Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 267 - The story of the two jewellers

bhūtapūrvaṃ bhikṣavaḥ anyatamasmin karvaṭake dvau maṇikārau prativasataḥ; tayoḥ rathyā vibhaktā gṛhaṃ ca; tena khalu samayena anyatamaḥ parikṣīṇavibhavo vaṇik; sa maṇibhājanamādāya taṃ karvaṭakamanuprāptaḥ; tato mārgaśramaṃ prativinodya ekasya maṇikārasya sakāśamupasaṃkrāntaḥ kathayati: idaṃ maṇibhājnamarghaṃ kuruṣva iti; tena svalpaṃ mūlyaṃ kṛtaṃ; sa kathayati: kimevaṃ kathayasi? yadyapi ahaṃ bhogebhyaḥ paribhraṣṭaḥ na tu prajñayā; jānāmyahamevāsya mūlyamiti; sa tasya sakāśam (i 184) upasaṃkramya dvitīyasya sakāśamupasaṃkrāntaḥ kathayati: idaṃ maṇibhājanaṃ; mūlyamasya kuruṣva iti; tena tasya puṣkalaṃ mūlyaṃ kṛtaṃ; sa parituṣṭaḥ kathayati: gṛhāṇā, dehi mūlyamiti; sa kathayati: nāsti me etāvanmūlyamiti; sa kathayati: yadasti tadanuprayaccha iti; tena gṛhītaṃ; tenānyena maṇikāreṇa śrutaṃ; sa saṃjātāmarṣastasya sakāśamupasaṃkrāntaḥ; mayaitatpūrvaṃ gṛhaṃ nītaṃ; mayā cāsya mūlyaṃ kṛtaṃ; tvaṃ kasmādgṛhṇīṣe? iti; tayoḥ parasparaṃ vairūkṣyamutpannam
kiṃ manyadhve bhikṣavo yo'sau maṇikāraḥ yena maṇibhājanasya svalpaṃ mūlyaṃ kṛtameṣa eva sa devadattaḥ tena kālena tena samayena; yo'sau dvitīyo maṇikāraḥ yena puṣkalaṃ mūlyaṃ kṛtamahameva saḥ tena kālena tena samayena; tadāpyāvayoḥ parasparaṃ vairūkṣyamutpannaṃ; punarapi yathā vayoḥ vairūkṣyamutpannaṃ; tacchrūyatām

Like what you read? Consider supporting this website: