Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.39

tena praṇato / so tatra rājakulasamīpe āsati ca // apareṇa amātyaputreṇa dṛṣṭo / saha darśanena tasya amātyaputrasya puṇyavantasya rājaputrasya mūle premnaṃ nipatitaṃ / so tena bhaktena nimantrito svakaṃ gṛhaṃ nīto vyāyāmaśāle praveśito // vyāyāmaṃ kṛtvā snānopalipto bhaktakhajjam upaviṣṭo // tatra so rājaputro tenāmātyaputreṇa sārdhaṃ taṃ divasam upasthito praṇītena rājārheṇa annapānena // so ca amātyaputro rājakyāṃ yānaśālām abhiruhāpayitvā śayāyito / tāye ca rājño brahmadattasya dhītāye dṛṣṭo // tasyā evaṃ bhavati / eṣo amātyaputro āgataḥ // dāni vikāle rājakulāto nirdhāvitvā nirgamya yānaśālāṃ praviśitvā tatra eva yānam abhiruhitvā yatra so puṇyavanto rājaputro śayito / jānāti idānīṃ muhūrtaṃ pi vibuddhiṣyati / tato mayā sārdhaṃ ramiṣyati // kumāro pi khāditapīto sukhaṃ śayito / sāpi rājadhītā kāmavitarkehi vidyamānā idāniṃ vibuddhiṣyati muhūrtaṃ pi vibuddhiṣyati iti bahukena rātrīvibhavākrāntā osuptā // dāni sūrye udgate tato yānāto otaritvā rājakulaṃ praviṣṭā amātyehi ca dṛṣṭā // teṣām etad abhūṣi // iyaṃ rājadhītā yānaśālāto otaritvā vinidrā rājakulaṃ praviṣṭā atra yāne kenacit puruṣeṇa sārdhaṃ āsitaṃ bhaveyā // te ca tathā vicinanti puṇyavanto ca kumāro tataḥ yānāto okasto // teṣām amātyānāṃ evaṃ bhavati / kuto ayaṃ puruṣo ti rājño brahmadattasya dhītareṇa sārdhaṃ atra yānaśālāyām āsito // so tehi amātyehi gṛhīto gṛhṇiya rājño brahmadattasya upanāmito / ayaṃ mahārāja puruṣo rājadhītāye sārdhaṃ yānaśālāyāṃ śayito // so pṛcchiyati // katham idaṃ ti // so āha // mahārāja amukena amātyaputreṇa gṛhe nimantrito haṃ khāditapīto

Like what you read? Consider supporting this website: