Manjusrimulakalpa [sanskrit]

100,900 words | ISBN-10: 8185381194 | ISBN-13: 9788185381190

The Sanskrit edition of the Manjusrimulakalpa: a popular and lengthy text belonging to the Vajrayana Buddhism tradition and classified as a Kriya-tantra class dating to the 6th century A.D. The Manjushrimulakalpa places particular importance to the Bodhisattva Manjushri. It further details various tantric rituals. Original titles: Mañjuśrīmūlakalpa (मञ्जुश्रीमूलकल्प), Aryamañjuśrīmūlakalpa (अर्यमञ्जुश्रीमूलकल्प, Aryamanjusrimulakalpa, Aryamanjushrimulakalpa)

Chapter 40 - catvāriṃśaḥ paṭalavisaraḥ

Atha catvāriṃśaḥ paṭalavisaraḥ /

athakhalu bhagavāṃ śākyamuniḥ śuddhāvāsabhavanamavalokya mañjuśriyaṃ kumārabhūtamāmantrayate sma / asti mañjuśrīḥ tvadīye mahākalparāje paṭalavisare dhyānaje'nāśrave paramaśivaśāntībhūte atyantabhūtakoṭidharmadhātupraviṣṭe sarvatathāgatadharmanetrīmanugate paramanirvāṇamārgāṃ sānupraviṣṭe āryapathakṣemaśāntībhūte mahādharmanairātmyaśūnyatāsvabhāvamanupraviṣṭe sarvalaukikalokottaratattvāvatāradhyānānugatamanupraviṣṭe sarvamantracaryāsādhanavidhisamāsakrīḍānāṭakabālacaryāvisphūryānānugatasantoṣaṇasattvacaryānugataiḥ / katamaṃ ca tat //

śṛṇu tvaṃ mañjurava thrīmāṃ sarvasattvānuvartanam /
dhyānaṃ sarvajñato jñeyaṃ sarvamantrārthasādhanam // verse 40.1 //
pūraṇaṃ sarvamantrāṇāṃ śodhanaṃ pāpakarmiṇām /
yaṃ dhyātvā ca janāḥ sarve siddhiṃ prāpsyantyanāṃvilām /
sarvākāravaropetāṃ dhyānasaukhyamacintitām // verse 40.2 //
bodhitvaṃ trividhaṃ prāpya uttamādhamamadhyamāḥ /
atulāṃ mantrasiddhiṃ ca astuvanti janā bhavet /
sarvārthasādhanaṃ loke yaśaḥkīrttisukhodayam // verse 40.3 //
dīrghāyuṣkatāṃ loke'smiṃ devānāṃ ca mahadgatim /
sarvāśāvāptitāṃ kṣipraṃ prāpnuvanti na saṃśayaḥ // verse 40.4 //
dviprapañcānuttarāṃ bodhiṃ lapsyate dhyānacintakāḥ /
sarvasattvāhitahyagraṃ sarvamantreṣu kīrtyate // verse 40.5 //
smaraṇādeva mantreṣu sarvatantreṣu ca punaḥ /
siddhayaḥ siddhihetūnāṃ kṣipramāśānibandhanam // verse 40.6 //
āśāsyaṃ bhuvi tāṃ martyā punargacchanti devatā /
ājahāra puraṃ divyaṃ devatāmandireṣviha // verse 40.7 //
tiṣṭhante mantrarāṭ sarve tanmukhāpidhyāyine /
āgatya ca punaḥ sarvaṃ devatāmantrarūpiṇām // verse 40.8 //
kathayanti yathātathyaṃ śubhāśubhaphalodbhavam /
vācāṃ prabuddhaḥ svapne pratyakṣaṃ vātha jāpine // verse 40.9 //
śubhodayaṃ phalaṃ karma pratyakṣaṃ vāpi devatām /
paśyante svapnagatāḥ sarve mantriṇā vāpi tadantare // verse 40.10 //
itarāṃ cāpi na paśyante jāpino mantralaukikā /
dhyānena pāpaṃ kṣīyeta jape cāpi supuṣkale // verse 40.11 //
(Vaidya 342)
sidhyante mantrarāṭ sarve acirāt tasya mantriṇaḥ /
prabhāvā dhyānayogasya acintyādbhutaceṣṭitā // verse 40.12 //
evamuktastu dhīreṇa śākyasiṃhena tāpinā /
bhūnmañjuravastūṣṇīṃ śuddhāvāsapure tadā // verse 40.13 //
sarve devagaṇā mukhyā tridhā dhātusamāśritā /
amucad vākyavaraṃ śuddhaṃ sarvamantreśvaraṃ gurum // verse 40.14 //
sādhu sādhu mahāvīra sādhu dharmeśvaro vibhoḥ /
yastvaṃ hi sarvasattvānāṃ hitārthaṃ mantrajāpinām // verse 40.15 //
dhyānāṃ ca tattvanirdiṣṭaṃ pūrvanirdiṣṭatāmiti /
idānīṃ tu mahāvīra + + + + + + + + + + + + // verse 40.16 //
evamuktāḥ surāḥ sa + agrā hyagratame hitāḥ /
tūṣṇīmbhūtāstatastasmin śuddhāvāsapure pure // verse 40.17 //
ityuvāca mahādhīro munistejo + + + + + /
śubhayā vācāyā divyāṃ lokatattvārthadarśanam // verse 40.18 //
kathayāmāsa sambuddhaḥ madhurākṣaraghoṣajam /
śṛṇotha bhūtagaṇāḥ sarve sthitā trividhālayā // verse 40.19 //
dhyānaṃ ca bhavanirdeśaṃ kathyantaḥ samāhitāḥ /
anekārthamanānātvaṃ nairātmyaṃ tattvadarśanam // verse 40.20 //
sarvamantrārtharidhiṃsārthaṃ vividhārthaṃ tu laukike /
sarvadharmeśvarā loke yenāyānti sucintitā /
kṣipraṃ ca jāpināṃ sarve āśu mantrārthasiddhaye // verse 40.21 //
ādau dhyāyīta mahāvīraṃ ratnaketuṃ tathāgatam /
ratnaśailaniṣaṇṇaṃ tu guhāyāṃ ratnajodyate /
padmarāgamayaṃ divyaṃ mahāpadmaṃ mahonnatam // verse 40.22 //
bhagavāṃ tatra niṣaṇṇasthaṃ paryaṅke dharmadeśitam /
dhyāyantaṃ mahāvīraṃ padmasambhavameva tu // verse 40.23 //
padmottaraṃ ca sambuddhaṃ padmābhaṃ caiva buddhimām /
dhyāyīta munivarāṃ pañca ratnābhaṃ ca tathāgatam // verse 40.24 //
samataḥ supratiṣṭhitā jñeyā guheṣveva pañcasu /
sarvāṃ śailamayāṃ sādri padmarāgamayaṃ kvacit // verse 40.25 //
bhinnendranīlamābhāsaṃ kvacit sphaṭikasannibham /
ucchrayaṃ marakatābhāsaṃ pramāṇaṃ cāpi śatāṣṭakam // verse 40.26 //
(Vaidya 343)
yojanānāṃ sahasraṃ tu lakṣaṣoḍaśavistaram /
upariṣṭāttu sambuddhā aparyantā narottamā // verse 40.27 //
ityūrdhvamadhaḥ sarvadigvidiśaścāpi sarvato /
prāptaṃ munivaraiḥ sarvaṃ sambuddhairdvipadottamaiḥ // verse 40.28 //
candrābhāsaṃ ca nirbhāsaiḥ śvetapuṇḍarikāsanaiḥ /
haṃsagokṣīranirbhāsaiḥ śaṅkhakundenduhimaprabhaiḥ // verse 40.29 //
sambuddhaiḥ sarvamidaṃ vyāptaṃ ityūrdhvamadhassaptatiryakam /
sadvyomni puṣpavarṣādyaiḥ suramukhyaiḥ samantataḥ // verse 40.30 //
adṛśyakāyasārūpyaiḥ upariṣṭāt khasamāgataiḥ /
adhaścātmānaṃ sadā cintet paryaṅkenopaviṣṭakam // verse 40.31 //
padmapatre sthitaṃ mukhyaṃ śarīraṃ cāpi nirmalam /
abhiṣiñcantaṃ sadāpaśyantaṃ toyadhārābhiḥ sarvataḥ // verse 40.32 //
asaṅkhyeyairmunimunimukhyaiḥ sambuddhaiḥ dvipadottamaiḥ /
prasṛtairdakṣiṇāgrakaraiḥ samantādaṅgulibhiḥ sadā // verse 40.33 //
śuklatoyā bahubhiḥ bahudhārābhirūrdhvataḥ /
samantāt sarvataścaiva mūrtti cātmāna eva tu // verse 40.34 //
aṣṭāṅgasaliladhārābhiḥ sugandhairlayaśītalaiḥ /
acchairanāvilaiścaiva sarvavyādhiharaistathā // verse 40.35 //
jarāmṛtyuvināśinyaiḥ bhinnasphaṭikasannibhaiḥ /
tādṛśaistoyadhārābhiḥ ātmānaṃ cāpi cintayet // verse 40.36 //
abhiṣiñcyātmato cintyā taiścāpyāyitamānasaḥ /
samantād vāridhārābhistato dhyāyī sukhī bhavet // verse 40.37 //
santuṣṭamānaso dhīmāṃ paśyed jñānaṃ tadāsanam /
citte samādhitāṃ lipsye pañcābhijñāsu cintyadhīḥ // verse 40.38 //
evaṃ yuktaḥ sadā yogī paśyed dharmāṃ tadā svayam /
divyaṃ śrotraṃ tathā jñānaṃ pūrvajātimanusmaram // verse 40.39 //
ṛddhivikrīḍitaṃ jyotirdivyaṃ cakṣuranāvṛtam /
paracittagattiṃ cintāṃ sarvasattvāśrayaṃ tam // verse 40.40 //
sarvaṃ jñāsyati yogīśo tadā yukteḥ samāhitaḥ /
anivarttyaḥ sadā bodho anuttarāyāṃ na saṃśayaḥ // verse 40.41 //
buddhabhūmigatāṃ dharmāṃ prathamāyāmavikalpataḥ /
prāpsyate'sau sadā jāpī anivartyo'mṛte pade // verse 40.42 //
(Vaidya 344)
anābhogenaiva samyaṅmantrāḥ sidhyanti sarvataḥ /
ye ca lokottarāḥ sarve abhimukhyaiḥ prabhāṣitāḥ // verse 40.43 //
bodhisattvaistu sarvatra abjā vajrodbhavāśca ye /
laukikā ye ca mantrā vai brahmarudrendrabhāṣitā // verse 40.44 //
yakṣamukhyagaṇaiḥ sarvaiḥ ........ /
mātṛbhūtagrahagaṇaiḥ yakṣarākṣasakinnaraiḥ // verse 40.45 //
devairnāgagaruḍaiśca siddhavidyādharaistadā /
kūśmāṇḍairvyantaraiścāpi kaśmalaiḥ piśitāśanaiḥ // verse 40.46 //
paraprāṇaharaiścāpi rākṣasaiḥ pretaduḥsvapaiḥ /
piśācaiḥ bhṛtayakṣaiśca anekākārajātijaiḥ // verse 40.47 //
ye mantrā bhāṣitā loke + + + + + /
te tasya yogino yānti īṣad bodhāya bodhitā // verse 40.48 //
kṣipraṃ siddhitāṃ yānti mantrā sarvārthasādhakāḥ /
vacanaṃ tasya vai mantraḥ kṣipraṃ tattvārthadarśine // verse 40.49 //
ṛṣayo ye ca vai devāḥ mānuṣodbhavāḥ /
prasahya vṛttā mukhyāśca strīpuṃsāścāpuṃsakāḥ // verse 40.50 //
sarve maharddhikāścāpi uttamādhamamadhyamāḥ /
sarve laukikā cāpi ye mantrā lokapūjitā // verse 40.51 //
taiścāpyatha manaiśca mantraiścāpi mantrajāḥ /
bhāṣitā munimukhyaiśca sarve siddhyanti yogine // verse 40.52 //
tantramantragatāścāpi oṣadhyo maṇibhūṣaṇāḥ /
sarve mantravarā tasya uttamādhamamadhyamāḥ // verse 40.53 //
sarvāśāvāptaye vāpi akṣare kṣarate yadā /
siddhyate tasya baiṃ yuktasya mantriṇe evaṃ yuktasya mantriṇe // verse 40.54 //
evamuktasya mantrasya dhīmantasya viśeṣataḥ /
prathamaṃ cihnaliṅgastu mantrāṇāṃ siddhihetavaḥ // verse 40.55 //
śarīraṃ jāyate śreṣṭhaṃ padmābhāsaṃ sukhodayam /
gātrasya śaityatā cāpi candanendīvaragandhitā // verse 40.56 //
karpūrāgarusaugandhyaṃ padmakiñjalkavarṇataḥ /
vaktrād romakūpebhyaḥ gandho vānti sacāmpakam // verse 40.57 //
jātīyūthikapunnāgaṃ nāgakesaravakulam /
dhānuṣkārī sasaugandhī jātimallikakolajam // verse 40.58 //
(Vaidya 345)
vividhāṃ dhūpamukhyā vividhā puṣpajātayaḥ /
vividhā gandhamukhyāśca vividhā dravyajātayaḥ /
vividhā sarvagatā gandhāḥ śubhakarmasamocitāḥ // verse 40.59 //
teṣāṃ gandhavaraṃ hṛdyaṃ abhibhūyobhipravartate /
divyaṃ māndāravaṃ gandhaṃ sakiñjalkaṃ sakokaṇam /
sakastūryakaṃ loke abhibhūyaṃ tāṃ pravāyate // verse 40.60 //
tataścihnamimāṃ jñātvā gātre vai cāpi śaityatām /
cittaikāgratāṃ caivaṃ mukhaṃ caiva vivekajam // verse 40.61 //
prathamaṃ dhyānajaṃ caivaṃ cittaṃ jñātvā tu tīritam /
sukhaduḥkhamupekṣāya nirvṛte cāpi virāgatām // verse 40.62 //
upekṣaṃ smṛtipariśuddhiṃ dvitīye prerayate jāpī /
tṛtīyaṃ cittato dhyānaṃ caturthaṃ aśrayato vratī // verse 40.63 //
yathā munivaroddiṣṭaṃ dhyānaṃ sarvato śubham /
tathā mantragato jāpī dhyāyedekāgramanomayam // verse 40.64 //
ye nirdiṣṭādyābuddhaistu vartamānamanāgataiḥ /
sambuddhaiḥ śrāvakaiścāpi sūtrāntāścāpi kīrtitāḥ // verse 40.65 //
teṣu yogeṣu mantrajñāḥ anupūrvyā dhyānamācaret /
nirvarttyaṃ śrāvakī bodhi pratyekajinamudbhavām // verse 40.66 //
mahākaruṇānubhāvīta mahāmaitrīṃ cāpi yatnataḥ /
yad yad gotrāgataṃ cittaṃ tathā cittaṃ tu bhāvayet // verse 40.67 //
parahitacittānmaitrī paraduḥkhakṛpālutā karuṇā /
paratuṣṭimuditā paradoṣamupekṣaṇamupekṣā // verse 40.68 //
ityuvāca mahābhāgā sambuddhā dvipadottamā /
anityaduḥkhamanātmāśūnya tattvaṃ śivaṃ padam // verse 40.69 //
kṣemaṃ śivaṃ paraṃ sthānaṃ nirdiṣṭaṃ lokanāyakaiḥ /
kṣaṇikaḥ sarvasaṃskārāḥ trividhāstattveṣvaceṣṭitā // verse 40.70 //
ta evāsaṃskṛtā dharmāstrividhā bodhisaṃsthitā /
ta eva śivatamā loke kathitā bodhiparāyaṇaiḥ // verse 40.71 //
pudgalābhāvanairātmyaṃ tīkṣṇapatanavarṇitam /
taṃ nāsti śive mārge kṣeme buddhopadeśite // verse 40.72 //
atyantaniṣṭhe dharme'smiṃ bhūtakoṭisamāśrite /
dharmadhātusamānaṃ te astināstivivarjite // verse 40.73 //
(Vaidya 346)
śubhe dharmodaye bodho triprakārasamodite /
atyantaniṣṭhe mokṣe ca bahudhā bhedamāśrite // verse 40.74 //
suprayukte sunirdiṣṭe sarvabuddhaiḥ sudeśite /
mārge sthite'tha mantrajñaḥ sarvapāpahare śive // verse 40.75 //
ye dharmā munivaraiḥ sarvaiḥ pratītyotpannā śubhāśubhāḥ /
sarve te jātibhiryoge dhyātavyā munihetubhiḥ // verse 40.76 //
śrāvakānāṃ tu śikṣā adhiśīlānupravarttate /
adhicittaṃ ca yad jñānaṃ śrāvaṇyaphalahetukam // verse 40.77 //
anāsvaraṃ sasvaraṃ jñeyaṃ jāpibhiḥ sarvadā svayam /
jñātavyaṃ khaḍgiṇā śikṣā pratyekārhasambhavām // verse 40.78 //
sarvasattvākhyasattvaivaṃ susvaraṃ tridivoditam /
yathājinaiśca nirdiṣṭaṃ mārgatattvānugāminam // verse 40.79 //
sāśravānāśravaṃ dhyānaṃ saṃvaraṃ ca śubhodayam /
yathāvṛtti yathāliṅgaṃ tathā śikṣāsu vyavasthitam // verse 40.80 //
taddharmāsevato jāpī mantrasiddhi samaśnute /
dhyeyaṃ ca dhyānajaṃ puṇyaṃ puṇyaṃ brahmaśubhodayam // verse 40.81 //
tasya siddhi sadā jñeyā dhyānaiḥ puṇyaiśca bṛṃhitaiḥ /
upohya sarvato mantrī japahomarato vratī // verse 40.82 //
dhyātavyaḥ sarvato mukhyaḥ jinaputro maharddhikaḥ /
mañjughoṣo mahāvīraḥ kuṅkumākārasamattviṣaḥ // verse 40.83 //
īṣismitamukho devo savyāmābhogamaṇḍalaḥ /
prasannamūrttiḥ padmasthaḥ samantaraśmyāvabhāsitaḥ // verse 40.84 //
pūrvanirdiṣṭaje sthāne svamūrttyābhiṣekasevite /
upariṣṭāt toyatārāṇāṃ madhye jinavarālaye // verse 40.85 //
tatrasthaṃ tu sukhāsīnaṃ dhyāyītaṃ mañjuravaṃ śubham /
sarvabuddhordhvakaṃ dṛṣṭiṃ sanamaskāraṃ śubhaṃ prabhum // verse 40.86 //
vāme karavinyastaṃ nīlotpalaṃ śubham /
dakṣiṇena kare hyukta śucisthāne sadāśubhe // verse 40.87 //
sanamaskāraṃ sadā buddhaṃ īṣacchīlāsabāliśam /
taṃ dhyātvā muniputre vai sadā mantrī punaḥ punaḥ // verse 40.88 //
tatrastho dhyānajo dhīmāṃ āturāyāṃ tu paśyati /
sarve te vyādhinirmuktā dṛṣṭamātreṇa mantriṇā // verse 40.89 //
(Vaidya 347)
adhaśca paśyatpātālaṃ sarve bhūmigatā dhanā /
vaśitā sarvamantrajñaḥ nityoccāṭanamantriṇām // verse 40.90 //
yadūrdhvaṃ samapaśyet siddhāṃ vyomnānugāminām /
sarvaṃ vaśayitā loke siddhadravyāṇi sarvataḥ // verse 40.91 //
athottarāṃ diśāṃ paśyed yakṣādhyakṣāṃśca sarvadā /
kūṣmāṇḍā vittadāścaiva vitteśaśca maharddhikā // verse 40.92 //
īśāno bhūtapatiścaiva + + + + + + + + /
auṣadhyo hamejāḥ sarve rudraścaiva sahomayā // verse 40.93 //
kinnarā marugandharvā ṛṣayo garuḍastathā /
sarvasattvāśrayā ye ca tathottarā vidiśe // verse 40.94 //
vidikṣu caiva sarvatra tathā sthāvarajaṅgamāḥ /
sarve syurvaśamāyānti dṛṣṭamātreṇa jāpine // verse 40.95 //
evaṃ paścimato jñeyaṃ varuṇa maharddhikaḥ /
mahānāgaiḥ sadā sarvaṃ dṛṣṭvā yānti sammūrcchitā // verse 40.96 //
evaṃ vaivasvatāṃ lokāṃ yamaścaiva maharddhikaḥ /
sarve ye rākṣasā duṣṭā ghorarūpā maharddhikā // verse 40.97 //
sasutā bhṛtyavargaiśca paraprāṇaharāḥ khagāḥ /
piśitāścanarūpāśca bhīmarūpānugāḥ sadā // verse 40.98 //
vyantarā kaśmalāścaiva pretāpretamaharddhikā /
piśācā bhūtakravyādā vyālaścaiva maharddhikāḥ // verse 40.99 //
anekākārarūpāstu anekākārayonijāḥ /
rūpā manojavāścaiva sattvā hiṇḍanti medinīm // verse 40.100 //
dāruṇā rudhiragandhena samantād yojanaṃ śatam /
sahasraṃ punarāyānti saptasapte'nuge sadā /
mānuṣāṇāṃ viheṭhantāṃ paryaṭanti mahītale // verse 40.101 //
āhārārtthinaḥ kecit kecit krīḍānugāminaḥ /
sarve syurvaśamāyānti dṛṣṭamātreṇa jāpine /
evaṃ pūrvayāṃ tathā dikṣi pūrvādhyakṣādiśānugaḥ // verse 40.102 //
savituḥ sarvanakṣatrā sajyotigrahacandramā /
mahotpādopagrahāṃ sattve virājāścaiva diśāṃ patiḥ // verse 40.103 //
sasuto saparivāro vai śastrī cāpi sarvataḥ /
sarve te vaśamāyānti dhyānenāvarjite jitā // verse 40.104 //
(Vaidya 348)
vidikṣuścaiva sarvatra sarvaṃ sarvāsu dikṣuṣu /
suraśreṣṭhā suraścaiva strīpuṃsādaye bhuvi // verse 40.105 //
sarvasattvā tathā loke mānuṣā amānuṣodbhavā /
sarve te vaśamāyānti ye sattvā triṣu sthāvarā // verse 40.106 //
ye tu dhātujā mukhyā tathā madhyamakanyasāḥ /
sarve te vaśamāyānti adṛśyo dṛśyāśca dhyāyine // verse 40.107 //
trividhaṃ dhyānajaṃ karma jyeṣṭhamadhyamakanyasam /
jyeṣṭhe uttamāṃ bodhiṃ prāpya dhyāyī nivarttate // verse 40.108 //
anuttaraṃ ca padaṃ śāntaṃ pratyekaṃ mārgakhaḍgiṇām /
kanyasā śrāvakī bodhiḥ prāpyate paraniśritā // verse 40.109 //
pratītyotpattikadharmāṇāṃ hetusambhūtalakṣaṇam /
teṣāṃ nirodhadharmāṇāṃ evaṃ vādī narottamaḥ // verse 40.110 //
sākṣātkriyena marhattvaṃ caturo paṭalasambhavām /
hetvābhāsavida jñānaṃ śūnyatā duḥkhasambhavam // verse 40.111 //
nairātmyadharmato niṣṭhaṃ atyantaṃ bhūtakoṭijam /
nirodhamārgavad jñeyanarhatvaṃ cāpi kanyasam // verse 40.112 //
ālayoddhātano varttmāparchedo vadanātmatām /
pipāsā pratipacchoṣāvartmopachedo'tha dehinām // verse 40.113 //
kāmanadyāṃ sahatṛṣṇāṃ śokaśalyo'tha dehinām /
rudhyante sarvato dhyāne mārge'smiṃ dhyānaje hite // verse 40.114 //
triprakāraṃ tathā karma anekākāracihnitam /
tridhā caiva samukhyāṇāṃ trividhā bodhikīrtitā // verse 40.115 //
kanyasaṃ śrāvake bodhiḥ pratyekārhakhaḍgiṇām /
madhyame ca sadā loke nirdiṣṭā jinavaraiḥ purā // verse 40.116 //
uttamaṃ tu sadā bodhiṃ samyak sambuddhatāṃ gatim /
evamādyā prayogena tridhā karmakriyākramam // verse 40.117 //
śatadhā bhidyate tatra sahasro'tha masaṅkhyakam /
vrīhyaṅkuravad jñeyaṃ punaḥ kṣetrāṅkuravat sadā // verse 40.118 //
tato'ṅkurāṅkuravannityaṃ santatyā samprakīrtitām /
vījoṣadhavat karma śukladharmasamanvitaḥ // verse 40.119 //
sattvavijñānasantatyā punastoyatarad bhavat /
pravartate dhyānajā dharmā punadhyīyīta buddhimām // verse 40.120 //
(Vaidya 349)
yathā dhyānagatā yogī śuddhiṃ paśyet sarvataḥ /
tridhidhaṃ triprakāraṃ tu anekākārasambhavām // verse 40.121 //
siddhiṃ mantrayuktiṃ ca samādhiṃ caiva kīrtitam /
dhāraṇyā bodhisattvānāṃ trividhaiva samoditā // verse 40.122 //
anekākāravaropetā mantrāścaiva supūjitā /
laukikā lokamukhyāśca tathā lokottarā sadā // verse 40.123 //
saugatīvartmamāsthāya dhyānaṃ dhyānaparamparā /
sidhyante sarvamantrā vai sarvasattvārtthadarśanām // verse 40.124 //
prāpnuvastaṃ janāḥ sarve dhyāyatāṃ sarvato hitām /
yaśaḥ kīrtiyathāyuṣyaṃ sarvavyādhipraṇāśanam // verse 40.125 //
mārgatattvārthadaṃ jñānaṃ jīvitaṃ cāpi supuṣkalam /
prāpnuvadhvaṃ narāḥ śreṣṭhāḥ nityaṃ dhyāne samāhitāḥ // verse 40.126 //
eṣa yogaḥ samāsena nirdiṣṭo munivaraiḥ purā /
adhunā ca mayoktedaṃ vidhiyogaṃ samāhitam // verse 40.127 //
mayāpyanuttarāṃ bodhiṃ samprāpte me'mṛte padam /
ebhireva samāyogaiḥ mantraiścāpi supūjitāḥ // verse 40.128 //
dhyānakarmagataiḥ divyaiḥ śubhaiścāpi samādhibhiḥ /
prāpyamanuttaraṃ jñānaṃ buddhatvaṃ bhagavānāha // verse 40.129 //
aparaṃ tu pravakṣyāmi tanme nigadataḥ śṛṇu /
krīḍārthaṃ sarvamantrāṇāṃ krīḍāśatakarmajam // verse 40.130 //
dhyānajenaiva prayogeṇa śṛṇu mañjuravo janāḥ /
sadā hitāhitaṃ jñeyaṃ mantriṇāṃ ca vikurvaṇam // verse 40.131 //
dhyānajenaiva yogena kuryād bāliśabuddhinām /
ādau tāvad sadā dhyāyenmahānāgocchrayaṃ jale // verse 40.132 //
mahodadhiḥ samantād vai śailarājavibhūṣitam /
ratnaśṛṅgaṃ mahoccaṃ vai caturantamayaṃ śubham // verse 40.133 //
tatrāsīnaṃ mahātmānaṃ buddhaṃ trailokyaviśrutam /
sunetraṃ dharmabhūyiṣṭhaṃ amitābhaṃ ca jinottamam // verse 40.134 //
jinaputraṃ sadā śvetaṃ lokeśaṃ ca yaśasvinam /
padmaketuṃ mahāsattvaṃ mahākaruṇajodbhavam // verse 40.135 //
sunetre munivare sthāne kumāraṃ bālarūpiṇam /
sadā mañjuravaṃ vindyād vicitro bhūtilakṣaṇam // verse 40.136 //
(Vaidya 350)
indīvarakaraṃ vāme dakṣiṇe sugatānabham /
jale yo'tra mahānāgo ananto nāma nāmataḥ // verse 40.137 //
sarvaśvetastathā nityaṃ saptaśīrṣajaiḥ sphaṭaiḥ /
taṃ dhyātvā cintayejjāpī vicitrālaṅkārabhūṣitam // verse 40.138 //
sugatāt sampratīcchantaṃ tanmukhaṃ cāpi cintayet /
evaṃ nandopanandau ca nāgarājau maharddhikau // verse 40.139 //
tatpramāṇocchritau vṛddhyā dviguṇaṃ cāpi sarvataḥ /
anantakarkoṭakastulyaiḥ padmaścāpi maharddhikaḥ // verse 40.140 //
kulikaḥ śaṅkhapālaśca kapilaścāpi varṇataḥ /
mahāpadmo'tha nāgendraḥ padmābhaśca late sadā // verse 40.141 //
vāsukistakṣakaścaiva īṣitkiñjalkavarṇataḥ /
padmābhau sarvato jñeyau vicitrākārabhūṣaṇau // verse 40.142 //
śaṅkhaścaiva mahānāgo śuklābho varṇataḥ śubhau /
śaṅkhapālo maṇirnāgaḥ śvetābho īṣi varṇataḥ /
sāgaraśca mahānāgaḥ mucilindaścaiva viśrutaḥ // verse 40.143 //
kṛṣṇanāgo'tha sarvatra kṛṣṇavarṇāḥ prakīrtitāḥ /
sarve tulyapramāṇāstu nandopanando'tha surcchritau // verse 40.144 //
elapatro'tha nāgendro bhogavāṃ lokaviśrutaḥ /
sāgaro hyuragādhyakṣaḥ acintyādbhutaceṣṭitaḥ // verse 40.145 //
karoti vividhāṃ karmāṃ śuklāṃścaiva nibodhatām /
mṛtakaṃ viṣasuptāṃ sāgare naiva kārayet // verse 40.146 //
vastrenāvṛta kṛtvā vai dhyānayogena dhīmatā /
ākṛtya sāgare sthāne śīghramuttiṣṭhate mṛtaḥ // verse 40.147 //
viṣasuptasya sadā nāgo pādenākramya cālayet /
taṃ nyaset sāgare sthāne nirviṣo bhavati tatkṣaṇāt /
evaṃ jvarapiśācāṃśca kravyādāṃ vyantarāṃ śubhām // verse 40.148 //
rakṣasāṃ pretakūṣmāṇḍāṃ piśācoragamātarām /
grahaścaiva sadā loke paraprāṇaharāṃ narām // verse 40.149 //
+ + + + + + + vicitrā śramamāśritā /
mānuṣiṃ tanumāśritya tiṣṭhante bhuvi mānuṣām // verse 40.150 //
gṛhṇante bālināṃ sattvāṃ teṣāṃ dhyānenānena cintayet /
sāgarasya tu nāgendrā cintyādagratotthitam /
dhyāyīta mātaraṃ sattvaṃ kṣipraṃ muñcati bālisam // verse 40.151 //
(Vaidya 351)
evaṃ daṣṭamadaṣṭānāṃ kīṭalūtotthitāṃ nṛṇām /
dadrukiṭimakuṣṭhānāṃ pāmākaṇḍūvicarcikām /
anyāṃ cotthitāṃ caiva nityaṃ bhagandararohitām // verse 40.152 //
plīhamedodarāṃ caiva tathā padmaṃ supadmakam /
yakṣāṇāṃ sapadmakaṃ caiva tathā padmottaraṃ kṛśam // verse 40.153 //
jvararogagatāṃ sarvāṃ bādhyantāṃ nṛjabālisām /
sarvāṃ sāgare sthāne sanyaset pannagottame // verse 40.154 //
vividhāyāsaduḥkhānāṃ sarvavyādhigadarttinām /
sanyaset sāgare sthāne dhyānacintyāhitena vai /
kṣipraṃ mocayate nāgaḥ sugatājñāṃ pratīcchakaḥ // verse 40.155 //
evañcamuragaiḥ sarvaiḥ sarvakarmakaraiḥ śivaiḥ /
uragādhyakṣaistadā sarvaṃ vyāptamambhodatiryagam // verse 40.156 //
samantāt sarvato śreṣṭhā uragādhyakṣā maharddhikāḥ /
samayajñā mañjughoṣasya ājñe dīkṣaṇatatparāḥ /
daivayakṣāśritā nityaṃ mānuṣāṇāṃ śubhodayāḥ // verse 40.157 //
vyatimiśraistu karmajñairvyatimiśraphalodayā /
kāle varṣadharā nityaṃ dhārmikāṃ vṛttimāśritām // verse 40.158 //
samantāt toyadhārābhiḥ + + + + + + + /
sasyauṣadhye tathā brīhyāṃ niṣpanne phalati haitukam // verse 40.159 //
megharūpeṇa māśliṣṭā paryaṭanti mahītale /
maharddhikā maheśākhyā kalpasthā mahodayā /
teṣāṃ bhogavatī nāma purī ambhodamāśritā // verse 40.160 //
yadā dharmaparā marttyā jambūdvīpeṣu sarvataḥ /
tato tiṣṭhante mahānāgāḥ parivārāśca teṣu vai // verse 40.161 //
tadā devāsure yuddhe anubhūya jayaiṣiṇaḥ /
jambūvṛkṣagatā tasthuḥ jambūdvīpaṃ ca madhyataḥ // verse 40.162 //
punaḥ punarnarāṃ bheje sarvatrāpratigocarāḥ /
sarvaśuklagatāṃ karmāṃ teṣu nāgeṣu yojayet // verse 40.163 //
kurvanti samaye bhraṣṭā ye nāgā jalamāśritā /
kīṭavopadrutāṃ sarvāṃ viṣāṃ sthāvarajaṅgamām /
mumucuḥ sarvato nāgā āsuro pakṣamāśritāḥ // verse 40.164 //
pramāthī jhalujhaluścaiva kapardī cāpi mahodadhiḥ /
bhīmo bhīṣaṇaścaiva durmukho bahumukhastathā // verse 40.165 //
(Vaidya 352)
ete cānye mahānāgā atidarpābhimāninaḥ /
kṛṣṇakarme sthitā nityaṃ vyatimiśreṇa pare // verse 40.166 //
maheśākhyā bhīmarūpāśca viṣograthijanājane /
adharmiṣṭhā yadā marttyā jambūdvīpanivāsinaḥ // verse 40.167 //
tadā mahābhayaṃ kuryurviṣamūrcchātidāruṇam /
chardirbhramiśca jāyeta mahāmāryopadravāṃ bahūm // verse 40.168 //
duṣṭaśarīsṛpāṃ loke visṛjantyahitodayā /
evaṃ te ca mahānāgā bahuprakāropadravāśubhā // verse 40.169 //
anāvṛṣṭi anāvṛṣṭiṃ visṛjantyahite ratā /
teṣāṃ ca darpanāśāya idaṃ dhyānaṃ samārabhet // verse 40.170 //
mañjughoṣaṃ mahādhīraṃ bodhisattvaṃ maharddhikam /
vāmotpalakaraṃ savyaṃ dakṣiṇena varapradam /
bhinnagorocanābhāsaṃ hemakuṅkumavidviṣam // verse 40.171 //
garuḍaṃ pakṣirājānaṃ ārūḍhaṃ sugatātmajam /
dhyāyīta mastake teṣāṃ daṃṣṭriṇāṃ sarvaviṣotkaṭām // verse 40.172 //
tataste bhinnahṛdayāḥ trastodvignamānasāḥ /
punarnivarttya gacchante praviśante ca ruṣālayam // verse 40.173 //
utpātāṃ bahuvidhāṃ dṛṣṭvā aśubhāṃścaiva saśabdakām /
evaṃ dhyāyīta mantrajña mañjughoṣaṃ samāhitaḥ // verse 40.174 //
bahuprakārā mantrajña nāgadaṃṣṭrāṃ prakalpayet /
anekākārarūpāstu aṇḍajāṃśca pradaṃśinām // verse 40.175 //
vakṣye samyagbuddhyā śāstradṛṣṭena karmaṇā /
tadgotrajaśca uragā vai daśante bhuvi mānuṣām // verse 40.176 //
teṣāṃ vidhidṛṣṭena śāstreṇaiva garutmanā /
kuryāt sarvāṇi karmāṇi pakṣirājena dehinām // verse 40.177 //
kṛṣṇaśuklādayo nāgā ye nāgā bhuvi maṇḍale /
vicaranti mahīṃ kṛtsnāṃ sūryarūpeṇa dehinām // verse 40.178 //
sādhyāsādhye tato jñātvā viṣaṃ ca caturo hitām /
pittaśleṣmagataṃ caiva vāyuvyativimiśritām // verse 40.179 //
śleṣmaṇā vāruṇetyāhuḥ śuklavarṇo'tha maṇḍalaḥ /
pittamajñeyajaṃ nāma tṛkoṇākārasambhavām // verse 40.180 //
(Vaidya 353)
agnivarṇa sadā raktamīṣad bāhubhapiṅgalam /
kulasthamiva bandhāntaṃ caturasraṃ vyatimiśritam // verse 40.181 //
māhendramiti taṃ jñeyaṃ kṛṣṇavarṇaṃ mahonnatam /
śleṣmāṇāṃ ca gajetyāhuḥ pittajaṃ dveṣasambhavam // verse 40.182 //
mohaṃ vāyujaṃ jñeyaṃ vyatimiśraṃ kṛṣṇavarṇitam /
tadeva sāttvikaṃ vindyācchelaṣmaṇaṃ śuklavarṇitam // verse 40.183 //
rājataṃ paittikaṃ jñeyaṃ pītaraktāvabhāsitam /
tāmasaṃ vātikaṃ jñeyaṃ vyatimiśrahitotvatām // verse 40.184 //
vyantareṣvapi sarveṣu kīṭavisphoṭakādiṣu /
sarīsṛpeṣu ca sarvatra vyatimiśraṃ liṅgamīkṣayet // verse 40.185 //
kṛṣṇābhaṃ tatramudyantaṃ mañjughoṣaṃ sucintayet /
garutmasthaṃ sukhāsīnaṃ bālarūpaṃ sukhodayam /
cintayed vyantarairduṣṭaṃ mānuṣeṣādasandhiṣu // verse 40.186 //
tato'rddhaṃ cintayed divyaṃ kumāraṃ bālarūpiṇam /
viśvarūpaṃ mahātmānaṃ garutmattoparisthitam // verse 40.187 //
tadāsīnaṃ mahābhāgaṃ śaratkāṇḍākāravidviṣam /
ūsabhyāṃ cintayed dhīmān nābhisyādadhyomagam // verse 40.188 //
pītābhaṃ cintayed dhyāyī uraḥsthāne susuptigam /
mañjughoṣaṃ mahāvīryaṃ pakṣirājāgravāhanam // verse 40.189 //
śiraḥsthāne tathācintyaḥ dhyāyīta garuḍadhvajam /
śuklābhaṃ vainateyasthaṃ bahisthaṃ cātha cintayet // verse 40.190 //
sāttvike viṣamūrcchā tu śleṣmaṃ vamanti sarvataḥ /
lālā ca sruvate'jasraṃ nimajjate ca muhurmuhuḥ /
taṃ vidyāt sāttvikaṃ daṣṭaṃ śuklapakṣāhito bhavet // verse 40.191 //
bhramate kampate caiva stabdhe kṣobhe sarveśvaraḥ /
viṣe ca pittaje mūrcchā dāgho jāyati dāruṇām // verse 40.192 //
rājase daṃṣṭriṇe daṣṭro etad bhavati ceṣṭitam /
tāmase tamasaṃ mohaḥ mūrcchā nidrā ca jāyate // verse 40.193 //
vyatimiśrairvyatimiśraṃ tu ceṣṭā bhavati dāruṇam /
sattve bhavati śuklābhaḥ daṃṣṭre bhavati mānuṣe // verse 40.194 //
rājasī pītavajjñeyaḥ chavivarṇāśca kiñcana /
kṛṣṇavarṇātha mohātmā chavivarṇātha jāyate // verse 40.195 //
(Vaidya 354)
vyatimiśre dhūmravarṇastu āpāṇḍuścāpi kvacittathā /
sāttviko rājasaścaiva śuklapakṣāhijodbhavā // verse 40.196 //
tāmaso miśriṇaścaiva ahijā kṛṣṇavarṇinām /
tatkulākulino hyete uragādhyakṣeśvaro su ve /
āsuraṃ pakṣamāśliṣṭā vicaranti mahītale // verse 40.197 //
daṃśateṣāṃ mānuṣāṃ loke adharmiṣṭhā nāgajātayaḥ /
krūrāḥ krūratarā loke āhārārthaparā sadā // verse 40.198 //
kecid viheṭhanārthāya daṃṣṭriṇo prāṇaharā pare /
viṣanirnāśanārthāya sarvadaṃṣṭropajīvinām // verse 40.199 //
idaṃ dhyānavaraṃ mukhyaṃ yathāliṅgānuvarninam /
sannyaset prāṇināṃ cintyā kṣipraṃ muñcati tadviṣam // verse 40.200 //
sarvadā sarvakālaṃ tu sarvavyādhiṣu yojayet /
sarvopadravāṃ hanti dhyāneṣveva pratiṣṭhitā // verse 40.201 //
yathā nāgā tathā sattvā rākṣasā grahamātarā /
paraprāṇaharāścaiva duṣṭacittātha mānuṣāḥ /
sarvavyādhimatā loke liṅgeṣveva tu yojayet // verse 40.202 //
dhyānaṃ dhyeyaṃ tathā muktiṃ karmaṃ cāpi sadā nyaset /
kumārarūpaṃ māṅgalyaṃ pavitramaghanāśanam // verse 40.203 //
mañjughoṣaṃ mahāvīraṃ jinaputraṃ maharddhikam /
sagarutmante sukhāsīnaṃ udayante ravimaṇḍale // verse 40.204 //
dhyāyīta sarvato mukhyaṃ mantranātheśvaraṃ vibhum /
sarvatra cintito dhyānasarvavyādhipranāśanaḥ // verse 40.205 //
sarvakarmāṇi kurvīta sarvasattveṣu sarvadā /
sarvaṃ stambhayate hyeṣa sarvaṃ śobhayate śubham // verse 40.206 //
sarvamantrāśca lokānāṃ asmin dhyāne nibodhitā /
siddhiṃ gacchanti te kṣipraṃ parakalpe'pīhoditā // verse 40.207 //
ye ca tāthāgatā mantrā vajrābjakulayorapi /
+ + + + + śakrendrabrahmarudrayoḥ // verse 40.208 //
ādityavasavendrāṇāṃ nakṣatragrahajyotiṣām /
garuḍoragayakṣāṇāṃ ṛṣimukhyā sapūtanām /
sarvamantrāśca siddhyante asmiṃ kalpe tu dhyāyine // verse 40.209 //
(Vaidya 355)
paratantravidhāne'pi svatantreṇābhyantareṇa /
kuryāt karmasiddhiṃ ca kṣipraṃ dhyānagatena vai /
ādityamaṇḍale dhyātvā udayante viśvarūpiṇam // verse 40.210 //
kumāraṃ bāliśākāraṃ śiśubhūṣaṇabhūṣitam /
ārūḍhamaṇḍale dīptaṃ garutmante'tha vainate // verse 40.211 //
mīdṛśākāramavyaktaṃ mūrje cāpi sucintite /
dṛṣṭvā parabalastambhaṃ jāyate ca manīṣitam // verse 40.212 //
sarve ca daṣṭāḥ stabhyante nṛtyante ca parasparam /
hasante āturāḥ sarve grahāviṣṭāśca dehinām // verse 40.213 //
jvarārtā mūrcchitā ye ca uttiṣṭhante drutaṃ tataḥ /
krandante vividhā ārtā bhīmanādaṃ karoti vai // verse 40.214 //
grahamātarakūṣmāṇḍaiḥ gṛhītānāṃ bhuvi mānuṣām /
ebhirliṅgaistadā mantrī lakṣayedetāṃ samāhitaḥ // verse 40.215 //
icchayā mocayet kṣipraṃ viṣasaṅkramaṇaṃ tu vai /
krīḍāpayati bhūtānāṃ tadā yogī ririṃsayā // verse 40.216 //
ādityamaṇḍale nāḍī prayoktavyā viṣamūrcchite /
ravināḍīprayogeṇa sarvaprāṇi sa cālayet // verse 40.217 //
nirviṣo bhavate suptaḥ viṣasthāvarajaṅgamaḥ /
tatottiṣṭhate kṣipraṃ viṣasupto na saṃśayaḥ // verse 40.218 //
anyaśca varddhate kṣipraṃ viṣārtto bhuvi bhūtale /
punaranyo punaścāpi anyādanyataro'pi // verse 40.219 //
evamprakāraiḥ sarvatra śataśo'tha sahasraḥ /
yāvannāḍīprayogeṇa tāvad bhūtāni pācayet // verse 40.220 //
vastrakudyastathā kumbhe asmatoyahutāśane /
kṣaṇena cālayennāḍīṃ tatrasthaṃ viṣamāviṣe // verse 40.221 //
sarve hyāturāḥ svasthāstatkṣaṇādeva bhūtale /
evamādyaprayogeṇa kuryāt karma śatāṣṭakam /
asaṅkhyaṃ ca vidhiṃ kuryāt paramantrāsṛtena // verse 40.222 //
eṣa prayogaḥ samāsena dhyāno hyukto'tha jāpinām /
prayoktavyaḥ kalpanikhilaḥ paratantro garutmanaḥ // verse 40.223 //
(Vaidya 356)
mataṃ saṅkalpajaṃ proktaṃ śaivaṃ cāpi viśeṣataḥ /
sarve ca laukikā mantrā prayoktavyā dhyānavistare // verse 40.224 //
iha mañjurave kalpe dhyānenaiva viśeṣataḥ /
sarvatantraprayogaiśca mantraiścāpi supūjite /
matayo ye'pi kalpārthāḥ prayoktavyā iha te sadā // verse 40.225 //
yoge'smin dhyānaye divye kalparājodite iha /
dhyānena sarve niyoktavyā yuktihetunirañjane // verse 40.226 //
sūkṣmaścittaviṣaye mantrasiddhinibandhane /
muniputrodite śuddhe sarvabuddhārthamodite /
jāpino dhyāyate nityaṃ sarvasiddhisupuṣkalā // verse 40.227 //

iti bodhisattvapiṭakāvataṃsakānmahāyānavaipulyasūtrād āryamañjuśriyamūlakalpād aṣṭatriṃśatimaḥ mahākalparājapaṭalavisarād dvitīyasarvalokatattvārthatārakrīḍāvidhisādhanopayikasarvakarmadhyānapaṭalanideśaḥ parivartaḥ samāptaḥ //


__________________________________________________________



(Vaidya 357)
Like what you read? Consider supporting this website: