Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 152 - j) The Buddha reads Kāśyapa's thoughts

(cps24 .1) tatredānīṃ bhagavānurubilvākāśyapasya jaṭilasyāśramapade viharati vanagulmake; tena khalu samayenorubilvākāśyapasya jaṭilasyāvasathe saptāhiko yajñaḥ pratyupasthitaḥ; athorubilvākāśyapasya jaṭilasyaitadabhavat: sacedmāgadhakā manuṣyā jānīyurevaṃmahardhiko mahāśramaṇa evaṃmahānubhāvaḥ sthānametadvidyate yadasyaiva kārā kartavyā manyeranna tathā mama; aho bata mahāśramaṇa idaṃ saptāhamevānyatra viprakrameta; atha bhagavānurubilvākāśyapasya jaṭilasya cetasā cittamājñāya tatsaptāhamevānyatra viprakrāntaḥ; tatkhalu saptāhamurubilvākāśyapasya jaṭilasya mahāṃ lābhasatkāraḥ prādurbhūtaḥ prabhūtaṃ khādanīyabhojanīyaṃ saṃpannaṃ mahājanakāyaśca vaśe vṛttaḥ; athorubilvākāśyapasya jaṭilasya tasya saptāhasyātyayādetadabhavat: aho tatsaptāhaṃ me mahāṃ lābhasatkāraḥ prādurbhūtaḥ prabhūtaṃ khādanīyabhojanīyaṃ saṃpannaṃ mahājanakāyaśca vaśe vṛttaḥ; aho bata mahāśramaṇa āgacchetso'pītaḥ paribhuṃjīta; atha bhagavānurubilvākāśyapasya jaṭilasya cetasā cittamājñāya yenorubilvākāśyapo jaṭilastenopajagāma (224) adrākṣīdurubilvākāśyapo bhagavantaṃ dūrata eva; dṛṣṭvā ca punarevamāha: āgato'si mahāśramaṇa; āgato'smi kāśyapa; kasyārthaṃ tvaṃ mahāśramaṇa tatsaptāhamevānyatra viprakrāntaḥ; nanu te kāśyapa etadabhūdyadi māgadhakā manuṣyā jānīyurevaṃmaharddhiko mahāśramaṇa evaṃmahānubhāvaḥ sthānametadvidyate yadasyaiva pūrvavadyāvadaho bata mahāśramaṇa idaṃ saptāhamevānyatra viprakrameta; evaṃ mahāśramaṇa; ahaṃ tava cetasā cittamājñāyānyatra viprakrāntaḥ; kasyārthaṃ tvaṃ mahāśramaṇa āgataḥ; nanu te kāśyapa tasya saptāhasyātyayādetadabhavadaho tatsaptāhaṃ me mahāṃ lābhasatkāraḥ prādurbhūtaḥ prabhūtaṃ khādanīyabhojanīyaṃ saṃpannaṃ mahājanakāyaśca vaśe vṛttaḥ; aho bata mahāśraṃṇa āgacchetso'pītaḥ paribhuṃjīta; evaṃ mahāśramaṇa; ahaṃ tava cetasā cittamājñāyāgataḥ; paribhuṃktāṃ mahāśramaṇo yathāsukhameva; athorubilvākāśyapasya jaṭilasyaitadabhavadāścaryaṃ yāvanmaharddhiko mahāśramaṇo mahānubhāvaḥ; api tvahamapyarhan

Like what you read? Consider supporting this website: