Manjusrimulakalpa [sanskrit]

100,900 words | ISBN-10: 8185381194 | ISBN-13: 9788185381190

The Sanskrit edition of the Manjusrimulakalpa: a popular and lengthy text belonging to the Vajrayana Buddhism tradition and classified as a Kriya-tantra class dating to the 6th century A.D. The Manjushrimulakalpa places particular importance to the Bodhisattva Manjushri. It further details various tantric rituals. Original titles: Mañjuśrīmūlakalpa (मञ्जुश्रीमूलकल्प), Aryamañjuśrīmūlakalpa (अर्यमञ्जुश्रीमूलकल्प, Aryamanjusrimulakalpa, Aryamanjushrimulakalpa)

Chapter 44 - catuścatvāriṃśaḥ paṭalavisaraḥ

Atha catuścatvāriṃśaḥ paṭalavisaraḥ /

atha khalu bhagavāṃ śākyamuniḥ punarapi śuddhāvāsabhavanamavalokya sarvatathāgatadharmavarotvacintyaguṇavyūhālaṅkārabhūtakoṭiniṣṭhāsaṅkhyeyajinamudrāmudritaṃ sarvasattvacihnabhūtaṃ mudrāpaṭalaparamaguhyatamaṃ sarvalaukikalokottaraśreyasamantratantrakalpavikalpitaṃ sarvasattvaiḥ paramārthadarśanapathapravṛttibhūtaṃ sarvamantrasarvasaṃjñāsādhāraṇabhūtamihaiva janmani sarvasattvānāṃ sarvāśāpāripūrakaṃ sarvabuddhabodhisattvānāmārādhanaparasukhahetukabodhisambhāraparipūraṇanimittam āhvānanavisarjanagandhapuṣpadhūpasarvamālyopahārāvidyāvidyāveśanadarśanasarvakāryārthasādhanasarvadevanāgayakṣagandharvāsuragaruḍakinnaramahoragayakṣarākṣasapiśācakūṣmāṇḍaraudrasaumyabhāvadamakādhyakṣabhūtādhipatisarvakāryasandarśanajvalanākāśagamanāntarddhānavaśīkaraṇabodhisambhāranimittāścaryādbhutaṃ sarvamantratantrārtthānunītaṃ sarvavidyārājanamaskṛtaṃ sarvavidyāsādhakaṃ sarvabuddhamātrāmantritaṃ yathepsitārtthasattvamanorathāparipūrakaṃ sarvāsāṃ sarvamantrāṇāṃ dṛṣṭadhārmikahetuniṣpādakaṃ saṃkṣepato yathā yathā yujyate, yathā yathā sādhyate tathā tathā sādhayate / eṣā mañjuśrīḥ paramārtthapaṭalasarvabuddhānāṃ paramārtthaguhyatamaṃ bhāṣiṣye / pūrvaṃ bhāṣitavāṃ sarvabuddhaiḥ bhāṣiṣyante'nāgatā buddhā bhagavantaḥ / etarhyahaṃ bhāṣiṣye, tacchrūyatāṃ mahāsattva bhāṣiṣye / tacchrūyatāṃ mahāsattva bhāṣiṣye / sādhu ca suṣṭhu ca manasi kuru mañjurava manojñapratibhānavāṃ vakṣye'haṃ vakṣye'hamiti //

śākyasiṃha naraśreṣṭho sambuddho ṛṣisattamaḥ /
sattvamartthamabhijñāya paramārtthārtthadarśanam // verse 44.1 //
guhyamātrārtthamudrā vai bhāṣase munipuṅgava /
śuddhāvāsapure ramye śuddhasattvasamāśrite // verse 44.2 //
samāparṣadvare śreṣṭhe vītarāgālaye tadā /
bhāṣite kalparāje tu mañjubhāgītatattvite // verse 44.3 //
buddhaputraistadāmātyaiḥ paramārtthavidairvidaiḥ /
śākyasiṃhastadā āha śṛṇudhvaṃ parṣat kathe // verse 44.4 //
buddhaputrastathā jyeṣṭha mahāyānāgradharmiṇaḥ /
nāmnā samantabhadro vai ityuvāca girāṃ varām // verse 44.5 //
bālarūpī mahārūpī kumārastvaṃ varṇyase jinaiḥ /
śākyasya kulajo dakṣaḥ śrīmāṃ buddho nirīkṣyate // verse 44.6 //
tvaṃ hi viśvamahāprājño lokānugrahakāmyayā /
tvadīyaṃ kalpavisaraṃ mudrāmudritaṃ tvidam // verse 44.7 //
adhyeṣaya mahāvīraṃ buddhaputra maharddhika /
sārabhūtaṃ kalpasyāsya ... maharddhikam // verse 44.8 //
(Vaidya 373)
evamuktastu vīreṇa buddhaputreṇa dhīmatā /
mañjumāṃ tvarito jāta bālakrīḍābhinirmita // verse 44.9 //
praṇamya sugataṃ nāthaṃ jagadekāntacakṣuṣam /
uvāca madhurāṃ vāṇīṃ karuṇārdramreḍitena tu // verse 44.10 //
kathayeyu bhagavāṃ buddhaḥ prajñābalatattvavit /
kathaṃ tu sarvamantrā vai siddhyanti japināṃ dhruvam // verse 44.11 //
kathaṃ vai hyavikalpena amoghān gacchanti prāṇinām /
siddhyeyuḥ kṣiptajaptābhiḥ sarvārttheṣu na yojitā // verse 44.12 //
ā bhavāgrācca saṃsārādā vīcyāntāśca nārakāḥ /
eteṣvāśritā ye ca prāṇinordhatridhātukā // verse 44.13 //
āhūyante nigṛhyante āveśyante ca paśyatām /
sarvakarmārtthayukte ca tuṣṭipuṣṭyarthakāraṇaiḥ // verse 44.14 //
daśabhūmyāśritā ye ca saugate vartmani sthitā /
bodhisattvā vibuddhāśca pratyekāṃ bodhimāśritāḥ // verse 44.15 //
vītarāga mahātmana āhūyante supūjitā /
samayairmantribhiryuktā imairmudraiḥ samudritā // verse 44.16 //
kathayanti yathābhūtaṃ svatantrā cāpi darśinam /
pūrvavṛttamavṛttaṃ vartamāne ca yoginaḥ // verse 44.17 //
svargalokakathācintyā paradehāśritāpi /
anāgataṃ ca yathātatthyaṃ nidarśanaṃ cāpi varṇitam // verse 44.18 //
kathayanti yathānyāyaṃ mantramudrasamīritā /
siddhiṃ cāpi tathā kṣipraṃ dadyānmudraiśca pūjitāḥ // verse 44.19 //
mantrijñaiḥ mantribhiryuktaḥ balihomasupūjitāḥ /
kuryāt kṣiprataraṃ siddhiṃ buddhā buddhasutāstathā // verse 44.20 //
arhanto'pi mahātmānaḥ khaḍgiṇaḥ siddhidā sadā /
laukikā ye ca mantrā vai tathā lokottarā pare // verse 44.21 //
ye ca siddhāstathā yakṣā gandharvā matha kinnarā /
asurā surā sadā sattvā sarvasattvā tridhā sthitā // verse 44.22 //
aparyanteṣu dikṣveṣu lokadhātvantareṣu ca /
gatipañcasu ye sattvā yuktāyuktāśca sarvadā // verse 44.23 //
siddhiṃ gaccheyu tat kṣipraṃ imairmudraiḥ sumudritā /
eṣa vikhyātaḥ sugatairmantrajñaistu munibhiḥ vimalam // verse 44.24 //
(Vaidya 374)
viṭakaṃ vidhivad jñeyaṃ visaraṃ paṭalottamam /
sarvabuddhaistathā loke śreyasārthamudāhṛtā // verse 44.25 //
mudrā pañcaśikhetyāhuḥ sarvabuddhaiḥ prakāśitā /
śreyasārthaṃ hi bhūtānāṃ mañjughoṣasya dhīmate // verse 44.26 //
sarvataḥ śirajā jñeyā mūrdhnajāstu tathāgatām /
tu sarvārthadā jñeyā dharmakośaprapūraṇī // verse 44.27 //
pūraṇārthaṃ tu mantrāṇāṃ mudrāṇāṃ ca maharddhikam /
sarveṣāṃ lokottarāṃ śreṣṭhāṃ laukikānāṃ ca sarvadā // verse 44.28 //
mañjughoṣasya tantre tu agrā hyagratamā matā /
prabhāvataḥ sarvakarmāṇi kṣipraṃ kuryārthanāmataḥ // verse 44.29 //
śucirbhūtvā śucau deśe badhnīyānmudravaraṃ prabhum /
ādau hastau tha kṛtvā vai suṣirākārasampuṭau // verse 44.30 //
ākośaviralāṅguṣṭhau nyastāṅguṣṭhau tha sūcitau /
pañcasūcikavinyastau mudrā pañcaśikhā bhavet // verse 44.31 //
śiraḥsthāne sadā nyastā ekasūcyātha aṅgulaiḥ /
mudrā evacīrā tu mūrdhni sthāneṣu yojitā // verse 44.32 //
kanyasāṅgulivinyastā suśliṣṭā madhyamau tathā /
...... aṅguṣṭhau sūcitau ubhau // verse 44.33 //
trisūcyākārasamāyogāt tṛśikhā mudramudāhṛtā /
sarvairaṅgulibhiryuktaiḥ ākośā suṣirasambhavaiḥ /
śiraḥsthāne sadā nyastā mudrā śiravarā bhavet // verse 44.34 //
sa eva ucchritāṅgulyau īṣit saṅkucitāgrakau /
mahāvīrā tu jñeyā mahāmudrā maharddhikā // verse 44.35 //
ete pañca mahāmudrā pūrvaṃ jinavaraistadā /
nirdiṣṭā sarvamudrāṇāṃ kathayanti manīṣiṇau // verse 44.36 //
jyeṣṭhā mudramukhyanāṃ + + + + + + mudritām /
lokottarāṃ tu sarvā vai laukikānāṃ ca sarvataḥ // verse 44.37 //
etā pañca mahāmudrāḥ prayogā siddhihetavaḥ /
susiddhā siddhatamā hyetā agrā jyeṣṭhāśca bhāṣitā /
mañjughoṣasya mūrdhajā prabhāvātyadbhutaceṣṭitā // verse 44.38 //
yāvanti saugatā mudrā sarveṣāṃ siddhihetavaḥ /
mudrā mudreti vikhyātā śrīmantaṃ kisalayodbhavam // verse 44.39 //
(Vaidya 375)
mañjughoṣasya mūrdhajaṃ mahāpuṇyatamaṃ śivam /
yaṃ badhvā mahāsattvā niyataṃ bodhimavāpnuyāt // verse 44.40 //
mahāmukhyāvataṃsaṃ taṃ śrāddham avikalendriyam /
sadā yajñaṃ prājñayuktaṃ ca vidhivat karmamācaret // verse 44.41 //
tādṛśena tu yuktena sattvenaiva suyojitā /
mudreyaṃ kurute hyarthāṃ yatheṣṭā cāpi puṣkalām // verse 44.42 //
upadeśāttu vidvāṃsaḥ matimanto'rthasādhakāḥ /
ācāryasammatā loke śiṣyā grāhyāstu sarvadā // verse 44.43 //
vidhivat karmadṛṣṭena puruṣeṇeha bhaktitaḥ /
mahāyānagatairnityaṃ mudreyaṃ samprayujyate // verse 44.44 //
sarveṣāṃ tu mudrāṇāṃ tridhā mantreṣu yojitām /
agrā hyagratamā loke ete mudrā prabhāvataḥ // verse 44.45 //
siddhyartthaṃ siddhikāmānāṃ tathā mantraiḥ suyojitām /
kṣipramarthakarā hyete sarvasaukhyaphalapradāḥ // verse 44.46 //
mañjughoṣaḥ svayaṃ tiṣṭhenmudrairetaiḥ samāhita /
yasmiṃ sthāne tu vaścaitāḥ svayaṃ mañjuravaḥ sadā // verse 44.47 //
rakṣā hyagrāṃ prakalpīta jinaputro maharddhikaḥ /
bālarūpī mahātmā vai viścarūpī maharddhikaḥ // verse 44.48 //
bahurūpī ca sattvānāṃ mudrārūpī tha dehinām /
bāliśānāṃ tu sattvānāṃ saṃsārārṇavacāriṇām // verse 44.49 //
teṣāmarthakaraḥ kṣipraṃ mudrārūpeṇa tiṣṭhate /
mañjughoṣasya śirajāḥ sarvamūrdhni pratiṣṭhitā // verse 44.50 //
sarvārthasampadā hyete japtamātraistu yojitā /
mūlamantreṇa saṃyuktā hṛdayasyānugatena // verse 44.51 //
sarve saugatibhiśca mantraibhiśca suyojitā /
ye tu abjakule mantrā vajriṇe cāpi kapardine // verse 44.52 //
sarvaiśca laukikaiścāpi mudrairyuktārthaphalapradā /
ete pañca mahāmudrā mantrayuktārthaphalapradā // verse 44.53 //
vikalpyā mantragatāṃ tyajya mudrairvātha phalapradā /
mahārakṣā mahāpuṇyā baddhamātreṇa dehinām // verse 44.54 //
smaritaihyebhirmahāmudrairmahārakṣā vidhīyate /
kaḥ punarjaptamātraistu mantramudrāsamāśritaiḥ // verse 44.55 //
(Vaidya 376)
yāvad jāpinaḥ sarve niyataṃ bodhimāpnuyāt /
apare tu mahāmudrāḥ śūlapaṭṭiśasambhavāḥ // verse 44.56 //
mahāśūlo'tha mudrāṇāṃ ghoradāruṇamucyate /
krodharājena mukhyena yamānteneha yojitā // verse 44.57 //
karoti vividhāṃ karmāṃ dāruṇāṃ prāṇarodhinām /
mahābhayapradāṃ mudrāṃ vipasyasyāpi mahātmane // verse 44.58 //
duṣṭasattvāṃ vināśāya sṛṣṭāstṛbhavālaye /
taireva yojitā mantrā vividhāṃ mudramāśṛtā // verse 44.59 //
teṣāṃ vināśanāyaiva sṛṣṭā jinavaraiḥ sadā /
mantracaryārtthayuktāyāḥ śāsanārthāya kalpitā // verse 44.60 //
vihitā lokanāthaistu mudrā tantrārtthadarśanā /
duṣṭasattvaprayuktānāṃ garakilbiṣarogadām // verse 44.61 //
teṣāṃ nirnāśanārthaiva uktāṃ sarvāthakarmikām /
yamaśāsananāśāya mṛtyupāśāya mokṣaṇāḥ // verse 44.62 //
nityaṃ prāṇaharā mudrā prayuktā mantrayojitā /
yamadūtaharā puṇyā mṛtyurnāśanī smṛtā // verse 44.63 //
yamaśāsananītāmānetā prāṇadā smṛtā /
sarvaroganivāśārthaṃ yamasyāpi bhayapradā // verse 44.64 //
munimukhyaistathā yuktā prāṇasandhāraṇī hitā /
śāsane'smin prasannānāṃ hitā rakṣā vidhīyate // verse 44.65 //
saphalā nāśanī duṣṭāṃ gītā mañjurave hitā /
sarvārthaprāpaṇī devī mahāmudrā pragīyate // verse 44.66 //
mahāpraharaṇe tvāhuḥ aparā mudraparāvarā /
tathaiva hastau saṃnyasya tarjanyau pāśasambhavau // verse 44.67 //
kanyasau sūcayennityaṃ muṣṭiyogena yojitau /
hastau sampuṭitau nityau aṅguṣṭhābucchritāvubhau // verse 44.68 //
eṣa mudrā mahāpuṇyā mahāśūle samāgatā /
vividhā lokanāthaistu vicitrapraharaṇodbhavā // verse 44.69 //
yo yasya cintayejjāpī śatroḥ praharaṇāni vai /
tenaiva cchindayed gātraṃ cittotpādācca tad bhavet // verse 44.70 //
niyataṃ nāśayecchatruṃ mudrā mantrāśca yojitā /
nihanyācchatrugaṇāṃ sarvāṃmantrāścāpi maharddhikām // verse 44.71 //
(Vaidya 377)
yamadūtagaṇāṃ vighnāṃ grahāṃścāpi samātarām /
pūtanāskandarudraśca pretāṃścāpi maharddhikām // verse 44.72 //
japtā vaivasvatāṃ lokāṃ kṛtsnāṃ caiva savāsavām /
yamāntakakrodharājena nānyaṃ mantraṃ prayojayet // verse 44.73 //
mudrairetaiḥ prayuñjīta mahāśūlasamaistadā /
sadyaṃ vaivasvataṃ hanyāt kaḥ punarbhuvi mānuṣām // verse 44.74 //
sarvapraharaṇī mudrāṃ sarvaduṣṭāṃ vināśinīm /
vihitā lokamukhyaistu sambuddhairdvipadottamaiḥ // verse 44.75 //
tathaiva hastau saṃnyasta madhyamāṃ śṛtya kārayet /
tathaiva hastau kṛtveha muṣṭiyogena kārayet // verse 44.76 //
........ aṅguṣṭhāgrau tu pīḍitau /
suṣirāvāṅgulisaṃyuktau madhyāṅgulyasamucchritau // verse 44.77 //
sūcikāgrau tathā nityau tarjanyāṅgulimāśritau /
eṣā mudrā varā ghorā śūletyāhurmunivarāḥ // verse 44.78 //
mahāśūlā bhavet sādhuḥ tarjanyākuñcitāvubhau /
visṛtaiḥ paṭṭiśā jñeyā mahāmudravarā parā // verse 44.79 //
tadeva saṅkucāgrau tu aṅgulyāstribhirucchritā /
eṣa triśūlamudreti pravadanti manīṣiṇaḥ // verse 44.80 //
vicitrapraharaṇā jñeyā aṅguṣṭhāvubhayocchritau /
mahāśūlasamā hyete mahāvīryā bhayānakāḥ // verse 44.81 //
pāpasattvavināśāya tantre'smiṃ mañjurave vare /
durdāntadamitā hyetā mahāmudrādbhutaceṣṭitā // verse 44.82 //
raudraprāṇaharā te vikṛtākārasambhavā /
mahāghoratamā raudrā mahākrūratamāhitā // verse 44.83 //
mahāghoravarā jyeṣṭhā bahurūpiṇyaḥ prakāśitā /
sarvatra jāpino buddhā jarāvyādhivivarjitā // verse 44.84 //
vicaranti imāṃ lokāṃ saṃsiddhā jāpinaḥ sadā /
vihitā mṛtyunāśāya sambuddhairmunipuṅgavaiḥ // verse 44.85 //
jarāvyādhivināśinyaḥ mṛtyunāśāya saṃsṛjet /
yojitā mantribhiḥ kṣipraṃ kṛtāntasyāpi bhayānakā // verse 44.86 //
(Vaidya 378)
sṛjet prabhuvaraḥ śrīmāṃ śuddhāvāsapure vare /
munisattamaje mudrā śākyasiṃhe narottame // verse 44.87 //
na buddhā mantra bhāṣante na mudrā krūrakarmiṇām /
sattvakāraṇavātsalyāt sarvajñārthaprapūraṇā // verse 44.88 //
ṛddhivikrīḍanārtthā bodhisambhārakāraṇā /
upāyasattvavaineyā mahāyānāgraniyojanā // verse 44.89 //
mahāsaṃsārapūraṇā ............. /
adhimukti vasāṃ sattvāṃ mantramudrāmudāhṛtām // verse 44.90 //
ākāśa ceti buddhā na buddhā vācāya kalpitā /
niḥprapañcārthayuktānāṃ kutaḥ saṅkalpagocaram // verse 44.91 //
dharmadhātusamā niṣṭhā bhūtakoṭisamā ca /
mantrayuktānāṃ niṣṭhā mudrā samudritā // verse 44.92 //
kathayanti bhavāṅgānāṃ muktyarthaṃ hetavāṃ sadā /
sarvajñamudramākhyātā sarvajñānārthaprapūraṇā // verse 44.93 //
yuktiyuktārthapūjārthaṃ mudrāmudramudāhṛtā /
buddhaiśca buddhaputraiśca acintyācintyagocaraiḥ // verse 44.94 //
sarvajñadarśino mudrā uṣṇīṣādyāḥ prabhāvitāḥ /
avalokitamudrā tu vajrapāṇe tha laukikāḥ // verse 44.95 //
kathitāḥ kathayiṣyanti śreyasārthaṃ hi dehinām /
yāvad buddhasutairmudrā muniśreṣṭhaiśca bhāṣitāḥ // verse 44.96 //
sarvārthapūraṇā mudrā prabhāvācintacintitā /
vikalpārthaṃ hi bhūtānāṃ tridhā mantrāstu bhāṣitā // verse 44.97 //
eka eva bhavenmantraḥ yo buddhaistu bhāṣitaḥ /
saugatārthaṃ tu mantrāṇāṃ mantro hyekaḥ pragīyate // verse 44.98 //
uṣṇīṣādhipatiḥ śrīmāṃ ekavarṇautha vi sadā /
cakravartī bhavennityaṃ takāro rephasaṃyuta // verse 44.99 //
ūkārasahito nityaṃ yukto'tha pragīyate /
sa bhaveccakriṇaḥ śrīmāṃ buddhānāṃ mūrddhajo varaḥ // verse 44.100 //
bhāparaṃ mantramityāhurbuddhaputrasya dhīmataḥ /
prabhāvāt tatsamo jñeyaḥ makāro'ntyārttha gīyate // verse 44.101 //
(Vaidya 379)
mañjughoṣasya vikhyātaḥ hṛdayo'yaṃ buddhamūrdhnajaḥ /
prabhāvātiśayo jñeyaḥ mahāpuṇya maharddhikaḥ // verse 44.102 //
sarvārthapūraṇo mantraḥ ........... /
mudrā pañcaśikhopetau ubhayārthārthapūraṇau // verse 44.103 //
mudrā pañcaśikhā vāpi makāre cāpi yojitau /
paramārthaṃ bodhayeccārthaṃ ihaivārthaṃ tu bhogadau // verse 44.104 //
aparaṃ mantramityāhuḥ .......... /
jakāraṃ rephasaṃyuktaṃ avoṣmārthapūjitam // verse 44.105 //
eṣa mantravaro hyagraḥ abjaketo'tha mūrdhnajaḥ /
mudre padmavare yukto āryā puṣṭyārthajanminām // verse 44.106 //
jāpināṃ karmasiddhiṃ tu kuryāt sarvārthasampadām /
aparaṃ vajriṇe mantrāṃ hraṃṅkāraṃ bāhumūrdhajam // verse 44.107 //
eṣa mantravaro hyagraḥ caṇḍo'tha gīyate /
prayukto vajrālaye mudre kuryāt prāyārthakarmiṇām // verse 44.108 //
durdāntadamako ghoro mantro'yaṃ nāśahetavaḥ /
uktārthaṃ śāsanārthaṃ ca yathoktaṃ vidhimācaret // verse 44.109 //
na kuryāt pāpakarmāṇi sattvanigrahamādarāt /
na yojayenmantravaraṃ nityaṃ saumyasattveṣu nityaśa // verse 44.110 //
nāparādhye'lpadoṣeṇa sattvanāśayatotsṛjet /
na kuryādādarānmohādalpadoṣeṣu jantuṣu // verse 44.111 //
śāsane duṣṭacittānāṃ aprasannāṃ prasadanām /
vinayārthaṃ tu sattvānāṃ damanārthaṃ piśitāśinām // verse 44.112 //
nigrahārthaṃ tu duṣṭānāṃ saumyasattvaprasādanām /
ukto mantravaro hyagraḥ na kuryāt prāṇāntikaṃ kadā // verse 44.113 //
sarvalaukikamantrāṇāṃ vajriṇe ca maharddhikām /
agro mantravaro hyuktaḥ sarvalaukikadevatām // verse 44.114 //
aparo mantravaro hyeṣa sarvalaukikadevatām /
mantrāṇāṃ mūrdhnajo jñeyaḥ śiva ekākṣaro hyataḥ // verse 44.115 //
īśvaraḥ sarvalokānāṃ mantrāṇāṃ tu laukikāṃ prabhuḥ /
parameśvaramityāhuḥ svakāro vidurbudhāḥ // verse 44.116 //
(Vaidya 380)
sarvamantrāstu gīyante yāvantyo laukikāḥ smṛtāḥ /
sarve te yatra vai mantre nibaddhā sarvatra pūjitā // verse 44.117 //
vihitā munivarai hyetā mudrā sarvatra yojitā /
matā śivatamā śreṣṭhā laukikāgrā samāhitā // verse 44.118 //
īśvarādyāntarbhūtā vai vipaśyagrahamātarām /
kaṭapūtanayakṣādyāṃ rākṣasāṃ piśitāśinām // verse 44.119 //
garuḍadhvajaviṣṇośca brahmaṇaścāpi kīrtitā /
mudrā hyetāḥ samādiṣṭā durdāntadamane hitā // verse 44.120 //
praśastā maṅgalā hyetā mudrā hyuktā manīṣibhiḥ /
vaśyāveṣaṇabhūtānāṃ ākṛṣṭā hetavohitām // verse 44.121 //
vivikte tu sadā deśe śuklapuṣpaiḥ suśobhite /
sumṛṣṭe siddhagandhaistu śvetacandanakuṅkumaiḥ // verse 44.122 //
jātīkusumamālābhiḥ abhyarcya sugataṃ prabhum /
śākyasiṃhaṃ mahāpuṇyaṃ sarvamantreśvaraṃ vibhum // verse 44.123 //
sarvajñaṃ sarvadā bhaktyā praṇipatya tathāgatam /
mantranāthaṃ ca lokeśaṃ vajriṇaṃ cāpi śaktitaḥ // verse 44.124 //
mañjuśriyaṃ mahātmānaṃ dharmadhātveśvaraṃ gurum /
sarvaṃ buddhasutāṃ buddhāṃ anupūrvyā samāhitaḥ // verse 44.125 //
kuśaviṇḍe pallave caiva sakṣīare sārdre suśobhane /
upaviṣṭaḥ prāṅmukhaḥ śuciḥ // verse 44.126 //
udaṅmukhaḥ śāntikarme tu paścādāhvānane na mukhe /
na kuryuḥ sarvakarmāṇi yathādaivatamandirām // verse 44.127 //
pravṛttaḥ sarvabhūteṣu dayāvāṃ mudrakarmaṇi /
sarvatra yojitā mudrā kuryāt sarvasādhanam // verse 44.128 //
pūrvābhimukhe pauṣṭikaṃ karma mantrāṇāmānayane dhruvam /
paścānmukhe tu kurvīta vaśyārthaṃ sarvabhautikam // verse 44.129 //
udaṅmukhe śāntikaṃ vindyāt sarvavyādhipraṇāśane /
dakṣiṇe pāpakarmaṃ tu na kuryāt prāṇāntikaṃ sadā // verse 44.130 //
ūrdhvaṃ vighnanāśaṃ tu uttiṣṭhottamasiddhidaḥ /
asurapure karma pātālādhipate tadā // verse 44.131 //
(Vaidya 381)
aghomukhaśca kurvīta sarvatrāpratipūjitā /
vidikṣu ca sarvatra yathā yathā ca samāsṛtā // verse 44.132 //
teṣu teṣu kurvīta sidhyante sarvadehinām /
kuryāt sarvatra mudrāṇāṃ vidhihomasamā japī // verse 44.133 //
tatrasthāṃ siddhimāyānti tanmukhāścāpi mudritā /
vidhiḥ śreṣṭhaḥ kathyatāṃ tāṃ nibodhatām // verse 44.134 //
śucirvastraśucirbhūtvā sukhaśaucasamāhitaḥ /
imāṃ mudrāṃ prayuñjīta sarvārthāṃ ca susamādhikām // verse 44.135 //
hastāvuddhṛtya gandhaiśca śvetacandanakuṅkumaiḥ /
sudhūpaiḥ prāṇyaṅgarahitaiḥ karpūrāgarucandanaiḥ // verse 44.136 //
yuktikuṅkumamukhyaiśca kuryāddhūmavaraṃ vidā /
nivedya vividhā karmāṃ ācared vidhivat sadā // verse 44.137 //
ācaret pūrvanirdiṣṭaṃ karmaṃ sarvatra kalpabhāṣitam /
prāṅmukho'tha tato bhūtvā ubhau hastau susampuṭau // verse 44.138 //
miśrīkṛtāṃ tato'nyonyāṃ aṅgulyā veṇitaḥ sthitau /
madhyamau kanyasau jyaṣṭhau anāmikāgrau ca yojitau // verse 44.139 //
aṅguṣṭhau niścalau jñeyau samau cāpi pratiṣṭhitau /
śirasthāne tadā kuryā lalāṭadeśe tu bhaktitaḥ // verse 44.140 //
namaskāraṃ tathā mantraṃ ṣaḍvarṇotha yojitām /
om vākyeda namaḥ vākyaṃ svāhākāravarjitam // verse 44.141 //
huṅkārāpagataṃ śreṣṭhaṃ phaṭkārāpagataṃ sadā /
pavitraṃ maṅgalaṃ jyeṣṭhaṃ hṛdayaṃ tu sadā japet // verse 44.142 //
eṣa mañjuvara śreṣṭhaṃ bālarūpisurūpiṇe /
paścānme viśvarūpe tu hṛdayo'yaṃ prakīrtyate // verse 44.143 //
ṣaḍete ṣaḍakṣarā jñeyā mantrā śreṣṭhā hṛdayottamā /
teṣāmagratarā hyeṣā pravṛttaḥ sarvakarmasu // verse 44.144 //
idaṃ mudrottamaṃ mantraṃ kuryāt sarvakarmasu /
mūrdhni sthāne dattvā lalāṭoddeśe tu yuktitaḥ // verse 44.145 //
madhyamāṅgulyaṃ tu cāled vaśyārthaṃ sārvabhautikam /
aṅguṣṭhāgrāvubhau nāmyau ākṛṣṭārthaṃ ca devatām // verse 44.146 //
(Vaidya 382)
taireva visṛtau nityaṃ visarjyaṃ mantradevatām /
madhyajyeṣṭhau tathā śrāvakāṃśca munivaram // verse 44.147 //
tarjanyau kuñcitau nityau bodhisattvāṃ kuliśodbhavām /
daśabhūmyeśvarā ye ca āhvayante na saṃśayam // verse 44.148 //
kanyasāṅgulisaṃyuktā ākuñcyāt sarāhvaye /
yakṣarākṣasapretāṃśca kūṣmāṇḍā kaṭapūtanām // verse 44.149 //
daityadānavasaṅghāṃśca yakṣiṇyāśca dhanadapriyā /
mātṛvat kurute hyetāṃ mudreyaṃ samprapūjitā // verse 44.150 //
arthānarthāṃ tathā nityamiṣṭāniṣṭā phalapradām /
mahāmudreti vikhyātā gīyate tṛbhavālaye // verse 44.151 //
eṣa mudramahāmudrā baddhā mūrdhasu paṇḍitaḥ /
adhṛṣyaḥ sarvabhūtānāṃ bhavate nātra saṃśayaḥ // verse 44.152 //
dūrād dūraṃ namasyanti sarvavighnavināyakā /
mahābrahmasamaṃ puṇyaṃ niyataṃ bodhimavāpnuyāditi // verse 44.153 //

bodhisattvapiṭakāvataṃsakānmahāyānavaipulyasūtrāt āryamañjuśriyamūlakalpāt dvicatvāriṃśatimaḥ mahāmudrāpaṭalavisaraḥ parisamāpta iti //


__________________________________________________________



(Vaidya 383)
Like what you read? Consider supporting this website: