Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 131 - The Buddha teaches to Śuddhodana

atha rājñaḥ śuddhodanasya āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśīṃ caturāryasatyasaṃprativedhikīṃ dharmadeśanāṃ kṛtavān, yāṃ śrutvā rājñā śuddhodanena viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhitvā srotaāpattiphalaṃ sākṣāktkṛtam; sa dṛṣṭasatyastrirudānamudānayati: idamasmākaṃ bhadanta na mātrā kṛtam; na pitrā, na rājñā, na devatābhiḥ, na pūrvapretaiḥ, na śramaṇabrāhmaṇaiḥ, nānyena svajanabandhuvargeṇa, yadbhagavatā asmākaṃ kṛtam; ucchoṣitā rudhirāśrusamudrāḥ; laṅghitā asthiparvatāḥ; pihitānyapāyadvārāṇi; vivṛtāni svargamokṣadvārāṇi; pratiṣṭhāpitā devamanuṣyeṣu; āha ca:
yatkartavyaṃ suputreṇa pituḥ pratyupakāriṇā |
tattvayā kṛtamasmākaṃ cittaṃ mokṣaparāyaṇam ||
durgatibhyaḥ samuddṛtya svarge mokṣe ca te vayam |
sthāpitā suprayatnena sādhu te duṣkaraṃ kṛtam ||
vaṇijā iva lobhena svargalobhena te vayam |
lambhitā nātha vātsalyādbhavabhogābhilāṣiṇaḥ ||
atha rājā śuddhodanaḥ utthāyāsanādekāṃsamuttarāsaṅgaṃ kṛtvā yena bhagavāṃstenāñjaliṃ praṇamayya bhagavantamidamavocat: adhivāsayatu me bhagavān śvo'ntargṛhe bhaktena, sārdhaṃ bhikṣusaṅghena; adhivāsayati bhagavān rājñaḥ śuddhodanasya tūṣṇīṃbhāvena; atha rājā śuddhodano bhagavatastūṣṇīṃbhāvena adhivāsanāṃ viditvā bhagavataḥ pādau śirasā vanditvā bhagavato'ntikātprakrānto yena śuklodanastenopasaṅkrāntaḥ; upasaṅkramya śuklodanamidamavocat: kumāra rājyābhiṣekaste prāptaḥ; pratīccha rājyam; kasyārthe? yato bhagavataḥ sakāśātsatyāni dṛṣṭāni; katarasmin divase? adyaiva; (199) mayā yameva divasaṃ bhagavatā nyagrodhārāme dharmo deśitastameva divasaṃ saptasaptatyā śākyasahasraiḥ sārdhaṃ satyāni dṛṣṭānīti; evaṃ droṇodano rājyaṃ pratīcchetyuktaḥ; sa kathayati: yadā bhagavatā brahmāvarte udyāne dharmo deśitastadā ṣaṭsaptatyā śākyasahasraiḥ sārdhaṃ satyāni dṛṣṭānīti; evamamṛtodano rājyaṃ pratīcchetyuktaḥ sa kathayati, mayāpi yadā bhagavatā rohītake udyāne dharmo deśitastadā pañcasaptatyā śākyasahasraiḥ sārdhaṃ satyāni dṛṣṭāni; yadyevamidānīṃ kaṃ rājye pratiṣṭhāpayāmaḥ; (a 421 ) te kathayanti; bhadrikaṃ śākyarājamiti; taiḥ saṃbhūya bhadrikaḥ śākyarājo rājyaiśvaryādhipatye abhiṣiktaḥ

Like what you read? Consider supporting this website: