Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.31

kampati adbhutaśatāni ca prādurbhūtāni // so dāni ṛṣiḥ divyena cakṣuṣā sarvajaṃbudvīpaṃ pratyavekṣati kasya imaṃ tejānubhāvaṃ edṛśaṃ manojñāni ca gītavāditaśabdā niścaranti divyāni tūryaśatāni śruyanti devāś ca devakanyāś ca dṛśyanti divyāni ca puṣpavarṣāṇi pravarṣanti candrādityasahasrāṇi ca dṛśyanti narakasahasreṣu nāgniḥ prajvalati / ekāntasukhasamarpitā ca satvā saṃjātā // so tathā divyena cakṣuṣā adrākṣīt* // purastimena kapilavastusmiṃ nagare rājño śuddhodanasya putro jātā kṛtapuṇyo maheśākhyo mahānubhāvo yasya tejānubhāvena jambudvīpe evaṃrūpāṇi adbhutaśatāni prādurbhūtāni // deśakālena kumāraṃ drakṣyāmi // so dāni kālaṃ ca samayaṃ ca jñātvā kumārasya darśanāya saṃbahulehi śiṣyehi saṃparivṛto vaihāyasena ṛddhiye kapilavastum anuprāpto rājño śuddhodanasya antaḥpuradvāre // amātyā ca pratihāro ca ṛṣiṃ dṛṣṭvā pratyutthitā / kim ājñāpeti bhagavāṃ kenārthaṃ kim āgamanaprayojanaṃ // ṛṣi āha // śuddhodanasya pratihāretha asito ṛṣi darśanakāmo // pratihāreṇa rājño niveditaṃ // asito ṛṣi darśanakāmaḥ // rājā śuddhodano asitasya ṛṣisya āgamanaṃ śrutvā abhijñātasya viśrutasya mahābhāgasya pratihārarakṣam āha // praviśatu ṛṣīti // pratihārarakṣeṇa nirdhāviya ṛṣisya niveditaṃ / praviśatu bhavāṃ //
___ṛṣi praviṣṭo / rājā sāntaḥpuro ṛṣiṃ dṛṣṭvā pratyutthito // abhivādema bhagavantaṃ niṣīdatu bhagavāṃ // ṛṣi rājño jayena vardhāpayitvā niṣaṇṇo // rājā pṛcchati // kiṃ bhagavaṃ āgamanaprayojanaṃ // ṛṣi āha // kumāran te draṣṭukāmo // tasmiṃś ca kāle kumāro anyataraṃ śāntasamādhiṃ samāpanno // teṣām etad abhavat* / prasupto kumāro // tato rājā ṛṣiṃ āha // bhagavaṃ āgamehi muhurtaṃ kuṃāro saṃprati osupto // ṛṣi āha // mahārāja na kumāro osopati // rājā kumārasya

Like what you read? Consider supporting this website: