Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.316

samyaksaṃbuddhānāṃ darśāvī tena hi māriṣa mahābrahma yāca bhagavantaṃ svayam eva dharmacakrapravartanāye // atha khalu mahābrahmā ekāṃsam uttarāsaṃgaṃ kṛtvā yena bhagavāṃ tenāṃjaliṃ praṇāmayitvā bhagavantaṃ gāthāye dhyabhāṣe //
utthehi vijitasaṃgrāma pūrṇabharo tvaṃ anṛṇa vicara loke /
deśehi sugata dharmaṃ ājñātāro bhaviṣyanti //
atha bhagavāṃ tūṣṇī abhūṣi // atha khalu mahābrahmā śakro devānām indro suyāmo ca devaputro saṃtuṣito ca devaputro nirmito ca devaputro vaśavartī ca devaputro catvāro mahārājā anekayakṣaśatā anekayakṣaśataparivārā bhagavato anadhivāsanāṃ viditvā dharmacakrapravartanāya duḥkhadaurmanasyajātā bhagavataḥ pādau śirasā vanditvā bhagavaṃtaṃ pradakṣiṇīkṛtvā tatraivāntarahāyensuḥ //
___ettham etaṃ śrūyati //
___bhagavāṃ uruvilvāyāṃ viharati tadyā nairaṃjanāya tīre ajapālanyagrodhamūle acirābhisaṃbuddho // atha khalu mahābrahmā atikrāntavarṇo atikrāntāyāṃ rātryāṃ kevalakalpaṃ ajapālanyagrodhamūlaṃ varṇenobhāsayitvā yena bhagavāṃs tenopasaṃkramitvā bhagavataḥ pādau śirasā vanditvā bhagavantaṃ pradakṣiṇīkṛtvā ekāntasthito mahābrahmā bhagavantaṃ gāthāye adhyabhāṣe //
utthehi vijitasaṃgrāma pūrṇabharo tvaṃ anṛṇa vicara loke /
deśehi sugata dharmaṃ ājñātāro bhaviṣyanti //
atha khalu bhagavān mahābrahmaṃ gāthāye pratyabhāṣe //
pratiśrotagāmiko mārgo gambhīro durdṛśo [mama] /
rāgaraktā na drakṣyanti alaṃ brahme prakāśituṃ //

Like what you read? Consider supporting this website: