Manjusrimulakalpa [sanskrit]

100,900 words | ISBN-10: 8185381194 | ISBN-13: 9788185381190

The Sanskrit edition of the Manjusrimulakalpa: a popular and lengthy text belonging to the Vajrayana Buddhism tradition and classified as a Kriya-tantra class dating to the 6th century A.D. The Manjushrimulakalpa places particular importance to the Bodhisattva Manjushri. It further details various tantric rituals. Original titles: Mañjuśrīmūlakalpa (मञ्जुश्रीमूलकल्प), Aryamañjuśrīmūlakalpa (अर्यमञ्जुश्रीमूलकल्प, Aryamanjusrimulakalpa, Aryamanjushrimulakalpa)

Chapter 13 - trayodaśaḥ paṭalavisaraḥ

Atha trayodaśaḥ paṭalavisaraḥ /

atha khalu bhagavāṃ śākyamuniḥ punarapi punarapi śuddhāvāsabhavanamavalokya mañjuśriyaṃ kumārabhūtamāmantrayatesma / asti mañjuśrīḥ tvadīyaṃ mantrapaṭalasamastavinyastaviśeṣavidhinā homakarmaṇi prayuktasya vidyāsādhakasya agnyopacaryāviśeṣavidhānataḥ / yatra pratiṣṭhitā sarvavidyācaryāniyuktā sattvā prayujyante / katamaṃ ca tat / rahasyavidyāmantrapadāni / tadyathā - om uttiṣṭha haripiṅgala lāhitākṣa dehi dadāpaya / hūṃ phaṭ phaṭ sarvavighnāṃ vināśaya svāhā / eṣa saḥ mañjuśrīḥ paramāgnihṛdayaṃ sarvakarmakaraṃ sarvakāmadam //

ādau tāvat sādhakena anenāgnihṛdayena sakṛjjaptaṃ ghṛtāhutitrayaṃ agnau hotavyam / agnirāhvānito bhavati / athāprayuktasya śāntikapauṣṭikaraudrakarmeṣu tridhā samidhākāṣṭhāni bhavanti //

aśokakāṣṭhaṃ śāntyarthe sārdraṃ caiva viśiṣyate /
vitastihastamātraṃ tryaṅgulaṃ vāpi cocchṛtam // verse 13.1 //
snigdhākārapraśastaṃ tu vidhireṣā vidhīyate /
akoṭaraṃ asuṣiraṃ vāpi śukapatranibhaṃ tathā // verse 13.2 //
haritaṃ śuklavarṇaṃ kṛṣṇavarṇaṃ vivarjayet /
kṛmibhirna ca bhakṣitaṃ varjyamakoṭaraṃ vāpi sandadhet // verse 13.3 //
anyavarṇo prakṛṣṭāstu adharmaścaiva varjitā /
nātiśuṣkā na cārdrāpi na ca dagdhaṃ samārabhe // verse 13.4 //
apūtiṃ avakraṃ caiva atyuccaṃ cāpi varjayet /
agnikuṇḍaṃ tathā kṛtvā catuḥkoṇaṃ samantataḥ // verse 13.5 //
adhaśceva khanedyatnāccaturhastaṃ pramāṇataḥ /
trihastaṃ dve tu hastāni ekahastaṃ tathaiva ca // verse 13.6 //
prāṇibhirvivarjitaṃ nityaṃ siṃhatāsaṃsthitaṃ ca tat /
padmākāraṃ tato vediḥ samantānmaṇḍalākṛtiḥ // verse 13.7 //
caturaśraṃ cāpi yatnena kuryāccāpākṛtiṃ tathā /
vajrākārasaṅkāśaṃ ubhayāgraṃ trisūcikam // verse 13.8 //
kuryādagnikuṇḍe'smiṃ dvihastā tiyaṃñca tat /
śucau deśe parāmṛṣṭe nadīkūle tathā vare // verse 13.9 //
ekasthāvaradeśe ca śmaśāne śūnyaveśmani /
kuryāddhomaṃ susaṃrabdho parvatāgre tathaiva ca // verse 13.10 //
(Vaidya 91)
śūnyadevakule nityaṃ mahāraṇye tathaiva ca /
yāni sādhanadeśāni kathitānyagrapuḍgalaiḥ // verse 13.11 //
etāni sthānānyuktāni homakarmiti sarvataḥ /
kuśaviṇḍakopaviṣṭena sthitvā hastamātraṃ tataḥ // verse 13.12 //
kuryāt tatra mantrajño homakarma viśeṣataḥ /
kṣipramebhiḥ sthitaṃ siddhiḥ sthāneṣveva na saṃśayaḥ // verse 13.13 //
prāṅmukho udaṅmukho vāpi kuryāt śāntikapauṣṭike /
dakṣiṇena tu raudrāṇi tāni mantrī tu varjayet // verse 13.14 //
prāṅmukhe śāntikā siddhiḥ pauṣṭike cāpi udaṅmukhā /
ebhirmantrī sadākālaṃ mantrajāpaṃ tu mārabhet // verse 13.15 //
vilvāmraplakṣanyagrodhaiḥ kuryāt karmaṇi pauṣṭikam /
ābhicārukakāṣṭhāni śuṣkakaṭvāmlatīkṣṇakāḥ // verse 13.16 //
tāni sarvāṇi varjīta niṣiddhā munibhiḥ sadā /
śāntike pauṣṭike karme sārdrakāṣṭhā praśasyate // verse 13.17 //
raudrakarme tathā karmā varjitā munibhiḥ sadā /
teṣāmabhāve samidhānāṃ kāṣṭhaṃ teṣāṃ tu kalpayet // verse 13.18 //
samantā kuśasaṃstīrṇaṃ ubhayāgraṃ tu kalpayet /
haritaiḥ snigdhasaṅkāśairmayūragrīvasannibhaiḥ // verse 13.19 //
tathāvidhaiḥ kuśairnityaṃ kuryāt śāntikapauṣṭikam /
marakatākāśasaṅkāśaistathā śuṣkaiḥ triṇaiḥ sadā // verse 13.20 //
kuryāt pāvakakarmāṇi niṣiddhā jinavarairiha /
nirmale cāmbhaso śuddhe kṛmibhirvarjite sadā // verse 13.21 //
tato'bhyukṣya samantā vai kuryāccāpi pradakṣiṇam /
jvālayed vahni yuktātmā upaspṛśya yathāvidhi // verse 13.22 //
śucinā tṛṇamūlena kuryādulkā pramāṇataḥ /
muṣṭimātraṃ tato kṛtvā jvālayed vahni yatnataḥ // verse 13.23 //
na cāpi mukhavātena vastrāntena sadā /
nivāsanaprāvaraṇābhyāṃ varjitā nānyamamvare // verse 13.24 //
na cāpi hastavātena upahanyābhiratena /
śucivyajanena tathā vastre parṇe cāpi pravātaye // verse 13.25 //
samīrite kṛte vahnau ebhirudbhūtamārute /
jvālayedadhimantrajño homārthī susamāhitaḥ // verse 13.26 //
(Vaidya 92)
trīnvārāṃ tato'bhyukṣe kṛtvā apasavyakam /
āhutitrayaṃ tato dadyā ājye gavye tu tatra vai // verse 13.27 //
tato kuryāt praṇāmaṃ vai sarvabuddhānatāyinām /
svamantramantranāthaṃ ca tato vande yatheṣṭataḥ // verse 13.28 //
agnihṛdaye tato mantre japte japtena vai sadā /
āhvayed vahniyuktātmā puṣpaireva sugandhibhiḥ // verse 13.29 //
āhvayati nityaṃ mantrajño sthānaṃ dadyād vicakṣaṇaḥ /
āsanaṃ sthānaṃ datvā tu tena mantreṇa nānyavai // verse 13.30 //
dadhiplutamājyamiśraṃ tu madhvāktaṃ samidhāṃ trayam /
juhuyādagnipūjārthaṃ mantrakarmeṇa sarvataḥ // verse 13.31 //
ubhayasthaṃ tadā kuryāt samidhānāṃ dravyamiśritam /
ājyamadhvaktasaṃyuktāṃ dadhyamiśre tathaiva ca // verse 13.32 //
sahasraṃ lakṣamātraṃ śatāṣṭaṃ cāpi kalpayet /
guhyamantrī tathā mantraṃ sakṛjjaptvā kṣipet śikhau // verse 13.33 //
jvālāmāline vahnau ekajvāle tathaiva ca /
śāntikarmaṇi juhvīta nirdhūme cāpi pauṣṭikam // verse 13.34 //
sadhūme raudrakarmāṇi garhite jinavarṇite /
homakarmaprayuktastu agnau varṇo bhavedyadi // verse 13.35 //
śāntike sitavarṇastu śastaṃ jinavaraiḥ sadā /
siddhyanti tatra mantrā vai site'gnau juhvato yadi // verse 13.36 //
raktavarṇaṃ tathā nityaṃ pauṣṭikāt siddhimiṣyate /
kṛṣṇe dhūmavarṇe ca kapile cāpi pāyikam // verse 13.37 //
ityeṣā trividhā siddhiḥ tridhā varṇapravartitā /
anyavarṇābhravarṇā vividhākāravarṇitā // verse 13.38 //
na siddhisteṣu mantrāṇāṃ punarastīha mahītale /
tādṛśaṃ varṇasaṅkāśaṃ vividhākāravarṇitam // verse 13.39 //
śikhiṃ jvalantaṃ dṛṣṭvā tu punaḥ karmaṃ samārabhet /
bhūyo'pi kṛtajāpastu mantrasiddhirbhaved yadi // verse 13.40 //
punarhomaṃ pravartīta vidhidṛṣṭena karmaṇā /
visarjyāhvānanā caiva vahniṃ mantramudīrayet // verse 13.41 //
pūrvaprakalpitenāpi maṇḍale'smiṃ yathāvidhi /
tenaiva kuryāddhomaṃ vai visarjanāhvānanakarmaṇām // verse 13.42 //
(Vaidya 93)
sarvakarmāṇi tenaiva kuaryāt tatraiva karmaṇi /
agnicaryā tathārūpaṃ paṭasyāgrata mārabhet // verse 13.43 //
siddhyanti tatra mantrā vai pūrvamuktaṃ tathāgataiḥ /
jinavarṇitakarmāṇi kuryānna ca tatra vai sarvataḥ // verse 13.44 //
nānyakarmāṇi kurvīta pāpakāni viśeṣataḥ /
garhītā jinavarairyadva viruddhāṃ lokakutsitām // verse 13.45 //
uttiṣṭha cakravartirvā bodhisattvo'tha bhūmipaḥ /
pañcābhijñaṃ tathā lābhe devatvaṃ vātha siddhyati // verse 13.46 //
paṭe'smin nityayuktajño homakarmaviśāradaḥ /
pātālāṃdhipatyaṃ antarīkṣacarāmatha // verse 13.47 //
bhaumyadevayakṣatvaṃ yakṣīmākarṣaṇe sadā /
rājye ādhipatye viṣaye'smiṃ grāma eva // verse 13.48 //
vidyādharamasuratvaṃ sarvasattvavaśānuge /
ākarṣaṇe ca bhūtānāṃ mahāsattvāṃ mahātmanām // verse 13.49 //
bodhisattvāṃ mahāsattvāṃ daśabhūmisamāśritām /
ānayeddhomakarmeṇa kiṃ punarmānuṣaṃ bhuvi // verse 13.50 //
miṃ senāpatyaṃ tathā loke aiśvarye ca viśeṣataḥ /
sarvabhūtasamāvaśyaṃ nṛpatatvaṃ tathāpi ca // verse 13.51 //
vaśyārthaṃ sarvabhūtānāṃ nṛpatervāpi samaṃ bhuvi /
sarvakarmān tathā nityaṃ kuryāddhomena sarvataḥ // verse 13.52 //
sarvato sarvayuktātmā sarvakarma samāśrayet /
niyataṃ siddhyate tasya karma śreyo'rthamuttamam // verse 13.53 //
madhyamāścaiva sidhyante karmā kanyasā eva /
sarvadravyāṇi tatraiva siddhimuktā tridhā punaḥ // verse 13.54 //
dṛśyate saphalā siddhiḥ homakarme pravartite /
mudrā pañcaśikhāṃ badhvā mantrāṃ caiva keśinīm // verse 13.55 //
kuryāt sarvakarmāṇi ātmarakṣāvānudhīḥ /
homakarme pravṛttastu paṭhenmantramimaṃ tataḥ /
saptajaptāṣṭajaptaṃ karme'smiṃ idaṃ sadā // verse 13.56 //

namaḥ sarvabuddhabodhisattvānāmapratihataśāsanānām //

tadyathā - om jvala tiṣṭha hūṃ ru ru viśvasambhava sambhave svāhā /

anena mantraprayogeṇa jape kāṣṭhaṃ punaḥ punaḥ /
dvijaptaṃ saptajaptaṃ juhyādagnau sa mantravit // verse 13.57 //
(Vaidya 94)
puṣpadhūpagandha sarvaṃ caiva samantataḥ /
vāriṇā mantrajaptena anenaiva tu prokṣayet // verse 13.58 //
tato sarvakarmāṇi ārabhed vidhihetunā /
pūrvaprayogeṇaiva karttavyo sarvakarmasu // verse 13.59 //
pūrvapañcaśikhāṃ badhvā mahāmudrāṃ yaśasvinīm /
kṛtarakṣī tato bhūtvā keśinyā caiva sadā japī // verse 13.60 //
ārabhet sarvakarmāṇi siddhiheto viśāradāḥ /
śakunā yadi dṛśyante śabdā caiva śubhā sadā // verse 13.61 //
saphalāstasya mantrā vai varadāne yathepsataḥ /
ādikarmeṣu prayuktastu pravṛttā mantrahetunā // verse 13.62 //
saphalā sakalā caiva siddhisteṣu vidhīyate /
jayaśabda paṭaho dundubhīnāṃ ca nisvanam // verse 13.63 //
siddhiḥ sarvatra hyuktā homakarme samāśritaḥ /
anyā śakunā śreṣṭhā pakṣiṇānāṃ śubhā rutāḥ // verse 13.64 //
vividhākāranirghoṣā śabdārthā jinavarṇitāḥ /
praśastā divyā maṅgalyā divyā manojñā vividhā rutāḥ // verse 13.65 //
chatradhvajapatākāṃśca yoṣitācāpyalaṅkṛtāḥ /
pūrṇakumbhaṃ tathā ardhadarśanaṃ siddhihetavaḥ // verse 13.66 //
anekākāravarṇā praśastā lokapūjitā /
teṣāṃ darśana sidhyante mantrā vividhagocarā // verse 13.67 //
iti /

bodhisattvapiṭakāvataṃsakānmahāyānavaipulyasūtrād āryamañjuśrīmūlakalpāt trayodaśamapaṭalavisaraḥ parisamāptamiti //

__________________________________________________________



(Vaidya 95)
Like what you read? Consider supporting this website: