Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 153 - k) The Buddha procures fruits of jambu etc.

(cps24 .1) tatredānīṃ bhagavānurubilvākāśyapasya jaṭilasyāśramapade viharati vanagulmake; athorubilvākāśyapo jaṭilo bhagavantamidamavocat: tena hi mahāśramaṇāsmākaṃ sāmantake prativasa; ahaṃ te yātrādharmeṇa; adhivāsayati bhagavānurubilvākāśyapasya jaṭilasya tūṣṇīṃbhāvena; athorubilvākāśyapo jaṭilo bhagavato'rthāya bhojanaṃ pratipādayitvā yena bhagavāṃstenopajagāma; upetya bhagavantamidamavocat: samayo mahāśramaṇa sadyo bhaktaṃ yasyedānīṃ mahāśramaṇaḥ kālaṃ manyate; tena hi kāśyapa gaccha; eṣa āgacchāmi; atha bhagavānaciraprakrāntamurubilvākāśyapaṃ jaṭilaṃ viditvā yasyā jaṃbvā nāmnā jaṃbudvīpaḥ prajñāyate tato jaṃbupeśīnāṃ varṇagandharasopetānāṃ pātrapūramādāya yenorubilvākāśyapasya jaṭilasyāśramapadaṃ tenopajagāma; upetya prajñapta evāsane nyaṣīdat; tataḥ paścādāgata urubilvākāsyapo jaṭilaḥ; adrākṣīdurubilvākāśyapo jaṭilo bhagavantamāśramapade niṣaṇṇam; dṛṣṭvā ca punarevamāha: āgato'si mahāśramaṇa; āgato'smi kāśyapa; kinnu te mahāśramaṇa pātre; ihāhamaciraprakrānte tvayi tadrūpaṃ samādhiṃ samāpanno yathā samāhite citte yasyā jaṃbvā nāmnā jaṃbudvīpaḥ prajñāyate tato jaṃbupeśīnāṃ varṇagandharasopetānāṃ pātrapūramādāyāgataḥ; sacedākāṃkṣasi paribhuṃkṣva; paribhuṃktāṃ mahāśramaṇo yathāsukhameva; athorubilvākāsyapasya jaṭilasyaitadabhavat: āścaryaṃ yāvanmaharddhiko mahāśramaṇo mahānubhāvaḥ; (225) api tvahamapyarhan; (cps24 -n) yathā jambupeśīnāṃ tathāpi āmalakapeśīnām; uttarakurudvīpaṃ gatvā akṛṣṭoptānāṃ taṇḍulaphalaśālīnāṃ pātrapūramādāya yenorubilvākāśyapasya jaṭilasyāśramapadaṃ tenopajagāma; upetya prajñapta evāsane nyaṣīdat; tataḥ paścādāgata urubilvākāśyapo jaṭilaḥ; adrākṣīdurubilvākāśyapo jaṭilo bhagavantamāśramapade niṣaṇṇam; dṛṣṭvā ca punarevamāha: āgato'si mahāśramaṇa; āgato'smi kāśyapa; kinnu te mahāśramaṇa pātre; ihāhamaciraprakrānte tvayi tadrūpaṃ samādhiṃ samāpanno yathā samāhite citte uttarakurudvīpaṃ gatvā akṛṣṭoptānāṃ taṇḍulaphalaśālīnāṃ pātrapūramādāya āgataḥ; sacedākāṃkṣasi paribhuṃkṣva; paribhuṃktāṃ mahāśramaṇo yathāsukhameva; athorubilvākāśyapasya jaṭilasyaitadabhavat: āścaryaṃ yāvanmaharddhiko mahāśramaṇo mahānubhāvaḥ; api tvahamapyarhan

Like what you read? Consider supporting this website: