Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 151 - h) Brahma visits the Buddha

(cps24 .1) tatredānīṃ bhagavānurubilvākāśyapasya jaṭilasyāśramapade viharati vanagulmake; atha tāṃ rātriṃ brahmā sabhāpatiratikrāntavarṇo abhikrāntāyāṃ rātryāṃ yena bhagavāṃstenopajagāma; upetya bhagavatpādau śirasā vanditvaikānte nyaṣīdat; tasyāyameva rūpaātmabhāvas(223) teṣāmeva paṃcānāmagniskandhānāmuttare atikrāntataraśca praṇītataraśca; adrākṣīdurubilvākāśyapo jaṭilo rātryāḥ pratyūṣasamaye nakṣatrāṇi vyavalokayamāno bhagavataḥ purastānmahānagniskandha ādīptaḥ pradīptaḥ saṃprajvalita ekajvālībhūto dhyāti; athorubilvākāśyapasya jaṭilasyaitadabhavat: haiva mahāśramaṇo'pyagniṃ paricarati tathā hyasya purato mahānagniskandha ādīptaḥ pradīptaḥ saṃprajvalita ekajvālībhūto dhyāti; athorubilvākāśyapo jaṭila āśramapadamanvāhiṇḍya yena bhagavāṃstenopajagāma; upetya bhagavantamidamavocat; ihāhaṃ mahāśramaṇādrākṣaṃ rātryāḥ pratyūṣasamaye nakṣatrāṇi vyavalokayamāno mahāśramaṇasya purato mahānagniskandha ādīptaḥ pradīptaḥ saṃprajvalita ekajvālībhūto dhyāti; dṛṣṭvā ca punarme etadabhavat: haiva mahāśramaṇo'pyagniṃ paricarati tathā hyasya purato mahānagniskandha ādīptaḥ pradīptaḥ saṃprajvalita ekajvālībhūto dhyāti; nāhaṃ kāśyapa agniṃ paricarāmi; na mayāgniṃ paricaritaḥ; api tu tāṃ rātriṃ brahmā sabhāpatiratikrāntavarṇa abhikrāntāyāṃ rātrau yenāhaṃ tenopasaṃkrāntaḥ; upetya mama pādau śirasā vanditvaikānte nyaṣīdat; tasyāyameva rūpaātmabhāvasteṣāmeva paṃcānāmagniskandhānāmuttare atikrantataraśca praṇītataraśca; athorubilvākāśyapasya jaṭilasyaitadabhavat: āścaryaṃ yāvanmaharddhiko mahāśramaṇo mahānubhāvaḥ; api tvahamapyarhan

Like what you read? Consider supporting this website: