Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.41

naitad evaṃ draṣṭavyaṃ / tat kasya hetoḥ / eṣa bhikṣavaḥ rāṣṭrapālo kulaputraḥ tena kālena tena samayena śilpavanto amātyaputro abhūṣi // anyaḥ sa tena kālena tena samayena rūpavanto amātyaputro abhūṣi / naitad evaṃ draṣṭavyaṃ / tat kasya hetoḥ / eṣaḥ sa bhikṣavaḥ sundaranandaḥ sthaviro tena kālena tena samayena rūpavanto amātyaputro abhūṣi // anyaḥ sa tena kālena tena samayena prajñāvanto amātyaputro abhūṣi / naitad evaṃ draṣṭavyaṃ / tat kasya hetoḥ / eṣa sa bhikṣavo śāriputro sthaviraḥ tena kālena tena samayena prajnāvanto amātyaputro abhūṣi // anyaḥ sa tena kālena tena samayena aṃjanasya kāśirājño puṇyavanto nāma kāśirājaputro ābhūṣi / naitad evaṃ draṣṭavyaṃ / tat kasya hetoḥ // ahaṃ sa bhikṣavaḥ tena kālena tena samayena aṃjanasya kāśirājño puṇyavanto nāma rājaputro abhūṣi // tadāpi ahaṃ puṇyānāṃ varṇavādī // etarahiṃ pi ahaṃ puṇyānāṃ varṇavādī //

_____samāptaṃ puṇyavantajātakaṃ //

api ca bhikṣavaḥ na etarahiṃ evāhaṃ puṇyānāṃ varṇavādī / anyadāpi ahaṃ puṇyānāṃ varṇavādī // bhikṣū āhansuḥ // anyadāpi bhagavan* // bhagavān āha // anyadāpi bhikṣavaḥ // bhūtapūrvaṃ bhikṣavo atītam adhvānaṃ mithilāyāṃ rājā vijitāvī nāma rājyaṃ kārayati kṛtapuṇyo maheśākhyo susaṃgṛhītaparijano dānasaṃvibhāgaśīlo // tasya na kiṃcid aparityaktaṃ śramaṇehi brāhmaṇehi kṛpaṇehi vanīpakehi / yasya hastinā artho tasya hastiṃ deti / yasyāśvenārtho tasyāśvaṃ deti / yasya rathenārtho tasya rathaṃ deti / yasya yādṛśehi yānehi artho tasya tādṛśāni yānāni deti / yasya nārīhi artho tasya sarvālaṃkāravibhūṣitāṃ nāriṃ deti / yasya dāsīhi artho tasya

Like what you read? Consider supporting this website: