Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 266 - The story of Sūryanemi the poet

bhūtapūrvaṃ bhikṣavo vārāṇasyāṃ nagaryāṃ sarjaraso nāma rājā rājyaṃ kārayati ṛddhaṃ ca yāvadākīrṇabahujanamanuṣyaṃ ca; tena bhūmyantarasya rājñaḥ sakāśāddārikā labdhā; sa tayā sārdhaṃ krīḍati ramate paricārayati; tasya krīḍato ramamāṇasya paricārayataḥ dārikā kālāntareṇa āpannasatvā saṃvṛttā; aṣṭānāṃ navānāṃ māsānāmatyayātsūryodaye prasūtā; dārako (i 179) jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ; tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyte kiṃ bhavatu dārakasya nāma iti; amātyāḥ kathayanti: ayaṃ dārakaḥ sūryodaye jātaḥ; tasmādbhavatu dārakasya sūryanemīti nāma; tasya sūryanemīti nāmadheyaṃ vyavasthāpitaṃ; sūryanemī dārakaḥ aṣṭābhyo dhātrībhyo dattaḥ; dvābhyāmaṃsadhātrībhyāṃ dvābhyāṃ kṣīradhātrībhyāṃ dvābhyāṃ maladhātrībhyāṃ dvābhyāṃ krīḍanikābhyāṃ dhātrībhyāṃ; so'ṣṭābhirdhātrībhirunnīyate vardhyate kṣīreṇa dadhnā navanītena sarpiṣā sarpirmaṇḍena anyaiścottaptottaptairupakaraṇaviśeṣairāśu vardhate hradasthamiva paṅkajam; sa yadā mahān saṃvṛttastadā lipyāmupanyastaḥ saṅkhyāyāṃ gaṇanāyāṃ mudrāyāṃ; yāni rājñāṃ kṣatriyāṇāṃ mūrdhābhiṣiktānāṃ janapadaiśvaryasthāmavīryamanuprāptānāṃ mahāntaṃ pṛthivīmaṇḍalamabhinirjitya adhyāvasatāṃ pṛthagbhavanti śilpasthānakarmasthānāni tadyathā hastigrīvāyāmaśvapṛṣṭhe rathe tsarau dhanuṣi apayāne niryāṇe aṃkuśagrahe pāśagrahe tomaragrahe chedye bhedye vedhye muṣṭibandhe pādabandhe śikhābandhe dūravedhe śabdavedhe marmavedhe akṣūṇavedhe dṛḍhaprahāritāyāṃ pañcasu sthāneṣu kṛtāvī saṃvṛttaḥ; sa pitrā yauvarājye pratiṣṭhāpitaḥ (a 490 ) sarjarasasya rājñaḥ agramahiṣī dharmā nāma; agrāmātyaśca goniṣādo nāmnā; tasmiṃśca rājā atyarthaṃ viśvastaḥ; yāvadapareṇa samayena rājā sarjarasaḥ dharmayā sārdhaṃ krīḍati ramate paricārayati; tasya krīḍato ramamāṇasya paricārayataḥ dharmā āpannasatvā saṃvṛttā; naimittikairvyākṛtā: putraṃ janayiṣyati; sa rājānaṃ jīvitādvyaparopya svayameva paṭṭe badhvā rājyaiśvaryādhipatyaṃ kārayiṣyati iti; yāvadrājā sarjarasaḥ glānaḥ saṃvṛttaḥ; sa upasthīyate mūlagaṇḍapatrapuṣpaphalabhaiṣajyaiḥ; na cāsau vyādhirupaśamaṃ gacchati; śarīrāvasthā paricchinnā; sa saṃlakṣayati: mamātyayātsūryanemī rājā bhaviṣyati; niyatamasau dharmāṃ ghatayiṣyati; kimatra prāptakālaṃ; iti bhūyaḥ sa saṃlakṣyati: ayamamātyo goniṣādaḥ mayā praṇītairbhogaiḥ saṃvibhaktaḥ, pratipālitaśca; asya dharmāṃ samarpayāmi iti; tena goniṣāda āhūyoktaḥ:mama dharmā agramahiṣī: tvaṃ cāgrāmātyaḥ; mama śarīrāvasthā paricchinnā; niyatamahaṃ prāṇāirviyokṣye; tvayā matpriyatayā tathā anuṣṭheyaṃ yathā dharmā sūryaneminā jīvitānna vyaparopyate (i 180) iti; sa kathayati: deva tadapi na śakyaṃ te kartum; alpotsuko bhavatu devaḥ; tathā kariṣye yathā na praghātyate iti
sarve kṣayāntā nicayāḥ patanāntāḥ samucchrayāḥ |
saṃyogā viprayogāntāḥ maraṇāntaṃ ca jīvitam ||
iti rājā sarjaraḥ kālagataḥ; sa chatradhvajapatākādiśobhayā mahatā satkāreṇa dhyāpitaḥ; sūryanemī mahārājaḥ mahārājābhiṣekeṇa abhiṣiktaḥ; tenāmātyānāmājñā dattā; dharmāṃ ghātayata iti; goniṣādaḥ kathayati: deva kimasamīkṣya praghātyate? na jñāyate kiṃ dārakaṃ janayiṣyati? uta dārikāmiti; tadyadi dārakaṃ janayiṣyati sa eva jīvitādvyaparopyate iti; sūryanemī rājā kathayati: evaṃ bhavatu; tvayaiva saṃrakṣyā iti; tena gṛhe sthāpitā; aṣṭānāṃ navānāṃ māsānāmatyayātprasūtā; dārako jātaḥ; tasminneva divase kaivartī prasūtā; tasyā dārikā jātā; sa jātamātra eva kaivartīṃ dhanena pralobhya parivartitaḥ; goniṣādena rājño niveditaṃ: deva dharmā prasūtā; dārikā jātā iti; rājā kathayati: śobhanaṃ; muktāḥ smaḥ iti; sa dārakaḥ kaivartyā āpāyitaḥ poṣitaḥ saṃvardhitaḥ mahān saṃvṛttaḥ; lipyakṣarāṇi pāṭhitaḥ; kāvyaṃ kartumārabdhaḥ; tasya kaviḥ kaivartadārakaḥ kaviḥ kaivartadārakaḥ iti saṃjñā saṃvṛttā; goniṣādena dharmāyāḥ samākhyātaṃ: putraste kāvyakartā saṃvṛttaḥ iti; kathayati: paśyāmi tāvatkīdṛśaḥ iti; sa kathayati: alaṃ; kiṃ tena dṛṣṭena iti; kathayati: putrābhilāṣiṇī ākāṃkṣatyeva darśanaṃ nāvatiṣṭhate iti; tasyā goniṣādena avaśyanirbandhaṃ jñātvā upāyasaṃvidhānena matsyāṃ kṛtvā praveśitaḥ; sa praviśanneva naimittikairvyākṛtaḥ: (a 490 ) eṣa kaviḥ kaivartadārako rājānaṃ jīvitādvyaparopya, svayameva paṭṭāṃ badhvā rājyaṃ kārayiṣyati iti; rājñā śrutaṃ; tenāmātyānāmājñā dattā: gṛhṇīta yathā na paribhraśyate iti; tena karṇaparamparayā śrutaṃ; sa itaścāmutaśca niṣpalāyamāno vṛddhayuvatyā gṛhaṃ praviṣṭaḥ; sa tayā gopāyitaḥ; tato haridratailena gātrāṇi mrakṣayitvā maṃce āropya mṛta iti kṛtvā niṣkāsitaḥ; sa ca śmaśāne choritaḥ; utthāya niṣpalāyitaḥ; tasmin pradeśe anyatamaḥ puruṣaḥ puṣpaphalāni paryeṣate; tenāsau niṣpalāyamāno dṛṣṭaḥ; tasya pṛṣṭhataścārakapuruṣāḥ pradhāvitāḥ; tairasau puruṣaḥ pṛṣṭaḥ: bho (i 181) puruṣa na tvayā īdṛśaḥ pramāṇena varṇena ca anena pathā gacchan kaścinmanuṣyo dṛṣṭaḥ? sa kathayati: dṛṣṭaḥ; anena pathā gacchata iti; te tasya pṛṣṭhato'nubaddhāḥ; so'nyatamasmin karvaṭake rajakasya gṛhaṃ praviṣṭaḥ; tasya ca yathāvṛttamārocitaṃ; cārakapuruṣaiḥ karvaṭako vicārayitumārabdhaḥ; rajakena vastravaraṇḍena veṣṭayitvā gardabhe āropya karvaṭakānniṣkāsitaḥ; snānaśālāyāṃ nitvā muktaḥ; utthāya caturdiśaṃ vyavalokya niṣpalāyitaḥ; tatrāpyanyatareṇa puruṣeṇa dṛṣṭaḥ; tena cārakapuruṣāṇāṃ niveditaṃ; bhavanto yadarthaṃ yūyaṃ karvaṭakaṃ pratyavekṣatha, asau puruṣaḥ anena pathā gataḥ; gacchata śīghramiti; te saṃprasthitāḥ; so'pyaparasmin grāme carmakāragṛhaṃ
praviṣṭaḥ; tasya tena yathāvṛttamārocitaṃ; sa kathayati: pṛṣṭhato mukhe upānahau kuru iti; sa kathayati: na mayā kadācidevaṃrūpā upānahā kṛtapūrvā; sa gāthāṃ bhāṣate
nānāmatayo hyanekarūpās
tulitāste tulayā hi naikayāpi |
vanavaṃ kuru carmakāra me tvaṃ
yatpṛṣṭhaṃ tadiha mamāgrataḥ kuruṣva || iti
tenāsau carmakāraḥ śikṣitaḥ; carmakāreṇa tādṛśyau upānahau kṛte; kuḍyaparikṣipto'sau karvaṭakaḥ; sa tena upānahau prāvṛtya upacchidreṇa niṣpalāyitaḥ; cārakapuruṣāḥ upānahā anusṛtya karvaṭakamanvāhiṇḍante; so'pi niṣpalāyamānaḥ udakaṃ praviṣṭaḥ, nāgairnāgabhavanaṃ praveśitaḥ; rājñā śravaparamparayā śrutaṃ yathā asau nāgairnāgabhavanaṃ praveśitaḥ iti; rājñā amātyānāmājñā dattā: bhavanto ye madviṣayanivāsinaḥ āhituṇḍikāḥ, te sarve matsakāśe āneyāḥ iti; taiḥ sarve viṣayanivāsinaḥ āhituṇḍikāḥ rājñaḥ upanītāḥ; rājñā teṣāmājñā dattā: bhavanto gacchata; amuṣminnāgabhavane nāgamuddharata iti; evaṃ deveti sarve āhituṇḍikāḥ rājñaḥ pratiśrutya tannāgabhavanaṃ gatāḥ; anyatarasyāṃ cāṭavyāṃ piṅgalo nāma yakṣo māṃsarudhirabhakṣaḥ; tasya bhayātśvāpadā api tamaṭavīṃ parityajanti; kimuta manuṣyāḥ piṅgalāṭavīti prakāśā (i 182) saṃvṛttā; āhituṇḍikena sa nāgastathā mantrabalādhānādupadruto yathā (a 491 ) santrastaḥ piṅgalāṭavyāṃ chorito na śaktastāmatikrāmayituṃ; nāgāḥ saṃjalpaṃ kurvanti: na śobhanamasmābhiḥ kṛtaṃ yadasau piṅgalāṭavīṃ nātikrāmitaḥ; so'pi piṅgalena yakṣeṇa praghātyate; vayaṃ ca tadarthamabhidrutāḥ; kathamatra pratipattavyamiti; sa nāgarājaḥ kathayati: etamarthamāhituṇḍikānāṃ nivedayāmaḥ iti; tairāhituṇḍikānāṃ samākhyātaṃ: bhavanto yadarthaṃ vayamākulīkriyāmahe, so'smābhirarthataḥ praghātita eva, yatpiṅgalāṭavyāṃ samutsṛṣṭaḥ iti; āhituṇḍikaiḥ rājña etatprakaraṇaṃ samākhyātaṃ; rājā kathayati: yadyapyevaṃ tathāpi samanveṣyatāmiti; sa piṅgalāṭavyāmitaścāmutaśca paribhramitumārabdhaḥ; piṅgalaśca yakṣaḥ anyatamasmin pradeśe kukkuraiḥ parivṛtastiṣṭhati; tenāsau kukkuraiśca dūrata eva dṛṣṭaḥ; sa saṃlakṣayati: kiṃ mamānena mṛtapravṛttiḥ śrutā? yenāyamatra praviṣṭa iti; tena tasya kukkurā utsṛṣṭāḥ; sa niṣpalāyamāno vṛkṣamabhirūḍhaḥ; kukkurāḥ piṅgalaśca vṛkṣasyādhastādvyavasthitāḥ; piṅgalaḥ kathayati: bhoḥ puruṣa na tvayā śrutaṃ piṅgalāṭavyāṃ piṅgalo nāma amanuṣyakaḥ prativasati; yastatra praviśati sa taṃ praghātayati iti; prāptaste kālaḥ; avatara iti; sa kathayati: yāvajjīvāmi tāvattiṣṭhāmi iti; piṅgalayakṣaḥ avasaktikāṃ badhvā nirbandhenāvasthitaḥ; sa pracālayitumārabdhaḥ; tena tasyopari vastraṃ kṣiptaṃ; kukkurāḥ saṃlakṣayanti: sa evāyaṃ manuṣyaḥ patitaḥ iti; te piṅgalaṃ yakṣaṃ bhakṣayitvā prakrāntāḥ; sa vṛkṣātśanairavatīrya prakrāntaḥ tena tenānvāhiṇḍan; sa saṃlakṣayati: mama mātulaḥ ṛṣīṇāṃ madhye pravrajitaḥ; tasya sakāśaṃ gacchāmi iti; tasya ca ṛṣer
anyatamasmin parvate udyānaṃ mūlapuṣpaphalasalilasaṃpannaṃ vividhataruṣaṇḍamaṇḍitaṃ nānāvihaganikūjitaṃ; so'nupūrveṇa śravaparamparayā tasya riṣeḥ sakāśamupasaṃkrāntaḥ; jñātisambandhamākhyāyāvasthitaḥ; tatrāpi cārakapuruṣaiḥ samanviṣṭaḥ; te taṃ grahītumārabdhāḥ; tena parvataprapātādātmā muktaḥ; sa patannanyatamena puruṣeṇa śikhāyāṃ gṛhītāḥ; śikhā utpaṭitā; sa patitaḥ; te saṃlakṣayanti: mṛto'yaṃ; gacchāmaḥ iti te śikhāmādāya rājñaḥ sakāśaṃ gatāḥ kathayanti: (i 183) deva praghātito'sau kaviḥ; iyamasya śikhā iti; rājā parituṣṭaḥ; tena te bhogaiḥ saṃvibhaktāḥ; atha devatā ṛṣerudyānanivāsinī, tayā tasya riṣeḥ samākhyātaṃ: bhāgineyaste kṛcchrasaṅkaṭasaṃbādhaprāptaḥ; na samanvāharas? iti; sa kathayati: yadi mayā na samanvāhṛto'bhaviyatprāṇairviyuktaḥ abhaviṣyaditi; sa ṛṣirvidyāmantradhārī; īdṛśīṃ vidyāṃ jānīte yayā puruṣaḥ strī bhavati strī puruṣo bhavati; sa tena tāṃ vidyāṃ grāhitaḥ; uktaśca: gacchedānīm; akutobhayo vihara iti; so'nyaṃ pratirūpaṃ strīveṣaṃ (a 491 ) vidyayā abhinirmāya vārāṇasīṃ gatvā rājakīye udyāne sthitaḥ; udyānapālairdṛṣṭaḥ; paraṃ vismayamupagatāḥ; tairlaghu laghveva gatvā sūryanemino rājñaḥ samākhyātaṃ: deva evaṃrūpayauvanasaṃpannā strī udyāne tiṣṭhati iti; tenājñā dattā ānīyatāmiti; mahatā śrīsamudāyena rājakulaṃ praveśitā; rājā sūryanemistayā sārdhamatīva saṃraktaḥ; tatastayā avasaraṃ jñātvā rahasi sthito jīvitādvyaparopitaḥ; punaśca vidyāṃ parivartya puruṣaḥ saṃvṛttaḥ; tataḥ svayameva paṭṭaṃ badhvā goniṣādasyāmātyasya nivedya rājye pratiṣṭhitaḥ; devatā gāthāṃ bhāṣate
nāsau hato yaya śiro na chinnaṃ
bhūyassa utthāya karoti karma |
sa vai hato śabdahatena tena
kavinā yathā sarjarasya putraḥ || iti
kiṃ manyadhve bhikṣavo yo'sau sūryanemī rājā sarjarasya rājñaḥ putraḥ eṣa eva sa devadattaḥ tena kālena tena samayena; yo'sau kaviḥ kaivartadārakaḥ ahameva saḥ tena kālena tena samayena; tadāpyeṣa mama vairaprasaktaḥ; etarhyapyeṣa mama vairaprasaktaḥ; bhūyo'pi yathaiṣa mama vairānubaddhastacchrūyatām

Like what you read? Consider supporting this website: