti |
ye cāpi bāhyāḥ puruṣāḥ phalebhyo bhāgyāparādhena parāṅmukhatvāt || 28 ||
[Analyze grammar]

duḥkhe 'bhisandhistvatha puṇyahetuḥ sukhe 'pi kāryo nanu so 'bhisandhiḥ |
atha pramāṇaṃ na sukhe 'bhisandhirduḥkhe pramāṇaṃ nanu nābhisandhiḥ || 29 ||
[Analyze grammar]

tathaiva ye karmaviśuddhihetoḥ spṛśantyapastīrthamiti pravṛttāḥ |
tatrāpi toṣo hṛdi kevalo 'yaṃ na pāvayiṣyanti hi pāpamāpaḥ || 30 ||
[Analyze grammar]

spṛṣṭaṃ hi yadyadguṇavadbhirambhastattatpṛthivyāṃ yadi tīrthamiṣṭam |
tasmādguṇāneva paraimi tīrthamāpastu niḥsaṃśayamāpa eva || 31 ||
[Analyze grammar]

iti sma tattadbahuyuktiyuktaṃ jagāda cāstaṃ ca yayau vivasvān |
tato havirdhūmavivarṇavṛkṣaṃ tapaḥpraśāntaṃ sa vanaṃ viveśa || 32 ||
[Analyze grammar]

abhyuddhṛtaprajvalitāgnihotraṃ kṛtābhiṣekarṣijanāvakīrṇam |
jāpyasvanākūjitadevakoṣṭhaṃ dharmasya karmāntamiva pravṛttam || 33 ||
[Analyze grammar]

kāścinniśāstatra niśākarābhaḥ parīkṣamāṇaśca tapāṃsyuvāsa |
sarvaṃ parikṣepya tapaśca matvā tasmāttapaḥkṣetratalājjagāma || 34 ||
[Analyze grammar]

anvavrajannāśramiṇastatastaṃ tadrūpamāhātmyagatairmanobhiḥ |
deśādanāryairabhibhūyamānānmahārṣayo dharmamivāpayāntam || 35 ||
[Analyze grammar]

tato jaṭāvalkalacīrakhelāṃstapodhanāṃścaiva sa tāndadarśa |
tapāṃsi caiṣāmanubudhyamānastasthau śive śrīmati mārgavṛkṣe || 36 ||
[Analyze grammar]

athopasṛtyāśramavāsinastaṃ manuṣyavaryaṃ parivārya tasthuḥ |
vṛddhaśca teṣāṃ bahumānapūrvaṃ kalena sāmnā giramityuvāca || 37 ||
[Analyze grammar]

tvayyāgate pūrṇa ivāśramo 'bhūtsampadyate śūnya iva prayāte |
tasmādimaṃ nārhasi tāta hātuṃ jijīviṣordehamiveṣṭamāyuḥ || 38 ||
[Analyze grammar]

brahmarṣirājarṣisurarṣijuṣṭaḥ puṇyaḥ samīpe himavān hi śailaḥ |
tapāṃsi tānyeva tapodhanānāṃ yatsaṃnikarṣādbahulībhavanti || 39 ||
[Analyze grammar]

tīrthāni puṇyānyabhitastathaiva sopānabhūtāni nabhastalasya |
juṣṭāni dharmātmabhirātmavadbhirdevarṣibhiścaiva mahārṣibhiśca || 40 ||
[Analyze grammar]

itaśca bhūyaḥ kṣamamuttaraiva diksevituṃ dharmaviśeṣahetoḥ |
na hi kṣamaṃ dakṣiṇato budhena padaṃ bhavedekamapi prayātum || 41 ||
[Analyze grammar]

tapovane 'sminnatha niṣkriyo vā saṅkīrṇadharmā patito 'śucirvā |
dṛṣṭastvayā yena na te vivatsā tadbrūhi yāvadrucito 'stu vāsaḥ || 42 ||
[Analyze grammar]

ime hi vāñchanti tapaḥsahāyaṃ taponidhānapratimaṃ bhavantam |
vāsastvayā hīndrasamena sārdhaṃ vṛhaspaterabhyudayāvahaḥ syāt || 43 ||
[Analyze grammar]

ityevamukte sa tapasvimadhye tapasvimukhyena manīṣimukhyaḥ |
bhavapraṇāśāya kṛtapratijñaḥ svaṃ bhāvamantargatamācacakṣe || 44 ||
[Analyze grammar]

ṛjvātmanāṃ dharmabhṛtāṃ munīnāmiṣṭātithitvātsvajanopamānam |
evaṃvidhairmāṃ prati bhāvajātaiḥ prītiḥ parātmā janitaśca mārgaḥ || 45 ||
[Analyze grammar]

snigdhābhirābhirhṛdayaṅgamābhiḥ samāsataḥ snāta ivāsmi vāgbhiḥ |
ratiśca me dharmanavagrahasya vispanditā samprati bhūya eva || 46 ||
[Analyze grammar]

evaṃ pravṛttān bhavataḥ śaraṇyānatīva sandarśitapakṣapātān |
yāsyāmi hitveti mamāpi duḥkhaṃ yathaiva bandhūṃstyajatastathaiva || 47 ||
[Analyze grammar]

svargāya yuṣmākamayaṃ tu dharmo mamābhilāṣastvapunarbhavāya |
asmin vane yena na me vivatsā bhinnaḥ pravṛttyā hi nivṛttidharmaḥ || 48 ||
[Analyze grammar]

tannāratirme na parāpacāro vanādito yena parivrajāmi |
dharme sthitāḥ pūrvayugānurūpe sarve bhavanto hi mahārṣikalpāḥ || 49 ||
[Analyze grammar]

tato vacaḥ sūnṛtamarthavacca suślakṣṇamojasvi ca garvitaṃ ca |
śrutvā kumārasya tapasvinaste viśeṣayuktaṃ bahumānamīyuḥ || 50 ||
[Analyze grammar]

kaściddvijastatra tu bhasmaśāyī prāṃśuḥ śikhī dāravacīravāsāḥ |
āpiṅgalākṣastanudīrghaghoṇaḥ kuṇḍodahasto giramityuvāca || 51 ||
[Analyze grammar]

dhīmannudāraḥ khalu niścayaste yastvaṃ yuvā janmani dṛṣṭadoṣaḥ |
svargāpavargau hi vicārya samyagyasyāpavarge matirasti so 'sti || 52 ||
[Analyze grammar]

yajñaistapobhirniyamaiśca taistaiḥ svargaṃ yiyāsanti hi rāgavantaḥ |
rāgeṇa sārdhaṃ ripuṇeva yuddhvā mokṣaṃ parīpsanti tu sattvavantaḥ || 53 ||
[Analyze grammar]

tadbuddhireṣā yadi niścitā te tūrṇaṃ bhavān gacchatu vindhyakoṣṭham |
asau munistatra vasatyarāḍo yo naiṣṭhike śreyasi labdhacakṣuḥ || 54 ||
[Analyze grammar]

tasmādbhavāñchroṣyati tattvamārgaṃ satyāṃ rucau sampratipatsyate ca |
yathā tu paśyāmi matistavaiṣā tasyāpi yāsyatyavadhūya buddhim || 55 ||
[Analyze grammar]

puṣṭāśvaghoṇaṃ vipulāyatākṣaṃ tāmrādharoṣṭhaṃ sitatīkṣṇadaṃṣṭram |
idaṃ hi vaktraṃ tanuraktajihvaṃ jñeyārṇavaṃ pāsyati kṛtsnameva || 56 ||
[Analyze grammar]

gambhīratā yā bhavatastvagādhā yā dīptatā yāni ca lakṣaṇāni |
ācāryakaṃ prāpsyasi tatpṛthivyāṃ yannarṣibhiḥ pūrvayuge 'pyavāptam || 57 ||
[Analyze grammar]

paramamiti tato nṛpātmajastamṛṣijanaṃ pratinandya niryayau |
vidhivadanuvidhāya te 'pi taṃ praviviśurāśramiṇastapovanam || 58 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Buddha-carita Chapter 7

Cover of edition (2003)

The Buddha-Carita By Asvaghosa or Acts of Buddha
by E. B. Cowell (2003)

Buy now!
Cover of edition (2011)

Buddha Carita of Asvaghosa
by Shanti Lal Nagar (2011)

Sanskrit text, English translation, Index of Verse and Photographs of Archaeological Evidence

Buy now!
Cover of edition (2016)

Asvaghosa’s Buddhacarita or Acts of the Buddha
by E. H. Johnston (2016)

Sanskrit text with English Translation

Buy now!
Like what you read? Consider supporting this website: