Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 226 - The story of Viśākha

bhūtapūrvamanyatamasyāṃ rājadhānyāmanyatamo rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca; sa devyā sārdhaṃ krīḍati ramate paricārayati; tasya krīḍato ramamāṇasya paricārayataḥ kramaśaścatvāraḥ putrā jātāḥ, śākhaḥ praśākhaḥ anuśākhaḥ viśākhaśca; te unnītā vardhitā mahāntaḥ saṃvṛttāḥ; bhūmyantarāṇāṃ ca rājñāṃ duhitṛbhiḥ pariṇītāḥ; te rājño vikartumārabdhāḥ; tato rājñā nirvāsitāḥ svakasvakā (i 116) patnīrādāya nirgatāḥ; yāvatkāntāramārgaṃ pratipannāḥ; teṣāṃ pathyadanaṃ parikṣīṇaṃ; taiḥ parasparaṃkriyākāraḥ kṛtaḥ: ekaikāṃ striyaṃ jīvitādvyaparopya tanmāṃsena kāntāramārgānnistarema iti; viśākhaḥ (a 466 ) saṃlakṣayati: kāmaṃ svaprāṇavināśo, na tu paraprāṇoparodhaḥ; kimatra prāptakālaṃ bhāryāmādāya niṣpalāyeya iti; sa bhāryāmādāya niṣpalāyitaḥ; sāsya bhāryā annapānaviyogānmārgaśramakhedācca kāhalībhūtā kathayati: āryaputra prāṇairviyokṣye iti; viśākhaḥ saṃlakṣayati: mayā rākṣasamadhyātparitrātā; idānīṃ yadi mariṣyati, na śobhanamiti; tena ūrumāṃsaṃ chitvā tasyā bhakṣaṇāya dattaṃ; bāhubhyāṃ ca śire muktvā rudhiraṃ pāyitā; so'nupūrveṇa tāmādāya anyatamaṃ parvatamupasṛptaḥ; tatra ca mūlaphalairyāpayati; tasya ca parvatasya sannikṛṣṭe nadī vahati; tasyāṃ puruṣaḥ śatruṇā hastapādavikalaḥ kṛtvā pravāhitaḥ; sa srotasāpahriyamāṇaḥ ārtasvaraṃ krandati; viśākhaścānyatamasmin pradeśe mūlānyutpāṭayati; tenāsau puruṣavirāvaḥ śrutaḥ; sa karuṇāmreḍitacittasantatiḥ parvatamabhiruhya samantādvyavalokayitumārabdhaḥ; yāvatpaśyati taṃ puruṣamuhyamānaṃ; sa laghu laghveva parvatādavatīrya nadīmabhyavagāhya taṃ puruṣaṃ pṛṣṭhamabhirohya nadīmuttīrya tīre sthāpayitvā taṃ duḥkhasantāpitahṛdayaḥ kathayati: vatsa kimidamiti; tena yathāvṛttaṃ samākhyātaṃ; tatastenāsau samāśvāsitaḥ; mūlaphalaiśca santarpya patnyāḥ samarpitaḥ; tayā tasyopasthānaṃ kṛtaṃ; tasyopasthānaṃ kurvatī praṇayasaumukhyā muhurmuhurupasaṃkramya vividhābhiḥ kathābhirupatiṣṭhati; dharmatā hyeṣā prakṛtyā mandarāgiṇo bhavanti bodhisatvāḥ; viśākhastayā sārdhaṃ kadācitparicārayati kadācinna paricārayati; bodhisatvānubhāvena ca tāni kandamūlaphalāni atīva vīryavanti; tānyasau paribhuṃjānā kleśaprābalyāttaṃ hastapādavikalaṃ prārthayitumārabdhā; sa na saṃpratipadyate; kathayati ca: ahaṃ tāvadidānīṃ gatapratyāgataprāṇaḥ kathaṃcijjīvitaḥ; yadi punarīdṛśaṃ karomi sthānametadvidyate yadayaṃ tava bhartā māṃ sarveṇa sarvaṃ jīvitādvyaparopayati iti; sa bhūyo bhūyastayā prārthyate; durjayāḥ kleśāḥ; tayā sārdhaṃ vipratipannaḥ; tena sārdhamānandasaumanasyādeva atīva saṃraktā preṣyamāṇāpi tatsakāśānna gacchati; sa saṃlakṣayati: yathaiveyam (i 117) adhyavasitā, pratikruṣṭametadvairāṇāṃ yaduta strīvairam: idānīmahaṃ naṣṭaḥ; tena tayā sārdhaṃ saṃjalpaḥ kṛtaḥ; ayaṃ tava svāmī yadi jānīte āvayoḥ saṃprayogaṃ niyataṃ tava anarthaṃ karoti, māṃ ca jīvitādvyaparopayati iti; saṃlakṣayati:
śobhanamayaṃ kathayati; upāyasaṃvidhānaṃ kartavyamiti; asitapaṇḍito mātṛgrāmaḥ; śiro vastreṇa veṣṭayitvā parvataśilāyāṃ niṣadyāvasthitā; yāvanmūlaphalānyādāya viśākha āgataḥ; paśyati tāṃ tathā viprakṛtāṃ; tataḥ pṛcchati: bhadre kimetaditi; kathayati: āryaputra śirorujā me'tīva bādhate iti; viśākhaḥ kathayati: kimatra kartavyamiti; tayā pāṣāṇabhedakaḥ parvataprāgbhāre dṛṣṭaḥ iti (a 467 ) kathayati: āryaputra pūrvamapyeṣā śirorujā āsidvaidyena pāṣāṇabhedako vyapadiṣṭaḥ; tena svasthīkṛtā iti; viśākhaḥ kathayati: pāśāṇabhedakaṃ samanveṣāmi iti; kathayati: āryaputra eṣa parvataprāgbhāre dṛśyate; ahaṃ tvāṃ rajvā dhārayāmi; tvamutpāṭaya iti; ṛjuko'sau mahātmā tasyāḥ śāṭhyaṃ na vetti; sa pratipannaḥ: evaṃ bhavatu dhāraya utpāṭayāmi iti; sa tayā rajvā osāritaḥ; tena caikena pāṇinā rajjurmuktā; tayā ca muktā; nadyāṃ patitaḥ; dīrghāyuḥ sa satvaḥ; rājyasukhaṃ ca pratyanubhavitavyaṃ; na mṛtaḥ; srotasā uhyamānaḥ anyatamāṃ rājadhānīmanuprāptaḥ; tatra ca rājā aputraḥ kālagataḥ; amātyāḥ sapaurajānapadāḥ sarve sannipatya vicārayanti: bhavanto rājā kālagataḥ; kamidānīṃ rājye pratiṣṭhāpayāmaḥ iti; tairlakṣaṇajñāḥ puruṣāḥ prayuktāḥ: bhavantaḥ samanveṣata; yaḥ puṇyamaheśākhyaḥ satvaḥ taṃ rājye pratiṣṭhāpayāmaḥ iti; te sannatataḥ samanveṣitumārabdhāḥ;
na praṇaśyanti karmāṇyapi kalpaśatairapi |
sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām ||
viśākhaḥ pratyupasthitavipākatvādrājyasaṃvartanīyasya karmaṇaḥ nadīmuttīrya ekasmin pradeśe niṣaṇṇaḥ; bodhisatvānubhāvena sa pradeśo'laṅkṛtaḥ ivāvasthitaḥ; yāvallakṣaṇaparīkṣakāḥ puruṣāḥ taṃ (i 118) pradeśamāgatāḥ paśyanti taṃ mahātmānaṃ rājyalakṣaṇasaṃpannaṃ; te pramuditamanasaḥ amātyānāṃ sakāśaṃ gatāḥ kathayanti: samanveṣitaḥ asmābhiḥ puṇyamaheśākhyaḥ satvo yo rājyamarhati iti; tatastairamātyairmārgaśobhāṃ nagaraśobhāṃ ca kṛtvā mahatā śrīsamudāyena nagaraṃ praveśya divasatithimuhūrtanakṣatrānupūrvyā rājye'bhiṣiktaḥ; tasya devī nāstīti amātyāḥ purohitāḥ bhūmyantararājānaḥ anye ca dhaninaḥ śreṣṭhinaḥ sārthavāhāḥ svakasvakā duhitṝn sarvālaṅkāravibhūṣitāḥ ādāya tannagaramāgatāḥ rājā pariṇeṣyatīti; sa rājā striyā vipralabdho na pratipadyate; amātyāḥ kathayanti: deva antaḥpurakumārāmātyapaurajānapadāḥ dhanino rājāno bhavanti; antaḥpuramupasthāpyatāṃ; nānādeśanivāsinaḥ pradhānapuruṣāḥ bhūmyantarāśca rājānaḥ itastyāśca pradhānapuruṣāḥ kanyāḥ sajjīkṛtya vyavasthitāḥ; abhimukhībhavatu iti; tathāpyasau na pratipadyate; sa bhūyasā ca striyo jugupsate; puṇyānubhāvātsatvānāmupabhogā vīryavanto bhavanti saṃpadyante ca; yadā bodhisatvastasmātparvatātkṛtaghnastriyā muktastadā tasmin parvate mūlaphalāni tanūbhūtāni; nirvīryāṇi ca saṃvṛttāni; tataḥ strī durbhikṣākālamṛtyubhayabhītā taṃ hastapādavikalaṃ puruṣaṃ skandhe āropya grāmāntaṃ samavasṛtā; rathyāvīthīcatvaraśṛṅgāṭakeṣu bhikṣāmaṭati; pṛṣṭā ca kathayati ahaṃ pativrateti; asti caiṣa lokadharmo strī pativratā loke pūjyate; yatra praviśati tatra bhikṣāṃ labhate; yāvadasāvanupūrveṇa tāṃ rājadhānīmanuprāptā; śrutvā lokaḥ (a 467 ) paraṃ vismayamāpannaḥ; kecitkutūhalajātāḥ tāṃ draṣṭuṃ bahirnirgatāḥ; nagaranivāsinā janakāyenāvatāro labdhaḥ; te'vadhyāyanti kṣipanti vivācayanti: bhavantaḥ ayaṃ rājā sarvāḥ striyo jugupsate; na paśyatīmāṃ satīṃ pativratāṃ hastapādavikalaṃ puruṣaṃ skandhenādāya paribhramatīmiti; sa vṛttāntaḥ purohitena rājño niveditaḥ; rājñā ca saṃlakṣitaṃ; sa kathayati: āhūyatāṃ strī paśyāmi iti; āhūtā, rājñā dṛṣṭā; vipuṣpitaṃ gāthā coktā:
bhakṣayitvorumāṃsāni pītvā ca mama śoṇitam |
skandhena vahase ruṇḍamidānīṃ tvaṃ pativratā ||
pātayitvā prapāte māṃ śilodbhedasya kāraṇāt | (i 119)
skandhena vahase ruṇḍamidānīṃ tvaṃ pativratā || iti
kiṃ manyadhve bhikṣavaḥ? yo'sau rājakumāraḥ ahameva saḥ tena kālena tena samayena; yāsavbhāryā eṣa eva sa devadattastena kālena tena samayena; tadāpyeṣa akṛtajñaḥ akṛtavedī; etarhyapyeṣa akṛtajña akṛtavedī; punarapyyathaiṣa akṛtajña akṛtavedī tacchrūyatāṃ.

Like what you read? Consider supporting this website: