Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.32

mūlaṃ allīno paśyati ca kumāraṃ jāgritaṃ // rājā ṛṣisya vismito / mahābhāgo ṛṣiḥ // rājñā āṇattaṃ / upanāmetha kumāraṃ ṛṣisya // kumāro sūkṣmāyāṃ ajinapraveṇiyaṃ gṛhya ṛṣisya upanāmito // ṛṣi kumārasya dūrato eva kāyena mahāpuruṣalakṣaṇāni dṛṣṭvā aṃjaliṃ mūrdhani kṛtvā pratyusthito // namaskṛtvā kumāro ṛṣiṇā pratigṛhīto // ṛṣiḥ kumārasya dvātriṃśatmaḥāpuruṣalakṣaṇāni pratyavekṣati //
___ṛṣiś ca tatra rājakule kumārasya cakravartiśabdaṃ śṛṇoti / naimittikehi kumāro vyākṛtaḥ rājā cakravartī bhaviṣyati // ṛṣisya bhavati // nāyaṃ cakravartī bhaviṣyati / buddho ayaṃ loke bhaviṣyati // ṛṣis tāni lakṣaṇāni dṛṣṭvā na edṛśāni rājño cakravartisya lakṣaṇāni buddhānām edṛśāni lakṣaṇāni bhavanti / buddho ayaṃ loke bhaviṣyati / ahaṃ ca nacireṇa kālena kālakriyāṃ kariṣyāmi / idaṃ ca ratnaṃ na drakṣyāmi / imasya dharmaṃ na śroṣyāmi gaṇottamaṃ ca na drakṣyāmi // ṛṣi prarodī aśrūṇi ca pravartayati // rājā śuddhodano asitaṃ ṛṣiṃ rudantaṃ dṛṣṭvā sāntaḥpuro udvigno jāto // kiṃ bhagavantaṃ kumāraṃ dṛṣṭvā rodasi / kumārasya kāṃcid vipattiṃ paśyasi // kumārasya jātamātrasya pṛthivī kampitā ṣaḍvikāraṃ obhāsaḥ loke prādurbhūtaḥ devasahasrehi pūjito divyāni kusumavarṣāṇi divyāni ca tūryasahasrāṇi saṃpravāditāni śabdā niścarensuḥ // kumāre jātamātre kapilavastusmiṃ paṃca kumāraśatāni jātāni paṃca kanyāśatāni paṃca dāsaśatāni paṃca dāsīśatāni saṃjātāni paṃca hastipotaśatāni paṃca aśvaśatāni paṃca nidhānaśatāni prādurbhūtāni paṃcahi rājaśatehi jayavṛddhīye preṣiṭāyo anyāni pi ca āścaryādbhutāni / bhagavāṃ ca kumāraṃ dṛṣṭvā roditi / evaṃ me bhagavaṃ ākhyāhi kumārasya kāṃcid vipattiṃ paśyasi // ṛṣir āha // mahārāja

Like what you read? Consider supporting this website: