Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 228 - The story of Śroṇakoṭīviṃśā

buddho bhagavān viharati veṇuvane kalandakanivāpe; tena khalu samayena campāyāṃ potalo nāma gṛhapatiḥ prativasati, āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī; tena sadṛśātkulātkalatramānītaṃ; sa tayā sārdhaṃ krīḍati ramate paricārayati; tasya krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasatvā saṃvṛttā; upasthīyate śīte śītopakaraṇaiḥ uṣṇe uṣṇopakaraṇaiḥ vaidyaprajñaptairāhāraiḥ, nātitiktaiḥ nātyamlaiḥ nātilavaṇaiḥ nātimadhuraiḥ nātikaṭukaī nātikaṣāyaiḥ tiktāmlalavaṇamadhurakaṭukaṣāyavivarjitaiḥ; hārārdhahāravibhūṣitagātrī apsarā iva nandane vane vicāriṇī maṃcānmaṃcaṃ pīṭhātpīṭhamanavatarantī adharimāṃ bhūmiṃ; na cāsyāḥ kiṃcidamanojñāṃ śabdaśravaṇaṃ yāvadgarbhasya paripākāya
tena khalu samayena potalako gṛhapatiḥ rājagṛhaṃ gataḥ kenacideva karaṇīyena; cāṣṭānāṃ navānāṃ māsānāmatyayātśravaṇe nakṣatre prasūtā; dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ; tasya pādatalayoradhastātcaturaṅgulamātrāṇi romāṇi suvarṇavarṇavarṇāni jātāni; yāvatpotalakasya gṛhapateḥ svamanuṣyaḥ tvaritatvaritaṃ rājagṛhaṃ gataḥ, potalakasya gṛhapateḥ kathayati: gṛhapate diṣṭyā vardhase putraste jātaḥ iti; sa prītisaumanasyajātaḥ bhūyaḥ pṛcchati kiṃ kathayasi gṛhapate putraste jātaḥ; punaḥ pṛcchati kiṃ kathayasi iti; atha tasya puruṣasyaitadabhavatkimayaṃ gṛhapatirbhūyo bhūyaḥ pṛcchati? māṃ pralāpayitukāmaḥ iti viditvā tūṣṇīmavasthitaḥ; gṛhapatiḥ kathayati: bhoḥ puruṣa kṣūṇastvaṃ; yadi tvayā śatamapi vāṅniścāritābhaviṣyat, mayāpi tava mukhaṃ suvarṇasya pūritamabhaviṣyatiti; tataḥ potalakena gṛhapatinā tasya puruṣasya trīn vārān suvarṇena mukhaṃ (a 472 ) pūritaṃ; koṣṭhāgārikasya ca sandiṣṭaṃ dārakasyāvalehikāmūlyaṃ viṃśatihiraṇyakoṭīrdehi iti
potalako gṛhapatiḥ prītamanāḥ rājñaḥ sakāśamupasaṃkrāntaḥ deva putro me jātaḥ iti; rājā kathayati: śobhanameva; dadāmy(i 135) ahaṃ tasya campāyāṃ sādhāraṇaṃ saptahastikaṃ dānīyamiti; potalako gṛhapatiḥ rājānaṃ bimbisāramavalokya campāmāgataḥ; tato gṛhapaterjñātayaḥ trīṇi saptakānyekaviṃśatidivasān jātasya jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpayanti kiṃ bhavatu dārakasya nāma iti; anye kathayanti: ayaṃ dārakaḥ śravaṇanakṣatre jātaḥ; pitrā cāsya janmani viṃśatihiraṇyakoṭyaḥ avalehikāmūlyaṃ dattaḥ; tasmādbhavatu dārakasya śroṇaḥ koṭīviṃśa iti nāma; tasya śroṇaḥ koṭīviṃśa iti nāmadheyaṃ vyavasthāpitaṃ; śroṇaḥ koṭīviṃśo dārakaḥ aṣṭābhyo dhātrībhyo'nupradattaḥ; dvābhyāmaṃsadhātrībhyāṃ dvābhyāṃ kṣīradhātrībhyāṃ dvābhyāṃ maladhātrībhyāṃ dvābhyāṃ krīḍanikābhyāṃ dhātrībhyāṃ; so'ṣṭābhirdhātrībhirunnīyate vardhyate kṣīreṇa dadhnā navanītena sarpiṣā sarpirmaṇḍena anyaiścottaptottaptairupakaraṇaviśeṣairāśu vardhate hradasthamiva paṅkajam; sa yadā mahān saṃvṛttastadā lipyāmupanyastaḥ saṅkhyāyāṃ gaṇanāyāṃ mudrāyāṃ; uddhāre nyāse nikṣepe vastuparīkṣāyāṃ vastraparīkṣāyāṃ ratnaparīkṣāyāṃ dāruparīkṣāyāṃ hastiparīkṣāyāmaśvaparīkṣāyāṃ kumāraparīkṣāyāṃ kumārikāparīkṣāyāṃ; so'ṣṭāsu parīkṣāsu udghāṭako vācakaḥ paṇḍitaḥ paṭupracāraḥ saṃvṛttaḥ; tasya puṇyamaheśākhyatāṃ śrutvā samānakulīnairbahubhirdārikā dattāḥ; tasya pitrā trīṇi vāsagṛhāṇi māpitāni haimantikaṃ graiṣmikaṃ vārṣikaṃ; trīṇi udyānāni māpitāni haimantikaṃ graiṣmikaṃ vārṣikaṃ; trīṇi antaḥpurāṇi vyavasthāpitāni jyaiṣṭhaṃ madhyaṃ kanīyasaṃ; sa upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati; tasya dine dine paṃcaśatikāḥ pāko bhojanārthaṃ sādhyate

Like what you read? Consider supporting this website: