Manjusrimulakalpa [sanskrit]

100,900 words | ISBN-10: 8185381194 | ISBN-13: 9788185381190

The Sanskrit edition of the Manjusrimulakalpa: a popular and lengthy text belonging to the Vajrayana Buddhism tradition and classified as a Kriya-tantra class dating to the 6th century A.D. The Manjushrimulakalpa places particular importance to the Bodhisattva Manjushri. It further details various tantric rituals. Original titles: Mañjuśrīmūlakalpa (मञ्जुश्रीमूलकल्प), Aryamañjuśrīmūlakalpa (अर्यमञ्जुश्रीमूलकल्प, Aryamanjusrimulakalpa, Aryamanjushrimulakalpa)

Chapter 12 - dvādaśaḥ paṭalavisaraḥ

Atha dvādaśaḥ paṭalavisaraḥ /

atha khalu bhagavān śākyamuniḥ punarapi sarvāvantaṃ śuddhāvāsabhavanamavalokya mañjuśriyaṃ kumārabhūtamāmantrayate sma / śṛṇu tvaṃ mañjuśrīḥ tvadīyaṃ vidyāmantrānusāriṇāṃ sakalasattvārthasamprayuktānāṃ sattvānām / yena jāpyante mantrāḥ yena jāpyante akṣasūtravidhiṃ sarvatantreṣu sāmānyasādhanopayikasarvamantrāṇām / taṃ śṛṇu sādhu ca suṣṭhu ca manasi kuru / bhāṣiṣye / evamukte mañjuśrīḥ kumārabhūto bhagavantametadavocat / sādhu bhagavāṃ tad vadatu asmākamanukampārthaṃ sarvamantracaryānusamayapraviṣṭānāṃ sattvānāmarthāya sarvasattvānāṃ ca / evamukte mañjuśriyā kumārabhūtena bhagavānasyaitadavocat / śṛṇu tvaṃ mañjuśrīḥ bhāṣiṣye vistaravibhāvaśo; yena sarvamantracaryābhiyuktāḥ sattvāḥ sarvārthāṃ sādhayanti / katamaṃ ca tat / ādau tāvanmantraṃ bhavati / namaḥ samantabuddhānāmacintyādbhutarūpiṇām / tadyathā - om kuru kuru sarvārthāṃ sādhaya sādhaya sarvaduṣṭa vimohani gaganābalambe viśodhaya svāhā /

anena mantreṇa sarvākṣasūtreṣu karmāṇi kuryāt / śodhanavedhanagṛhṇanavirecanādīni karmāṇi kuryāt prathamamakṣasūtreṣu vṛkṣaṃ cābhimantrayet /

saptatriṃśativārāṇi kṛtarakṣo vratī tadā /
ekarātraṃ svape tatra svapne caiva sa paśyati // verse 12.1 //
amanuṣyaṃ rūpasampannaṃ virūpaṃ cirakālayam /
kravate tasya saumitrī gṛhyamarthayathāvanaḥ // verse 12.2 //
tato'sau sādhako gacchet prātarūthāya taṃ tarum /
cāpi paśyate svapnaṃ virūpaṃ mahotkaṭam // verse 12.3 //
varjayet taṃ taruṃ mantrī anyatraṃ vātha gaccheya /
prathamaṃ rudramakṣaṃ tu indramakṣamataḥ param // verse 12.4 //
putrañjīvakamiṣṭaṃ anyaṃ phalasambhavaḥ /
vṛkṣārohasusampannaiḥ sahāyaiścāpi māruhet // verse 12.5 //
sahāyānāmabhāvena svayaṃ āruhejjapī /
ūrdhvaśākhāphalasthā + + + + + + + + + + // verse 12.6 //
+ + + + + + + + tasmiṃ ūrdhvaśākhāvinirgataḥ /
ūrdhvaśākhāṃ phalaṃ gṛhya ūrdhvakarma prayojayet // verse 12.7 //
ūrdhve uttamā siddhiḥ kathitaṃ hyagrapuṅgalaiḥ /
madhyame madhyamā siddhiḥ kanyase hyadhamevatu // verse 12.8 //
phalaṃ teṣu samādāya akupsāṃ prāṇibhiḥ sadā /
paścime śākhināṃ prāpya sidhyante dravyahetavaḥ // verse 12.9 //
(Vaidya 87)
uttare yakṣayonyādīṃ ānayeddevatāṃ saha /
kṛtyamākarṣaḥ khyāto sarvabhūtārthaśāntaye // verse 12.10 //
devatāsuragandharvā kinnarāmatha rākṣasā /
vidhe sukurute karmaṃ sarvabhūtārthapuṣṭaye // verse 12.11 //
saphalāṃ kurute karmāṃ aśeṣāṃ bhuvi ceṣṭitām /
pūrvāyāṃ diśi ye śākhā tatrasthā phalasambhavā // verse 12.12 //
teṣu kuryāt sadā yatnād dīrghāyuṣyārthahetavaḥ /
karoti vividhākārāṃ yatra siddhiḥ phalaiḥ sadā // verse 12.13 //
tu dakṣiṇato gacchet śākhā parṇānuśālinī /
taṃ japī varjayed yasmāt sattvānāṃ prāṇahāriṇī // verse 12.14 //
dakṣiṇāsṛtaśākhāsu phalā ye tu samucchritā /
akṣaiḥ taiḥ samaṃ japyāḥ śatrūṇāṃ pāpanāśanam // verse 12.15 //
taṃ jāpī varjayed yatnād bahupuṇyānuhetavaḥ /
adhaḥ śākhāvalambasthā phalā ye tu prakīrtitā // verse 12.16 //
gacched rasātalaṃ taistu dānavānāṃ ca yoṣitām /
taiḥ phalaiḥ akṣasūtraṃ tu gṛhītā samprakīrtitā // verse 12.17 //
agho yāṃ tu nilayāḥ pātālaṃ tena taṃ vrajet /
praviśya tatra vai divyaṃ saukhyāmāsādya jāpinaḥ // verse 12.18 //
āsurībhiḥ samāsakto tiṣṭhet kalpaṃ vaseccasau /
gṛhya akṣaphalaṃ sarvāṃ tato avatarejjapī // verse 12.19 //
kṛtarakṣo sahāyaistu tato gacched yathāsukham /
gatvā tu dūrataḥ sthānaṃ śucau deśe tathā nityam // verse 12.20 //
tiṣṭhettatra tu mantrī śodhayemakṣamudbhavām /
gṛhya akṣaphaladyukto saṃśodhyaṃ vātha sarvataḥ // verse 12.21 //
saṃśodhya sarvataḥ akṣāṃ vedhayenmantraśālinaḥ /
tṛsaptaraṣṭa ekaṃ vārāṃ te ekaviṃśati // verse 12.22 //
śodhayenmatrasattvajño pūrvamantreṇa tuḥ sadā /
saptajaptethamaṣṭairvā tato śuddhiḥ samiṣyate // verse 12.23 //
kanyākartitasūtreṇa padmanālāsamutthitaiḥ /
triguṇaiḥ pañcabhiryukto kuryād varttitakaṃ vratī // verse 12.24 //
taṃ granthenmantratattvajño phalāṃ sūkṣmāṃ suvartulām /
acchidrāṃ prāṇakairnityaṃ avyaṅgāṃ vāpyakutsitām // verse 12.25 //
(Vaidya 88)
śobhanāṃ cāruvarṇāṃstu acchidrāmasphuṭitāṃ tathā /
rudrākṣaṃ sutajīvaṃ indrākṣaphalameva tu // verse 12.26 //
ariṣṭāṃ śobhanāṃ nityaṃ avyaṅgāṃ phalasammatām /
grathenmantrī sadā hyukto akṣamālāṃ tu yatnataḥ // verse 12.27 //
sauvarṇamatha rūpyaṃ māṇikyaṃ sphāṭikaṃ samam /
śaṅkhaṃ susāraṃ caiva mauktaṃ vāpi vidhīyate // verse 12.28 //
pravālairvividhā mālā kuryādakṣamālikām /
anyaratnāṃśca vai divyān kuryāt śubhamālikām // verse 12.29 //
pārthivairvartulairgulikairgrathet sūtre samāhitaḥ /
anyaṃ gulikāṃ kiñcit phalairvā dhātusambhavaiḥ // verse 12.30 //
kuśāgragrathikāṃ caiva kuryād yatnānujāpinaḥ /
śatāṣṭaṃ pañcaviṃśaṃ pañcāśaṃ caiva madhyamām // verse 12.31 //
etatpramāṇamālāṃ tu grathenmantrī samāhitaḥ /
sahasraṃ sāṣṭakaṃ caiva kuryānmālāṃ tu jyeṣṭhikām // verse 12.32 //
etaccaturvidhāṃ mālāṃ grathitaṃ nityamantribhiḥ /
tato grathitumālā vai trimātrāṃ dvika eva // verse 12.33 //
puṣpalohamayaiḥ kaṭakaiḥ sauvarṇaiḥ rajataistathā /
tato tāmramayairvāpi grathenmālā samāsataḥ // verse 12.34 //
tato'nte pāśakaṃ kṛtvā nyaset tadānupūrvataḥ /
veṣṭayet taṃ tṛsandhyantād yathā baddho'vatiṣṭhati // verse 12.35 //
parisphuṭaṃ tu tato kṛtvā maṇḍalākāradarśanam /
sarvabhogatathākāraṃ pariveṣṭyābhibhūṣitam // verse 12.36 //
muktāhārasamākāro kaṇṭhikākāranirmitaḥ /
snātvā śubhe ambhe sarite vāpi nirmale // verse 12.37 //
snātvā ca yathāpūrvaṃ uttiṣṭhe salilālayāt /
upaspṛśya yathāyuktyā gṛhyamakṣāṇusūtritam // verse 12.38 //
prakṣālya pañcagavyaistu tathā mṛttikacūrṇikaiḥ /
prakṣālya śubhe ambhe sugandhaiścānulepanaiḥ // verse 12.39 //
praśastairvarṇakaiścāpi śvetacandanakuṅkumaiḥ /
prakṣālya yatnato tasmāt tato gaccheduḍayaṃ tathā // verse 12.40 //
yathāsthānaṃ tu gatvā vai yatrāsau paṭamadhyamaḥ /
jinaśreṣṭho munirmukhyo śākyasiṃho narottamaḥ // verse 12.41 //
(Vaidya 89)
śāstubimbe tathā nityaṃ bhuvi dhātuvare jine /
ta + + + + + + + + + + + + + + + + + + samīpataḥ // verse 12.42 //
saṃsthāpya paṭe tasmiṃ agrate samupasthite /
sahasrāṣṭaśataṃ japtaṃ śataṃ caikatra sāṣṭakam // verse 12.43 //
ahorātroṣito bhūtvā dadau mālāṃ munisattame /
kṛtajāpī tathā pūrvaṃ pramāṇenaiva tatsamaḥ // verse 12.44 //
parijapya tato mālāṃ rātrau tatraiva saṃnyaset /
svapet tatraiva mantrajñaḥ kuśasaṃstaraṇe bhuvi // verse 12.45 //
svapne yadyasau paśya śobhanāṃ svapnadarśanām /
saphalāṃ svapnanirdiṣṭāṃ siddhistasya vidhīyate // verse 12.46 //
buddhaśrāvakakhaḍgīṇāṃ svapne yadya dṛśyate /
saphalaṃ siddhyaṃte mantrī dhruvaṃ tasya vidhikriyā // verse 12.47 //
kumārarūpiṇaṃ bālaṃ vicitraṃ cārudarśanam /
svapne yadyasau dṛṣṭvā mālāṃ dadyā tathaiva ca /
amoghaṃ tasya siddhyante mantrā sarvārthasādhakā // verse 12.48 //
iti /

bodhisattvapiṭakāvataṃsakānmahāyānavaipulyasūtrād āryamañjuśriyamūlakalpād madhyamapaṭavidhānavisarād dvādaśamaḥ akṣasūtravidhipaṭalavisaraḥ parisamāpta iti //


__________________________________________________________



(Vaidya 90)
Like what you read? Consider supporting this website: