Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.30

eṇi bṛhatpratiṣṭhito kośa nyagrodha te daśa //
mṛdujālā ca pratipūrṇā ekā ūrdhvāgrapaṃcaṃāḥ /
ślaksṇacchavi haṃsāntarā ca utsadā ca te daśa //
rasaṃ suvarṇasīho ca samā śuklā ca paṃcaṃā /
samā prabhūtā brahṃā ca nīlagopakṣa te daśa /
ūrṇā uṣṇīṣaśīrṣaṃ ca nātho dvātriṃśalakṣaṇo //
dakṣiṇāpathe aparo brāhmaṇakumāro ujjenīyaṃ brāhmaṇamahāśālasya putro śyāmo asito varṇena paṇḍito nipuṇo meghavī / tena gurukulāto devā ca mantrā ca śāstrā ca adhīṭā // so dāni adhītavedādhyayano gṛḥāto niṣkramya vindhyaparvataṃ gatvā ṛṣipravrajyāṃ pravrajito mūlaphalapatrabhakṣo rucchavṛttiḥ // tena tahiṃ vindhyaparvate āśramaṃ māpayitvā vāhitakena mārgeṇa yujyantena ghaṭantena vyāyāmantena catvāri dhyānāni niṣpāditāni pañcābhijñā ca sākṣātkṛtā // so caturdhyānalābhī paṃcābhijño bahuśruto vedapārago asito ṛṣi samantena abhijñāto parijñāto / asito ṛṣi divi parighuṣṭo antarīkṣacaro maharddhiko ca mahānubhāvo paṃcamātrehi śiṣyaśatehi sārdhaṃ nālakena ca tahiṃ āśrame prativasati // so taṃ bodhisatvasya jātamātrasya pṛthivīcālaṃ ca dṛṣṭvā mahāntaṃ ca obhāsaṃ dṛṣṭvā manojñāni ca amānuṣyāṇi ca gītavādyaśabdāni śrutvā divyāni puṣpavarṣāṇi patantāni dṛṣṭvā devakoṭīsahasrāṇī ca apsarasahasrāṇi ca divyamālyagandhahastāni khagapathena pūrvāmukham abhipatantāni anyāni ca adbhutaśatāni dṛṣṭvā uddharṣitaromasaṃjāto // kim idaṃ adya jaṃbudvīpasya / iyaṃ adya kasyānubhāvena pṛthivī ca

Like what you read? Consider supporting this website: