Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.40

vikāle nikkāsitvā ohāraṃ prasthito / so tena vikāladoṣeṇa atra yānaśālāyām abhiruhitvā śayāyito khāditapīto nāpy eva tatra anyo ko ci dvitīyo vidito // rājñāpi dhītā pṛcchitā / katham etan ti // tāye pi tu brahmadattasya yathābhūtaṃ ācikṣitaṃ / yathaiva jalpati puruṣo tathā eva nānyathā jalpati // rājā brahmadatto puṇyavantasya rājakumārasya prīto saṃvṛtto paśyati ca taṃ kumāraṃ prāsādikaṃ darśanīyaṃ buddhimantaṃ ca susthitaṃ ca / tasya etad abhūṣi / na etena prākṛtapuruṣeṇa bhavitavyaṃ mahākulīnena etena kumāreṇa bhavitavyaṃ // so dāni taṃ kumāraṃ pṛcchati // kumāra kutaḥ tvan ti // kumāro āha // vārāṇasīto aṃjanasya kāśirājño putro // tasyāpi kaṃpillasya rājño brahmadattasya saha darśanena puṇyavantasya kumārasya putrapremaṃ nipatitaṃ tasya ca rājño putro nāsti / tena dhītā suvarṇasahasramaṇḍitāṃ kṛtvā mahatā rājānubhāvena mahatā rājarddhīye sarvasya adhiṣṭhānasya purato puṇyavantasya kumārasya dinnā rājye ca pratiṣṭhāpito amātyānāṃ ca naigamajānapadānāṃ ca rājāha // eṣo me putro jāto tāva eṣo bhave rāajā ahaṃ vṛddho // tena dāni puṇyavantena rājyaprāptena te vayasyā śabdāvitā gāthāye adhyabhāṣe //
puṇyaṃ loke praśaṃsanti puṇyaṃ loke anuttaraṃ /
rājyaṃ ca rājakanyā ca puṇyehi mama āgatā //
bhagavān āha // syāt khalu punar bhikṣavaḥ yuṣmākam evam asyād anyaḥ sa tena kālena tena samayena vīryavanto nāma amātyaputro abhūṣi / naitad evaṃ draṣṭavyaṃ / tat kasya hetoḥ / eṣa bhikṣavo śroṇakoṭiviṃśo tena kālena tena samayena vīryavanto amātyaputro abhūṣi // anyaḥ sa tena kālena tena samayena śilpavanto amātyaputro abhūṣi /

Like what you read? Consider supporting this website: