Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 130 - The Buddha teaches to the Gods

atha śakrasya devendrasya etadabhavat: kimarthaṃ thagavatā laukikaṃ cittamutpāditamiti; tasyaitadabhavat: śuddhāyāṃ devaparṣadi dharmaṃ deśayitukāma iti; tena viśvakarmaṇo devaputrasya ājñā dattā; nirmiṇu viśvakarmannayagrodhārāme catūratnamayaṃ kūṭāgāraṃ, vicitrāṃ cāsanaprajñaptim; bhagavān śuddhāyaṃ devaparṣadi dharmaṃ deśayitukāma iti; paraṃ bhadraṃ bata kauśika iti; viśvakarmā devaputraḥ śakrasya devendrasya pratiśrutya nyagrodhārāme catūratnamayaṃ kūṭāgāraṃ nirmiṇoti, vicitrāṃ cāsanaprajñaptim; tatra catvāro mahārājāścaturṣu dvāreṣvavasthitāḥ, dhṛtarāṣṭro, virūḍhakaḥ, virūpākṣaḥ, kuberaśca; pūrvasmin dvāre dhṛtarāṣṭra (197) aṅgadakuṇḍalavicitramālyābharaṇavibhūṣitaḥ, dakṣiṇe virūḍhako divyālaṅkāravibhūṣitaḥ, paścime ca virūpākṣo nānāratnavibhūṣitaḥ, uttare kuberaḥ sarvālaṅkāravibhūṣitaḥ; tataḥ śakro devendro nyagrodhārāme mahatīṃ vibhūtiṃ kārayitvā yena bhagavāṃstenopasaṅkrāntaḥ; upasaṅkramya bhagavata etamarthaṃ vistareṇārocayati; tato bhagavān śakrādibhiranekairdevatāśatasahasraiṛ parivṛtaḥ kūṭāgāraṃ praviśya mahatyā devaparṣadaḥ purastānnānāratnavibhūṣite siṃhāsane niṣaṇṇaḥ; atha āyuṣmānmahāmaudgalyāyano rājānaṃ śuddhodanamādāya yena bhagavāṃstenopasaṅkrāntaḥ; upasaṅkramyāyuṣmānmahāmaudgalyāyanaḥ praviṣṭaḥ; rājā śuddhodano dhṛtarāṣṭreṇa devarājena nivāritaḥ, tiṣṭha <tiṣṭha> mahārāja pravikṣaḥ; kiṃ kāraṇam? bhagavān śuddhāyāṃ devaparṣadi dharmaṃ deśayati; nātra mānuṣamātrasya praveśo'stīti; atha rājā śuddhodanaḥ dakṣiṇaṃ dvāraṃ gataḥ; virūḍhakena devarājena dṛṣṭvābhihitaḥ: tiṣṭha tiṣṭha mahārāja pravikṣaḥ; rājā śuddhodanaḥ kathayati: kastvaṃ bhadramukha; ahamasmi mahārāja virūḍhakaḥ; bhagavān śuddhāyāṃ devaparṣadi dharmaṃ deśayati; nātra manuṣyapraveśo'stīti; atha rājā śuddhodanaḥ paścimaṃ dvāraṃ gataḥ; virūpākṣeṇa devarājena dṛṣṭvābhihitaḥ: tiṣṭha tiṣṭha mahārāja, pravikṣaḥ; rājā śuddhodanaḥ kathayati, kastvaṃ bhadramukha; virūpākṣaḥ kathayati; ahamasmi mahārāja virūpākṣaḥ; bhagavān śuddhāyāṃ devaparṣadi dharmaṃ deśayati; yatra manuṣyabhūtasya na praveśo labhyate; atha rājā śuddhodana uttaraṃ dvāraṃ gataḥ; vaiśravaṇena mahārājena dṛṣṭvā abhihitaḥ, tiṣṭha tiṣṭha mahārāja pravikṣaḥ; rājā śuddhodanaḥ kathayati, kastvaṃ bhadramukha; (a 421 ) vaiśravaṇaḥ kathayati, ahamasmi mahārāja vaiśravaṇaḥ; bhagavān śuddhāyāṃ devaparṣadi dharmaṃ deśayati; nātra manuṣyabhūtasya praveśo labhyata iti
atha rājñaḥ śuddhodanasya spṛhā utpannā; aho batāhaṃ bhagavantaṃ śuddhāyāṃ devaparśadi dharmaṃ deśayantaṃ paśyeyamiti; tato rājñaḥ śuddhodanasya yāsau līnā santatiḥ prativigatā; bhagavān saṃlakṣayati: rājā śuddhodano yadi māṃ na paśyati, sthānametadvidyate yaduṣṇaṃ śoṇitaṃ chardayitvā kālaṃ kariṣyati; tad(198) upāyasaṃvidhānaṃ kartavyamiti; bhagavatā yattatcatūratnamayaṃ kūṭāgāraṃ tatsphaṭikamayaṃ nirmitam; yena rājā śuddhodana anāvṛtaṃ buddhaśarīraṃ paśyati; dṛṣṭvā ca punaḥ prītiprāmodyajātaḥ bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇaḥ

Like what you read? Consider supporting this website: