Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.315

eko araṇyāyatane tūṣṇīṃ vihareyaṃ // atha khalu mahābrahmā bhagavata idam evarūpaṃ cetaso parivitarkam ājñāya yena śakro devānām indro tenopasaṃkramitvā śakraṃ devānām indram etad avocat* // etan māriṣa kauśika bhagavatā alpotsukatāye cittaṃ nameti na dharmacakrapravartane / kiṃ punar vayaṃ māriṣa kauśika yena bhagavāns tenopasaṃkramitvā bhagavantaṃ yācema dharmacakrapravartanāya // sādhu māriṣeti śakro devānām indro mahābrahmaṇo pratyaśroṣīt* // atha khalu mahābrahmā śakro devānām indro suyāmo devaputro sunirmito ca devaputro vasavartī ca devaputro catvāraś ca mahārājāno ity ete daśa yakṣādhipatayo daśa yakṣamahattarakā anekayakṣaśataparivārā atikrāntāye rātrīye kevalakalpaṃ nyagrodhamūlaṃ varṇenobhāsayitvā yena bhagavāns tenopasaṃkrāntā bhagavataḥ pādau śirasā vanditvā ekamante asthānsuḥ // ekānte sthito mahābrahmā śakraṃ devānām indram etad avocat* // yāca māriṣa kauśika bhagavantaṃ dharmacakrapravartanāya //
___atha khalu śakro devānām indro ekāṃsam uttarāsaṃgaṃ kṛtvā yena bhagavāṃs tenopasaṃkramitvā bhagavantaṃ gāthāye adhyabhāṣe //
utthehi vijitasaṃgrāma pūrṇabharo tvaṃ anṛṇa vicara loke /
cittaṃ hi te viśuddhaṃ yatha candro paṃcadaśarātre //
atha khalu bhagavāṃ tūṣṇī abhūṣi nādhivāseti śakrasya devānām indrasya dharmacakrapravartane // atha khalu mahābrahmā śakraṃ devānām indram etad avocat* // na khalu māriṣa kauśika bhagavato arhantaḥ samyaksaṃbuddhā evaṃ yācīyanti dharmakrapravartanāye na ca punas tathāgatā arhantaḥ samyaksaṃbuddhā evaṃ yācitā dharmacakraṃ pravartayante // evam ukte śakro devānām indro mahābrahmam etad avocat* // tvaṃ māriṣa mahābrahma teṣāṃ purimakānāṃ

Like what you read? Consider supporting this website: