Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 227 - The story of Viśvantara

bhūtapūrvaṃ bhikṣavo viśvapuryāṃ rājadhānyāṃ viśvāmitro nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca praśāntakalikalahaḍimbaḍamarataskararogāpagataṃ śālīkṣugomahiṣīsaṃpannaṃ; dhārmiko dharmarājo dharmeṇa rājyaṃ kārayati; sa ca rājā śrāddho bhadraḥ kalyāṇāśayaḥ ātmahitaparahitapratipannaḥ kāruṇiko mahātmā dharmakāmaḥ prajāvatsalaḥ; so'pareṇa samayena devyā sārdhaṃ krīḍati ramate paricārayati; tasya krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasatvā saṃvṛttā; aṣṭānāṃ va nāvānāṃ māsānāmatyayātprasūtā; dārako jātaḥ abhirūpo darśanīyaḥ prāsādiko gauraḥ kanakavarṇaḥ chatrākāraśirāḥ pralambabāhurvistīrṇalalāṭaḥ saṃgatabhrūstuṅganāsaḥ sarvāṅgapratyaṅgopetaḥ; tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate; kiṃ bhavatu dārakasya nāma? iti; jñātaya ūcuḥ; ayaṃ dārako viśvāmitrasya rājñaḥ putraḥ; tasmādbhavatu dārakasya viśvantara iti nāma iti; viśvantaro dārakaḥ aṣṭābhyo dhātrībhyo'nupradattaḥ; dvābhyāmaṃśadhātrībhyāṃ dvābhyāṃ kṣīradhātrībhyāṃ dvābhyāṃ maladhātrībhyāṃ dvābhyāṃ krīḍanikadhātrībhyāṃ; so'ṣṭābhirdhātrībhirunnīyate vardhyate kṣīreṇa dadhnā navanītena sarpiṣā sarpirmaṇḍena anyaiścottaptottaptairupakaraṇaviśeṣairāśu vardhate hradasthamiva paṅkajam; sa yadā mahān saṃvṛttaḥ tadā lipyāmupanyastaḥ saṅkhyāyāṃ gaṇanāyāṃ mudrāyāṃ; yāni tāni rājñāṃ kṣatriyāṇāṃ mūrdhābhiṣiktānāṃ (a 468 ) janapadaiśvaryasthāmavīryamanuprāptānāṃ mahāntaṃ pṛthivīmaṇḍalamabhinirjitya adhyāvasatāṃ (i 120) pṛthagbhavanti śilpasthānakarmasthānāni tadyathā hastigrīvāyāmaśvapṛṣṭhe rathe tsarau dhanuṣi apayāne niryāṇe aṃkuśagrahe pāśagrahe tomaragrahe chedye bhedye vedhye muṣṭibandhe pādabandhe śikhābandhe dūravedhe śabdavedhe marmavedhe akṣūṇavedhe dṛḍhaprahāritāyāṃ pañcasu sthāneṣu kṛtāvī saṃvṛttaḥ; viśvantaraḥ kumāro śrāddho bhadraḥ kalyāṇāśayaḥ ātmahitaparahitapratipannaḥ kāruṇiko mahātmā dharmakāmaḥ prajāvatsalaḥ sarvapradaḥ sarvaparityāgī niḥsaṅgaparityāgī ca mahati tyāge vartate; tasya pradānavistaramupaśrutya yojanaśatādapi arthinaḥ abhyāgacchanti; sarvāṃśca paripūrṇamanorathān preṣayati
atha kadācitbodhisatvo maṇikanakarajatavajravaiḍūryamusāragalvārkendranīlavidyotitaṃ candanavarasārapariṇāmitaṃ siṃhavyāghradvīpicarmapariṇaddhaṃ pavanabalasamajavaiḥ kanakarajatamaṇighaṇṭikāvighūrṇitaravaiḥ caturbhisturagairyuktaṃ syandanavaramabhiruhya nagarādudyānābhimukho niryayau; atha kecidviprā vedavedāṅgavido viśvantaramabhigamyocuḥ; jayatu bhavān kṣatriyakumāraḥ iti; āha ca
sarveṣu khalu lokeṣu viśrutaḥ sarvado bhavān |
rathametaddvijātibhyo dānaṃ tvaṃ dātumarhasi ||
ityevamukto viśvantaro bodhisatvaḥ laghu laghveva tasmādrathādavatīrya hṛṣṭatuṣṭapramuditahṛdayastebhyo dvijātibhyastaṃ rathavaramupadarśayannuvāca
yathā mayā rathastyakto viprebhyaḥ parayā mudā |
tathāhaṃ tribhavaṃ tyaktvā spṛśeyaṃ bodhimuttamām || (i 121)
iti; so'pareṇa samayena kundakumudahimarajatasitābhravarṇaṃ saptasujātasupratiṣṭhitacaraṇatalamairāvaṇavilāsagāminaṃ paramasvābhāvyalakṣaṇālaṅkṛtapuṇyanidarśanaṃ rājavardhanaṃ nāma gajavaramabhiruhya parituṣṭabhṛtyamitrasevakānuyātrikaiḥ candra iva nakṣatragaṇaiḥ parivṛtaḥ saṃprāpte vasantakālasamaye saṃpuṣpiteṣu pādapeṣu haṃsakrauñcamayūraśukaśārikākokilajīvañjīvavakanirghoṣite vanaṣaṇḍe udyānabhūmiṃ niryayau; atha kecitpratyarthikaprayuktā viprāstvaritatvaritaṃ viśvantaraṃ kumāramabhigamya ūcuḥ: jayatu bhavān kṣatriyakumāraḥ iti; āha ca
sadaityāmaralokeṣu viśrutaḥ sarvado bhavān |
dātumetaṃ gajavaramasmabhyastvamihārhasi || iti
evamuktaśca bodhisatvastasmādapi gajavarāllaghu laghveva avatīrya hṛṣṭatuṣṭapramuditamanāstebhyastaṃ gajavaramupadarśayannuvāca
yathā mayā gajastyakto viprebhyaḥ parayā mudā |
tathāhaṃ tribhavaṃ tyaktvā spṛśeyaṃ bodhimuttamām ||
śuśrāva ca rājā viśvāmitraḥ: putreṇa ca tebhyo viśvantareṇa rājyavardhano nāma gajavaraḥ pratyarthikaprayuktebhyo dattaḥ iti; (a 468 ) śrutvā ca punaḥ rājñā visvāmitreṇa kopakupitena viśvantaraḥ kumāraḥ āhūyoktaḥ: gaccha kumāra na te madviṣaye vastavyamiti; tato viśvantaraḥ kumāraḥ pitrā parityaktaḥ cintayāmāsa: bodhāya mayā kṛtavyavasāyena sarvalokānugrahārthaṃ baddhasannāhena gajo'sau tyaktaḥ
tadgṛhe vartamānena dānaṃ deyaṃ yathābalam |
tapovanaṃ saṃśritya kartavyo niyamaḥ paraḥ ||
tadahaṃ gṛhamutsṛjya prayāsyāmi tapovanam |
vaktuṃ na tūtsahe vākyaṃ na dāsyāmīti yācitaḥ || iti
athaivaṃ kṛtamatirbodhisatvo bhāryāyā mādryāḥ sakāśamabhigamya etadvistareṇa nivedayāmāsa; tataḥ mādrī sahaśravaṇādeva (i 122) priyaviprayogāśaṅkitahṛdayā kṛtakarapuṭā bodhisatvamuvāca: āryaputra yadyevamahamapi tapovanaṃ yāsyāmi iti; na śakyaṃ mayā āryaputraviyuktayā muhūrtamapi prāṇān dhārayituṃ; kutaḥ
gaganamiva candrahīnaṃ sasyavihīnā bhavedyathā pṛthivī |
nalinīva jalavihīnā bhartṛvihīnā bhavettathā nārī || iti
bodhisatva uvāca: avaśyamāvayorante viyogena bhavitavyam, eṣa lokasvabhāvaḥ; tvaṃ ca pravarānnapānaśayanāsanasaṃvasanopacitā paramasukumāraśarīrā; tapovane ca tṛṇaparṇopacitāyāṃ bhūmau svaptavyaṃ; mūlaphalāni cāhāraḥ; darbhopalakaṇṭakacitāyāṃ mahyāṃ vicaritavyam; abhīkṣṇamupavāsamupavasitavyaṃ; sarvajanasyātmā upadarśayitavyaḥ; sarvaprayatnenātithayaḥ pūjayitavyāḥ; tatrāpi ca mayā avaśyaṃ yathāśaktyā dānaṃ deyaṃ; tatra bhavatyā na kiṃcidanutāpaḥ karaṇīyaḥ; tatpunarapi tāvatsaṃpradhāryatāmiti; mādrī kathayati: āryaputra yathāśaktyā ahamāryaputramanuvartiṣye iti; bodhisatvaḥ kathayati: yadyevaṃ smartavyā te iyaṃ pratijñā iti; tato bodhisatvaḥ pitaramupagamya mūrdhnā ca praṇipatyovāca
kṣamasva yattāta mayāparāddhaṃ gajapradānaṃ prati pārthivendra |
eṣa prayāsyāmi purādaraṇyaṃ kośakṣayo nṛpate tavābhūt || iti
tataḥ putraviyogaviklavo rājā baṣpoparudhyamānagadgadakaṇṭha uvāca: putra tiṣṭha nivartyatāṃ dānānmatiriti; bodhisatva uvāca
apyeva parivarteta dharā sadharaṇīdharā |
pradānānna tvahaṃ cittaṃ nivarteya mahīpate ||
ityuktvā prakrāntaḥ; tataḥ putraduhitṛkalatrasahitaḥ śokotkaṇṭhaḥ paurajānapadasahasrairanugamyamānaḥ tasmānnagarānnirjagāma; kaścitpuruṣaḥ taṃ rudanaparidevitaśabdaṃ śrutvā mahājanakāyaṃ ca nagaradvāreṇa nirgacchantaṃ dṛṣṭvā anyataraṃ puruṣamuvāca: bhoḥ puruṣa kiṃkṛto'yaṃ mahājanasya ruditaśabdaḥ iti; sa uvāca: kiṃ bhavānna jānīte (i 123)
asmātpurānnṛpatinā svasutaḥ sudaṃṣṭro
nirvāsyate sthiradhṛtirnirataḥ pradāne |
taṃ prasthitaṃ vanamupetya saputradāraṃ
paurāḥ sametya subhṛśaṃ karuṇaṃ rudanti || iti
tato bodhisatvastasmānnagarānnirgatān paurān yathānyāyyamabhigamyovāca: nivartantu bhavantaḥ; suciramapi hi priyasaṃyogo bhūtvā avaśyamevānte (a 469 ) viprayogāvasānaḥ; vāsavṛkṣo'dhvapratiśrayabhūto hi bandhujanasaṃyogaḥ; avaśyabhāvī priyaviprayogaḥ; kutaḥ
sarveṣu lokeṣvavaśasya jantoḥ priyairviyogo bhavantīti matvā |
kāryā bhavadbhirbhuvi sarvayatnaiḥ sthirāprakampyā ca śamāya buddhiḥ || iti
atha triṃśadyojanātikrāntaṃ bodhisatvamavekṣya anyatamo brāhmaṇaḥ abhigamyovāca: bhoḥ kṣatriyakumāra itastriṃśanmātrairadhiṣṭhānaṃ; tato'haṃ bhavato guṇaśravaṇādāgataḥ; tadarhati bhavānanena rathavareṇa me saphalaṃ śramaṃ kartumiti; tato mādrī saṃjātāmarṣā niṣṭhurābhidhānena taṃ brāhmaṇamuvāca
aho dvijasyāsya sudāruṇā matirvane'pi yo'bhyarthayate nṛpātmajam |
na nāma kāruṇyamihāsya jāyate narendraputre nṛpatiśriyā cyute || iti
bodhisatva uvāca: na khalu na khalu bhavatyā brāhmaṇaḥ paribhāṣaṇīyaḥ; kutaḥ
yadyete na bhaveyurartharucayo mādri pratigrāhakāḥ
bodhiṃ kaḥ samavāpnuyādbhuvi naraḥ sarvapradānādṛte |
ṣaḍbhiḥ pāramitābhiruttamaguṇāḥ saṃbodhisatvāḥ sadā
dānādyābhiravāpnuvanti niyataṃ sarvajñatāmuttamām || iti
tato bodhisatvastamapyaśvarathaṃ pareṇa harṣeṇa tasmai brāhmaṇāya datvā uvāca
anena mātsaryamalapravāhinā rathapradānena mamāstviha dvija | (i 124)
maharṣibhiḥ sadbhiranupravartito nirāsravo dharmamayo mahārathaḥ || iti
tato viśvantaraḥ pramuditahṛdayastamapi rathavaraṃ brāhmaṇāya datvā kṛṣṇājināṃ kumārīṃ skandhe āropya mādrī ca jālinaṃ kumāraṃ tapovanābhimukhau saṃprasthitau; anupūrveṇa ca tapovanamanuprāptau; tato viśvantarastasmiṃstapovane svahṛdayapraritoṣakaraṃ vratamāsthāya vijahāra; yāvadanyatamo brāhmaṇaḥ mādryā<> mūlaphalārthamabhigatāyā<> tapovanādviśvantaramabhigamyovāca: jayatu bhavān kṣatriyakumāraḥ;
upasthāyakahīno'haṃ bhramāmi savadhūjanaḥ |
tadarthaṃ bālakāvetau mama tvaṃ dātumarhasi || iti
evamukto viśvantaro bodhisatvaḥ iṣṭasutaparityāgaṃ prati muhūrtaṃ cintāparo babhūva; tato'sau brāhmaṇo viśvantaraṃ bodhisatvamuvāca: yato'haṃ bhavantamarthaye; tatkimidaṃ vicāryate
bhavān khyātaḥ kṣititale sarvataḥ karuṇātmakaḥ |
yathā śibiḥ śruto nityaṃ tathā tvaṃ kartumarhasi || iti
evamukto bodhisatvastaṃ brāhmaṇamuvāca: bho mahābrāhmaṇa
svajīvitaparityāge na me kācidvicāraṇā |
kiṃ punaḥ svasutatyāge mama syānmatiranyathā ||
api tu mahābrāhmaṇa
parityaktau mayā bālau vanavṛddhau sukhātmakau |
mātṛhīnau kathamimau sthāsyataḥ karuṇātmakau ||
bhūdvaktā ca me kaścitkumārau nirghṛṇo bhṛśam |
bālau tyajati nātmānaṃ sādhu brāhmaṇa māṃ naya || iti
atha sa brāhmaṇo (a 469 ) viśvantaramuvāca: bhoḥ kṣatriyakumāra naitadbhavataḥ pratirūpaṃ mahati rājavaṃśe prasūtasya sarvasyāṃ pṛthivyāṃ khyātayaśasaḥ sarvaprāṇiṣu dayānukrośapravṛttasya dānamānasatkāragandhahastinaḥ (i 125) śramaṇabrāhmaṇātithigurujanapūjakasya kṛpaṇavaṇīpakānāthadaridrajanaparigrāhakasya sarvamanorathaparipūrakasya amoghadarśanasya yatmama vandhyamāgamanaṃ bhavet, mogho mārgaśramaḥ nirarthakaṃ darśanam; aphalā āśā cirakālāśāsito cetasyāśāsakaḥ; tatśighraṃ saṅkkalpaturagasya manorathasya tadvacananāstikyapratyāhatasya me nirvṛttirbhavet; tadarhati bhavān paripūrṇamanorathaṃ māṃ visarjayituṃ kutaḥ
jalanidhivasanā<> grahāntarākṣī<>
girivarapīnapayodharottamāṅgīm |
sanagaranigamāṃ vicārya bhūmiṃ
na tava sudaṃṣṭra samo'sti dānaśaktyā || iti
athaitadvacanaṃ brāhmaṇasyopaśrutya viśvantaro bodhisatvaḥ imāṃ cintāmāpede tanayasnehaviklavaḥ
yadi tāvatpradāsyāmi brāhmaṇasya sutadvayam |
prāpsyāmyahaṃ ca mādrī ca duḥkhaṃ putraviyogajam ||
athāsmai na pradāsyāmi bhaviṣyāmi kṣatavrataḥ |
nirāśo brāhmaṇaścāyaṃ gamiṣyati yathāgataḥ ||
kāmaṃ putraviyogārto bhuvi śokaṃ vrajāmyaham |
bhagnapratijño na tveva bhaviṣyāmi kṣatavrataḥ || iti
tato viśvantaro bodhisatvaḥ iṣṭasutaparityāgaṃ prati kṛtaniścaya uvāca: eṣa bho
lokaṃ duḥkhamāharṇave pratibhaye majjantamārtaṃ bhṛśam
pāraṃ tārayituṃ suduṣkaraśatairbadhnāmi mārgaplavam |
ityuktvā vimalāmbupūrṇavadano vaktreṇa nirmanyunā
bālāvaśrujalāmbupūrṇanayanau viprāya tasmai dadau || (i 126)
āha ca
asya putrapradānasya phalaṃ vipulamāpnuyām |
tārayeyamahaṃ tena lokaṃ saṃsārasāgarāt || iti
dattamātrayośca punastayorbāladārakayoḥ iyaṃ ca vasumatī ṣaḍvikāraṃ cacāla; tatastena bhūmikampena tadvanavāsinastāpasāḥ saṃtrastāḥ anyonyamūcuḥ
kiṃprabhāvanimitto'yaṃ bhūmeḥ kampaḥ sudāruṇaḥ |
jñatavyamiha suvyaktaṃ prabhāvaḥ kasya īdṛśaḥ || iti
tatrānyatamo vṛddhatāpaso vasiṣṭhasagotro nimittajñānakuśalaḥ; sa teṣāmṛṣīṇāmetamarthaṃ nivedayāmāsa
nūnaṃ tapovanaratau hi phalāmbubhakṣau
bālau sutau nayanatuṣṭikarau manojñau |
duḥkhārditasya jagataḥ parimokṣaṇārthaṃ
viśvantarastyajati kampati yena bhūmiḥ || iti
tatastau bāladārakau piturāśayaparityāgabuddhimavagamya karuṇakaruṇaṃ rudantau viśvantarasya pādayornipatya kṛtakarapuṭāvūcatuḥ: prasīda tāta āvāṃ parityākṣīḥ; kvedāniṃ guruvihīnau gamiṣyāvaḥ iti
ambā ca tāta niṣkrāntā tvaṃ ca no dātumarhasi |
yāvattāmapi paśyāvastato dāsyati nau bhavān || iti
tato bodhisatvaḥ snehaviklavaḥ sāśrudurdinanayanaḥ tau bāladārakau (a 470 ) parityajyovāca: putrakau
na me hṛdayamasnigdhaṃ nākṛpā nāpi nairghṛṇam |
sarvalokahitārthaṃ tu tyajāmi guṇadarśanāt || iti
apyevāhaṃ parāṃ bodhimabhigamya śivāṃ svayam |
duḥkhārṇavagataṃ lokaṃ tārayeyaṃ nirāśrayaḥ || iti
tatastau bāladārakau piturāśayaparityāgamavagamya karuṇādīnavilambitākṣaraṃ pādayornipatya kṛtakarapuṭāvūcatuḥ
yadyevaṃ vyavasāyaste vacanādāvayostvayā
vaktavyā jananī tāta kṣantumamba tvamarhasi || iti (i 127)
api ca tāta
yannau gurorapakṛtaṃ tvayi bālabhāvāt
yadyapriyaṃ vacanamanyadudāhṛtaṃ |
śuśrūṣaṇaṃ ca paripūritameva na syāt
bālāparādha iti tatkhalu marṣaṇīyam ||
ityuktvā pitaramabhivādya triḥ pradakṣiṇīkṛtya guruvacanalālasau muhurmuhuḥ saṃparivartamānau nayanāmbupariplutākṣakau tasmādāśramādviniścakrāmatuḥ; tato bodhisatvastairatikaruṇairbāladārakavacobhiḥ viklavīkṛtahṛdayo bodhau manaḥ praṇidhāya tapovanaparṇakuṭīṃ praviṣṭaḥ; niṣkrāntamātrayośca bāladārakayoḥ ayaṃ trisahasramahāsahasro lokadhātuḥ ṣaḍvikāraṃ kampitaḥ; anekaiśca devatāsahasraiḥ hāhākṛtamantarikṣaṃ babhūva
aho pradānamāhātmyamaho khalvasya niścayaḥ |
bālāvimau sutau tyaktvā yanna vikriyate manaḥ || iti
tasmiṃśca samaye mādrī mūlaphalānyādāya āśramābhimukhī saṃprasthitā; tena ca mahatā bhūmikampena tvaritamāśramapadaṃ pratasthe; anyatamā devatā siṃharūpadhāriṇī bhūtva mārgamavarudhyāvasthitā, haiva mādrī bodhisattvasya sarvasatvanirmokṣaṇakṛtodyogasya dānapāramitāyāṃ vighnamutpādayiṣyatīti
tato mādrī tāṃ mṛgarājavadhūmuvāca
mṛgarājavadhūvilāsini
kimidaṃ māmuparudhya tiṣṭhasi |
dhruvamasmi yathā pativratā
laghu mārgādapasarpa me tathā ||
api ca
tvamapi mṛgarājapatnī
ahamapi bhāryā narendrasiṃhasya |
dharmeṇa bhavasi bhaginī
mṛgarājñi dadasva me mārgam || (i 128)
ityevamuktā siṃharūpadhāriṇī devatā tasmānmārgādapakrāntā; tato mādrī nimittānyapraśastānīti matvā muhūrtaṃ cintayāmāsa: yathāyamantarīkṣe rudanaśabdaḥ śrūyate, yathā vanavāsināṃ bhūtānāṃ vikrośanaśabdo vyaktamāśramapade akuśalaṃ bhaviṣyati iti; āha ca
yathā sphurati me netraṃ yathā rauti vihaṅgamaḥ |
dhruvaṃ tau bālakau tyaktau yathā me matirutsukā ||
yathāyaṃ pṛthivīkampo vepate hṛdayaṃ ca me |
vyaktau tau bālakau tyaktau yathā kāyaśca sīdati || iti
evamanarthaśatasahasrāṇi cintayantī āsramapadaṃ gatā; praviśya āśramapadaṃ sasaṃbhrāntā nirīkṣate; na paśyati putrakau; tato viklavahṛdayā vepamānā asthānapadānusāraṃ vikalpayati: asmin pradeśe jālinaḥ kumāraḥ sahabhaginyā mṛgapotakair(a 470 ) abhīkṣṇaṃ krīḍitavān; imāni ca tābhyāṃ pāṃsunagarāṇi kṛtāni; imāni ca tayoḥ krīḍanakāni; tau tu na paśyāmi; atha ambā na dṛśyate iti parṇakuṭīṃ praviśya śayitau bhaviṣyataḥ ityevamāśaṅkāparigatahṛdayā sutadarśanalālasā mūlaphalānyekānte upanikṣipya bāṣpāmbupariplutekṣaṇā bhartuḥ pādayornipatya pṛcchati: āryaputra kva gatau bāladārakau iti; viśvantara uvāca
āśayā samabhikrānto brāhmaṇo mama sannidhau |
tasya tau dārakau dattau tvamanujñātumarhasi || iti
athaivamuktā mādrī viṣadigdhaviddheva mṛgī bhūmau nipapāta; jalāśayoddhṛteva matsī pṛthivyāmāvartanaparivartanaṃ karoti sma; hṛtapoteva kurarī karuṇakaruṇaṃ virauti sma; naṣṭavatseva gaurbahuvidhaṃ hambhāravairvilalāpa; āha ca
bālapaṅkajasamānavaktrakau
padmapatrasukumārahastakau |
duḥkhaduḥkhitamadṛṣṭaduḥkhakau
kāṃ gatiṃ mama gatau hi putrakau ||
niratau mṛgakaiḥ sahāśrame
mṛgaśābārjanakau mṛgākṣakau |
kathamadya nu putrakau mama
vrajatastasya vaśe na duḥkhitau || (i 129)
nayanāmbupariplutākṣakau
viruvantau karuṇaṃ suduḥkhitau |
na ca me'dya sudṛṣṭakau kṛtau
kṛpaṇaṃ jīvati duḥkhito janaḥ ||
aṅke mama tau vivṛddhakau
mūlapuṣpaphalabhojanātmakau |
kṣāntimārdavagurupriyau sadā
duḥkhitau hi paramaṃ sutau mama ||
jñātimātṛparihīṇakau ca tau
bandhubhiśca sahasā nirākṛtau |
durjanaṃ janamupetya pāpakaṃ
duḥkhitau hi paramaṃ sutau mama ||
kṣuttṛṣāparigatātmakau sadā
kasya tau vaśamupāgamiṣyataḥ |
ārtiduḥkhaparipīḍitau ca tau
preṣyabhāvamupayāsyato dhruvam ||
karma nūnamiha pāpakaṃ mayā
anyajanmani kṛtaṃ sudāruṇam |
prāṇinaḥ priyaśatairviyojitā
yena gauriva viraumyavatsikā ||
yena satyavacanena me sadā
sarvasatvasamatāṃ gataṃ manaḥ |
tena satyavacanena me sutau
dāsabhāvagamanādvimucyatām || iti
tato mādrī tābhyāṃ bāladārakābhyāṃ ye vṛkṣā ropitakāyapālitakāstān kisalayasaṃchannāṇdṛṣṭvā sasaṃbhramā pariṣvajyovāca
bālabālakalaśāvasiktakāḥ
pallavaprapatitāśrubindavaḥ |
cetanā iva rudanti vṛkṣakā
bālakāḥ stanavihīnakā iva ||
punaśca tayorbāladārakayoḥ krīḍanakānāśramavāsino mṛgaśābakān dṛṣṭvā karuṇādīnavilambitākṣaraṃ vacanamuvāca (i 130)
duḥkhametadaparaṃ hyanalpakam
yadbhramanti mṛgaśābakā ime |
yadvayasyaparidarśanotsukāḥ
sthānakeṣu parimārgaṇotsukāḥ
tato yena mārgeṇa tau bāladārakau gatau taṃ mārgamanusarantī tayorbāladārakayoritaścāmutaśca padānyanṛjukāni dṛṣṭvā tīvraduḥkhābhyāhatā punaruvāca (a 471 )
pātyamānau dhruvaṃ nītau yathā padavilambitam |
kvaciddrutagatāvṛttau hānṛśaṃsa dvijottama ||
bāṣpagadgadaniruddhakaṇṭhakau
vepamānarucirādharoṣṭhakau |
tau hi me hariṇapariplutākṣakau
komalaiścaraṇakaiḥ kathaṃ gatau || iti
tato bodhisatvastāṃ tathā paridevanātmikāṃ dṛṣṭvā tābhistābhiḥ śrutibhiranityatāpratisaṃyuktābhiḥ bahuprakāramanusaṃjñāpayannuvāca
na darpānna ca vidveṣānmayā tyaktaṃ sutadvayam |
sarvasatvahitārthaṃ tu tyaktau tau dustyajau sutau ||
ātmaputrakalatraṃ ca tyaktvā paramadustyajam |
prāpnuvanti mahāsatvāḥ śibivadbodhimuttamām || iti
tyāgādhiṣṭhānānmādri putrau tau
tyaktau dustyājau lokanirmokṣaṇārtham |
dadyāṃ svān dārān vāhanaṃ cāpi vittaṃ
sarvaṃ sarvebhyo dātumeṣā matirme || iti
atha mādrī dhairyamālambya cittena bodhisatvamuvāca
na karomyantarāyaṃ te te bhūnmatiranyathā |
māmapīcchasi ceddātuṃ nirviśaṅkaṃ prayaccha mām ||
api tu
yasyārthe svajanān dhīra tyajasi snehaviklavaḥ |
tamarthaṃ prāpnuhi kṣipraṃ tārayan hi bhavājjagat || iti
tataḥ śakro devendraḥ tadatyadbhutamatiduṣkaraṃ ca mādryā bodhisatvasya ca vyavasāyamāgamya tridaśagaṇaparivṛtaḥ upari (i 131) vihāyasā tadāśramapadamupagamya udāreṇāvabhāsena tadvanamavabhāsya gaganatalastha eva bodhisatvamuvāca
yathā mūḍhe loke kumatigrahaparyākulamatau
vibhogāsaktāśaye ca sutapāśairnigadite |
tvameko niḥsaṅgastyajasi tanayān snehajanakān
dhruvaṃ kṣemaṃ śāntaṃ vimalavirajaṃ prāpsyasi padam || iti
tadevaṃ protsāhya bodhisatvaṃ śakro devendraścintayāmāsa: eko'yamupasthāyakavirahitaḥ khedamāpatsyate; yannvimāmasmātprāthayeyamiti; tato bodhisatvasakāśādapakramya brāhmaṇaveṣamāsthāya punarbodhisatvamuvāca
imāṃ sarvānavadyāṅgīmanuraktāṃ pativratām |
saṃprayaccha kulaślāghyāṃ mama bhṛtyārthabhāginīm || iti
tato mādrī saṃjātāmarṣā brāhmaṇamuvāca
nirlajjaścāpi lubdhaśca tvamiha brāhmaṇādhamaḥ |
saddharmaniratāṃ yastvaṃ māmicchasi pativratām || iti
tato viśvantaro bodhisatvaḥ karuṇāparigatahṛdayo mādrīṃ nirīkṣitumārabdhaḥ; atha mādrī viśvantaraṃ bodhisatvamuvāca
na śocāmyahamātmānaṃ nāpekṣā me tathātmani |
yathā tvāmanuśocāmi kathameko bhaviṣyasi || iti
tato bodhisatvastāṃ mādrīmuvāca
ahamiha bhuvi mādri nānuśocyo
parimṛśa padamakṣayaṃ viśokam |
tamimamanusara dvijaṃ viśoko
mṛgaśaraṇe tvahamāśrame'bhyupaimi ||
iti viditvā hṛṣṭatuṣṭapramuditamanāścintayāmāsa
idamasmin vane dānaṃ paścimaṃ me bhaviṣyati
mādrīṃ cemāṃ parityajya bhaviṣyāmyaparigrahaḥ ||
iti viditvā mādrīpāṇau gṛhitvā taṃ brāhmaṇamuvāca
bhāvānuraktaśuśrūṣāṃ sadvṛttāṃ priyavādinīm | (i 132) (a 471 )
mama bhāryāmimāmiṣṭāṃ gṛhāṇa tvaṃ dvijottama || iti
tataḥ patnīṃ sudaṃṣṭrasya tyajato bodhikāṅkṣayā |
ṣaḍvikārā mahī kṛtsnā cacālāmbuni nauryathā ||
tato mādrī bāṣpoparuddhyamānagadgadakaṇṭhā brāhmaṇavaśamāgatā patiputraduhitṛrahitā idamabhravīt
kīdṛṅmayā kṛtaṃ karma anāryaṃ pūrvajanmasu |
naṣṭavatseva gauryena viraumi vijane vane ||
tataḥ śakro devendro brāhmaṇaveṣamantardhāpya svaveṣeṇa sthitvā mādrīmuvāca
na brāhmaṇo'smi subhage na ca mānuṣo'smi
śakrastvahaṃ hyasuranāśakaraḥ surendraḥ |
prīto'smyanena vinayena tavottamena
tadbrūhi kiṃ varamihecchasi matsakāśāt || iti
tato mādrī tadvacanajanitasaumanasyā śakraṃ praṇamyovāca
mama putrau sahasrākṣa dāsabhāvādvimocaya |
pitāmahasakāśaṃ ca prāpaya tridaśeśvara || iti
tathetyuktvā mahendraḥ punarāśramapadaṃ praviśya bodhisatvamupajagmivān; mādrīṃ ca vāmena pāṇinā gṛhitvā bodhisatvamuvāca
ahaṃ mādrīmimāṃ tubhyaṃ dadāmi paricārikām |
na ca te kasyaciddeyā nyāsadroho hi garhitaḥ || iti
tato śakro devendrastaṃ bāladārakaparigrahītāraṃ tathā vyāmohayāmāsa yathā anyanagaraśaṅkayā tadeva nagaramupetya tau bāladārakau vikretumārabdhaḥ; yāvadamātyairdṛṣṭvā rājñe niveditam
etau putrasya te putrau brāhmaṇo'smin purottame |
jālinaṃ caiva kṛṣṇāṃ ca vikrīṇīte sudāruṇaḥ || iti
etacchrutvā bhrāntacittaḥ sa rājā
prāha kṣipraṃ darśaya tvaṃ kumārau |
nāryaścakruḥ krośamantaḥpurasthāḥ
paurā rājñaḥ kṣiprameyuḥ samīpam ||
yāvadanyenāmātyena rājñaḥ sakāśamupanītau (i 133)
pautrau nirīkṣya sa nṛpo'bhimukhopanītau
kṣīṇasvarau kṛśatanū maladigdhagātrau |
siṃhāsanātkṣititalaṃ sahasā papāta
paurā vicukruśuramātyagaṇāḥ striyaśca ||
tato rājā amātyānāmantrayate
vane'pi vasato dāneṣvabhirataṃ manaḥ |
tamihānayata kṣipraṃ patnyā sārdhaṃ sulocanam || iti
tataḥ śakro devendro bodhisatvamabhinamasya svabhavanamupajagāma; paścācca rājani viśvāmitre abhyatīte brāhmaṇāmātyapaurajānapadaiḥ sārdhaṃ tadāśramapadaṃ gatvā bodhisatvaṃ yācitvā svapuramānīya rājye pratiṣṭhāpitavān; tato viśvantaro rājā sarvaṃdado babhūva; sa śraṃnabrāhmaṇavanīpakasuhṛtsambandhibāndhavānujīvijaneṣu anekaprakārāṇi dānāni datvā puṇyāni kṛtvā gāthāṃ bhāṣate
bodhiṃ prārthayamānena dānaṃ deyaṃ viśārada |
kṣatriye brāhmaṇe vaiśye śūdre caṇḍālapukkaśe ||
hiraṇyaṃ ca suvarṇaṃ ca gavāśvamaṇikuṇḍalam ||
dadyātsaṃpannaśīlebhyo dāsakarmakaraṃ tathā ||
sutadāraparityāgaṃ kṛtvā muktena cetasā |
prāpnuvanti narāḥ śuddhimasmin loke paratra ca || iti
yadā viśvāmitreṇa rājñā viśvantaranimittaṃ jujjukāya brāhmaṇāya prabhūtaṃ dhanaṃ dattaṃ tadāsau vistīrṇavibhavo jātaḥ; tasya (a 472 ) suhṛtsambandhibāndhavā mitrāṇi cāgamya kathayanti: ca kācittava śrīrasau viśvantaraṃ kumāramāgamya iti; sa kathayati: kiṃ mama viśvantareṇa kṛtamuttamavarṇaprasūto'haṃ; dakṣiṇīyo lokasya; yena mama bhogā upanamanti iti
bhagavānāha: kiṃ manyadhve bhikṣavaḥ? yo'sau viśvantaro nāma rājakumāraḥ ahameva saḥ tena kālena tena samayena; yo'sau jujjukaḥ eṣa evāsau devadattaḥ tena kālena tena samayena; tadāpyeṣa akṛtajñaḥ akṛtavedī; etarhyapyeṣa akṛtajña akṛtavedī; tasmāttarhi bhikṣavaḥ evaṃ śikṣitavyaṃ yatkṛtajñā bhaviṣyāmaḥ kṛtavedinaḥ svalpamapi kṛtaṃ na nāśyayiṣyāmaḥ; prāgeva prabhūtaṃ; ityevaṃ vo bhikṣavaḥ śikṣitavyam (i 134)

Like what you read? Consider supporting this website: