Gandavyuha-sutra [sanskrit]

63,173 words | ISBN-10: 019567314X | ISBN-13: 9780195673142

The Sanskrit edition of the Gandavyuha-sutra (literally: “the3 excellent manifestation sutra”): an important text belonging to the Mahayana branch of Buddhism possibly dating to the 3rd century A.D. The Gandavyuhasutra revolves around the spiritual journey of Sudhana towards enlightenment and describes his encounters with Bodhisattvas and their teachings. Original titles: Gaṇḍavyūhasūtra (गण्डव्यूहसूत्र), Gaṇḍavyūha-sūtra (गण्डव्यूह-सूत्र)

Chapter 41 - Sarvajagadrakṣāpraṇidhānavīryaprabhā

41 sarvajagadrakṣāpraṇidhānavīryaprabhā|

atha khalu sudhanaḥ śreṣṭhidārako yena sarvajagadrakṣāpraṇidhānavīryaprabhā rātridevatā tenopasaṃkrāntaḥ| so'drākṣītsarvajagadrakṣāpraṇidhānavīryaprabhāṃ rātridevatāṃ tasminnevaṃ parṣanmaṇḍale sarvajagadbhavanapratibhāsamaṇirājagarbhāsananiṣaṇṇāṃ dharmadhātunayapratibhāsamaṇijālasaṃchāditaśarīrāṃ sarvacandrasūryajyotirgrahatārānakṣatrapratibhāsasaṃdarśanakāyāṃ yathāśayasattvacakṣurvijñaptisaṃdarśanakāyāṃ sarvasattvakāyasaṃsthānasadṛśasvaśarīravijñapanakāyām anantamadhyavarṇasamudrodāravijñaptisaṃdarśanakāyāṃ sarveryāpathavihāranayasaṃdarśanakāyāṃ samantamukhābhimukhavijñapanakāyāṃ sarvadigabhimukhasattvaparipācanābhimukhakāyāṃ samantadharmameghanigarjitavividhavikurvitasarvadikspharaṇasarvajagadabhimukhakāyāṃ sarvakālajagadarthābhimukhagaganapralambakāyāṃ sarvatathāgatakramatalapraṇipatitakāyāṃ sarvasattvakuśalamūlopacayasukhapūrvaṃgamakāyāṃ sarvatathāgatābhimukhadharmameghasaṃpratīcchanasaṃdhāraṇapraṇidhisiddhiparipūrṇacetoparāṅmukhasmṛtisaṃdhāraṇakāyām anantamadhyāvabhāsasarvadikspharaṇaśarīrāṃ sarvajagattamovikiraṇadharmapradīpālokasamantapramuktāvabhāsasaṃdarśanakāyāṃ māyāgatadharmanirmalajñānaśarīranidarśanakāyāṃ vigatatamorajodharmaśarīranidarśanakāyāṃ māyāgatadharmatānirjātakāyāṃ dharmatāprativibuddhāndhakāracittāṃ samamukhajñānālokāvabhāsapratilabdhān atyantanirjvaraniḥsaṃtāpamanaḥśarīrāṃ dharmakāyābhedyasāravatīdhātuniryātām apratiṣṭhitatathāgatādhiṣṭhānaprakṛtyasaṃkliṣṭasvabhāvanirmaladharmatāśarīraviśuddhakāyām| sa tāṃ dṛṣṭvā mūrdhnā praṇamya buddhakṣetraparamāṇurajaḥsamān darśananayānanusmaramāṇo'ntaradharaṇitale praṇipatya suciramatināmayāmāsa||

atha khalu sudhanaḥ śreṣṭhidārakaḥ tasmāddharaṇitalādutthāya prāñjalībhūtaḥ sarvajagadrakṣāpraṇidhānavīryaprabhāyā rātridevatāyāḥ kāyaṃ nirīkṣamāṇo daśa saṃjñāviśuddhīḥ pratilabhate sma, yāsāṃ pratilābhāt sarvakalyāṇamitrasabhāgatāṃ pratyalabhata| katamā daśa? yaduta-kalyāṇamitreṣu svacittasaṃjñāṃ pratyalabhata sarvajñatāsamārambhavīryasarvālambanasaṃvāsāya| svakarmavipākaviśuddhisvabhāvasaṃjñāṃ pratyalabhata kalyāṇamitrārāgaṇavipulakuśalamūlasamudāgamārāgaṇatāyai| bodhisattvacaryālaṃkārasaṃjñāṃ pratyalabhata sarvapraṇidhānālaṃkāracaryāsaṃvasanatāyai| sarvabuddhadharmābhiniṣpādanasaṃjñāṃ pratyalabhata sarvakalyāṇamitrānuśāsanīpathapratipattaye| sparśopapattisaṃjñāṃ pratyalabhata sarvabuddhaviṣayānuttaradharmavihārāvabhāsasaṃdarśanatāyai| ekaniryāṇasaṃjñāṃ pratyalabhata samantabhadrayānaniryāṇapraṇidhānacaryāviśuddhaye| sarvajñapuṇyasāgarākarasaṃjñāṃ pratyalabhata sarvaśukladharmasamārjanavivardhanatāyai| suparipūrṇakuśaladharmaparipūraṇasaṃvardhanaparipālanasaṃjñāṃ pratyalabhata buddhabodhau sarvajñajñānavīryavegasaṃvardhanatāyai| sarvakuśalamūlaparipūrisaṃjñāṃ pratyalabhata sarvasattvasarvābhiprāyaparipūraṇatāyai| sarvārthasaṃsādhakasaṃjñāṃ pratyalabhata kalyāṇamitreṣu sarvabodhisattvakarmavaśavartitāpratiṣṭhāpanāya| imā daśa saṃjñāviśuddhīḥ pratilabhate sma, yāsāṃ pratilābhāt sarvajagadrakṣāpraṇidhānavīryaprabhāyā rātridevatāyā buddhakṣetraparamāṇurajaḥsamā bodhisattvasabhāgatāḥ pratyalabhata| yaduta smṛtisabhāgatāṃ daśadiksarvatathāgatatryadhvānusmṛtinayeṣu, matisabhāgatāṃ sarvadharmasāgaranayāsaṃbhedaviniściteṣu, gatisabhāgatāṃ sarvatathāgatadharmacakramaṇḍalagatyanugatāsaṃbhedavibhāganayakauśalyeṣu, bodhisabhāgatāmākāśasamabuddhyā sarvatryadhvanayasāgarāvabhāsapratilābhāya, indriyaviśuddhisabhāgatāṃ sarvabodhisattvendriyasāgarajñānāvabhāsapratilābhāya, cittaviśuddhisabhāgatāṃ sarvākārasattvasaṃgrahavyūhabodhisattvamārgaguṇapratipatyalaṃkāramārgapratipattaye, gocarasabhāgatāṃ tathāgatajñānagocarāvabhāsapratilābhāya, nayānugamasabhāgatāṃ sarvākārasarvajñatānayasamudrāvatārapathāvabhāsapratilābhāya, arthaprativedhasabhāgatāṃ sarvadharmasvabhāvajñānaprativedhapratilābhāya, dharmavihārasabhāgatāṃ sarvāvaraṇaparvatavikiraṇatāyai, rūpakāyaviśuddhisabhāgatāṃ yathāśayajagadvimātratāsaṃdarśanalakṣaṇānuvyañjanavicitraśarīraviśuddhipratilābhāya, balasabhāgatāṃ bodhisattvabalapariniṣpattisarvajñatārambaṇavivardhanatāyai, sarvadharmanayasamudreṣu vaiśāradyasabhāgatāṃ cittāśayagaganapariśuddhaye, vīryasabhāgatāṃ sarvakalpabodhisattvacaryāsaṃvāsāparikhedapratilābhāya, pratibhānasabhāgatāṃ sarvadharmānāvaraṇajñānālokapratilābhāya, anabhibhūtasabhāgatāṃ sarvajagadabhyudgatātmabhāvapariśuddhaye, adīnālīnavacanasabhāgatāṃ sarvaparṣanmaṇḍalābhirādhanapariśuddhaye, ghoṣasabhāgatāṃ sarvadharmanayasamudrarutagarjanatāyai, svarāṅgaviśuddhisabhāgatāṃ sarvajagadvacanavijñaptivyavahāranayasamudreṣu, guṇaviśuddhisabhāgatāṃ tathāgatānuśāsanīguṇapratipattiviśuddhiṣu, buddhadharmakarmavaṃśāvirodhanasabhāgatāmanavadyakarmavipākaviśuddhaye, dharmayajñabhūmipratiṣṭhāpanasabhāgatāṃ sarvabuddhotpādadharmacakrapravartanatāyai, brahmacaryaviśuddhisabhāgatāṃ sarvatathāgataviṣayajñānasaṃvasanatāyai, mahāmaitrīsabhāgatāṃ nānāmaitrīnayapratikṣaṇasarvasattvasāgaraspharaṇatāyai, mahākaruṇānayasamudrāvatārasabhāgatāṃ sarvasattvadhātuparitrāṇadharmameghābhipravarṣaṇatāyai, kāyakarmasabhāgatāṃ sarvasattvaparipācanopāyopacārasabhāgatāyai, vākkarmaviśuddhisabhāgatāṃ sarvadharmavyavahārābhilāṣeṣu, manaskarmasabhāgatāṃ sarvasattvacitteṣu sarvajñatārambaṇopasaṃharaṇatāyai, vividhasarvavyūhapratimaṇḍanasabhāgatāṃ sarvabuddhakṣetreṣu sarvatathāgatopasaṃkramaṇatāyai, upasaṃkramaṇasabhāgatāṃ sarvabuddhotpādasamudreṣu, dharmacakrādhyeṣaṇasabhāgatāṃ sarvatathāgateṣu, pūjopasthānasabhāgatāṃ sarvatathāgatāśeṣakālasarvapūjopasthānatāyai, sarvasattvaparipākavinayasabhāgatāṃ sarvasattvadhātau, ālokapratilābhasabhāgatāṃ sarvasattvadharmanayeṣu, samādhipratilābhasabhāgatāṃ sarvasamādhinayasamudreṣu, samantaspharaṇasabhāgatāṃ sarvabuddhakṣetrasamudrabodhisattvacaryāvikurvitaspharaṇatāyai, bodhisattvavihārasabhāgatāṃ sarvabodhisattvavikurvitanayasamudreṣu, parivārasabhāgatāṃ sarvabodhisattvacaryāsaṃvāseṣu, praveśasabhāgatāṃ sarvalokadhātususūkṣmapraveśeṣu, cittavibhaktisabhāgatāṃ sarvabuddhakṣetravaipulyeṣu, anugamavaimātratāsabhāgatāṃ sarvabuddhakṣetrasamudrāvatāravimātratānugameṣu, samantanayaprasaraspharaṇasabhāgatāṃ sarvabuddhakṣetravibhaktyanantajñānavijñaptiṣu, abhyudgatasabhāgatāṃ sarvabuddhakṣetreṣu, avaivartyasabhāgatāṃ sarvadikspharaṇasamavasaraṇādhiṣṭhānāvivartyatāyai, andhakāravidhamanasabhāgatāṃ sarvabuddhabodhimaṇḍavibudhyanajñānamaṇḍalāvabhāsapratilābhāya, anuprāptisabhāgatāṃ sarvabuddhaparṣanmaṇḍalasamudreṣu, sarvabuddhakṣetrakāyajālaspharaṇasabhāgatāmanabhilāpyabuddhakṣetratathāgatapūjopasthānaprayogeṣu, jñānapratyakṣasabhāgatāṃ tatra dharmanayasamudrānuprabandheṣu, pratipattisabhāgatāmanulomasarvadharmanayanasaṃmukhaprayogeṣu, eṣaṇasabhāgatāṃ tīvradharmacchandārambhaviśuddhaye, viśuddhisabhāgatāṃ kāyavāṅbhanaskarmabuddhaguṇālaṃkārasamādāneṣu, sumanaḥsabhāgatāmaviṣamakalpacittamaṇḍalasarvadharmajñānamaṇḍalapariśuddhaye, vīryārambhasabhāgatāṃ sarvakuśalamūlasaṃbhārasamārambhanistīraṇaprayogeṣu, caryāvyūhasabhāgatāṃ sarvabodhisattvacaryāpariniṣpattiṣu, asaṅgavihārasabhāgatāṃ sarvadharmanimittaprativedheṣu, upāyakauśalyanayasabhāgatāṃ tatra tatra dharmavihārajñānavikurvaṇatāsu, āyatanaviśuddhisabhāgatāṃ yathāśayasattvāviṣamadarśanasamādāneṣu, bodhisattvasamādhimukhapratilābhasabhāgatāṃ sarvadharmavibhāvanāpratilābheṣu, adhiṣṭhānasabhāgatāṃ sarvatathāgataveśeṣu, bhūmyākramaṇasabhāgatāṃ sarvabuddhabodhisattvabhūmipratilābheṣu, pratiṣṭhānasabhāgatāṃ sarvabodhisattvavyavasthāneṣu, ādeśanasabhāgatāṃ sarvabuddhavyākaraṇeṣu, samādhisabhāgatāṃ ekakṣaṇe sarvasamādhisāgaranayeṣu, samādhivyavasthānasabhāgatāṃ nānālakṣaṇabuddhakāryeṣu, anusmṛtisabhāgatāṃ sarvānusmṛtyārambaṇanayasamudreṣu, bodhisattvacaraṇasabhāgatāṃ bodhisattvakāryāparāntakoṭīgatakalpavyavasāyeṣu, prasādasabhāgatāmaprameyabuddhajñānādhimuktiprītivegasamudravivardhanatāyai, vivardhanasabhāgatāṃ sarvāvaraṇaparvatānāmavivartyajñānasabhāgatāṃ buddhajñānānantasaṃbhārasaṃbhavāya, upapattisabhāgatāṃ sarvasattvaparipākavinayakāleṣu, vihārasabhāgatāṃ sarvajñatānayamukheṣu, viṣayasabhāgatāṃ dharmadhātunayavṛṣabhitāviṣayapraveśeṣu, anālayasabhāgatāṃ sarvālayasamuddhātitacittatāyai, sarvadharmanirdeśasabhāgatāṃ dharmasamatājñānāvatāreṣu, abhiyogasabhāgatāṃ sarvabuddhādhiṣṭhānasvaśarīrasaṃpratīcchanatāyai, abhijñāsabhāgatāṃ sarvalokajñāpanapratipattinayeṣu, anabhisaṃskārarddhipratilābhasabhāgatāṃ sarvadikkṣetrasāgarāvatāreṣu, dhāraṇibhūmisabhāgatāṃ sarvadhāraṇīsamudrāvabhāsapratilābhāya, sarvabuddhadharmacakrasaṃdhyavatārasabhāgatāṃ sarvasūtrāntadharmaparyāyeṣu, gambhīradharmapraveśasabhāgatāṃ gaganatalopamasarvadharmanayāvatāreṣu, avabhāsasabhāgatāṃ sarvalokadhātuprasareṣu, abhirocanasabhāgatāṃ yathāśayajagadvijñaptiṃsaṃdarśaneṣu, prakampanasabhāgatāṃ kṣetrādhiṣṭhānavikurvitasattvadarśaneṣu, amoghacaraṇasabhāgatāṃ darśanaśravaṇānusmṛtisattvavinayeṣu, niryāṇasabhāgatāṃ pratyalabhata sarvapraṇidhānasamudranayapariniṣpattidaśabalajñānānubodhāya| iti hi sudhanaḥ śreṣṭhidārakaḥ prasannacittaḥ sarvajagadrakṣāpraṇidhānavīryaprabhāṃ rātridevatāmavalokayan āsāṃ daśānāṃ saṃjñāviśuddhīnāṃ pratilābhādetatpramukhān buddhakṣetraparamāṇurajaḥsamān sarvajagadrakṣāpraṇidhānavīryaprabhāyā rātridevatāyāḥ sabhāgatanayān pratilabhate sma||

atha khalu sudhanaḥ śreṣṭhidārakaḥ sarvajagadrakṣāpraṇidhānavīryaprabhāyā rātridevatāyā buddhakṣetraparamāṇurajaḥsamadarśanatayā avatīrṇo'nantamadhyakalyāṇamitrasaṃjñāviśuddhipratilabdho buddhakṣetraparamāṇurajaḥsamasabhāgatānayāvatīrṇaḥ ekāṃsaṃ cīvaraṃ prāvṛtya yena sarvajagadrakṣāpraṇidhānavīryaprabhā rātridevatā, tenāñjaliṃ praṇamya tasyāṃ velāyāmimā gāthā abhāṣata

yathā svacitte vaśitā mamāsti
chandaśca bodhau sudṛḍho'nivartyaḥ|
tvadīyacitte'pi hi me tathaiva
svataiva devyadya dṛḍhopajātā||1||

pāpānyaśeṣāṇi viśodhitāni
śubho vipāko dyutimānavāptaḥ|
sudarśanāyāstava darśanānme
samārjitāścākṣayaśukladharmāḥ||2||

cittaṃ guṇaughaiḥ samalaṃkṛtaṃ me
pṛthagvidhaiḥ sattvahitapravṛttaiḥ|
samalaṃkṛto yaiścaritāsmi caryāṃ
kṣetreṣu sarveṣvaparāntakalpān||3||

nidarśitā te khalu sarvadharmān
niṣpattirārye madanugrahāya|
hitāya me'nugrahasaṃjñayaiva
dharmānuśāstiṃ paramāṃ prayaccha||4||

vivartito durgatipātamārgo
saṃdarśitaḥ svargapatho viśuddhaḥ|
sarvajñamārgaśca nidarśitaste
yānānuyānaḥ sugatairaśeṣaiḥ||5||

tvadantike me'nupamādbhutādya
niryāṇasaṃjñā paramopajātā|
ākāśavaccāmalamapramāṇaṃ
sarvajñatādharmamukhaṃ viśuddham||6||

sarvajñatāśeṣaśubhākaratvasaṃjñādya me tvayyuditāprameyā|
puṇyārṇavā me gaganapramāṇāḥ
pratikṣaṇaṃ cetasi codbhavanti||7||

unnehi me pāramitābhirārye
puṇyairacintyaiśca vivardhayasva|
saṃvardhitaḥ sarvaguṇaiḥ śubhaiśca
sarvajñapaṭṭaṃ nacireṇa lapsye||8||

kalyāṇamitreṣu hi me sadaiva
sarvajñatāmārgapratipūrisaṃjñā|
atonimittā mama sarvaśuklaṃ
saṃpūjitāśu prabhaviṣyatīti||9||

sarve yato'rthāḥ prabhavanti cāsmāt
siddhaśca kalyāṇaguṇairupetaḥ|
ārādhya caivenamanantavarṇaṃ
sarvajñamārgaṃ jagatāṃ pravakṣye||10||

ācāryabhūtā mi guṇāprameye
sarvajñadharmeṣu mama praṇetrī|
na kalpakoṭīnayutairasaṃkhyaiḥ
śakyaṃ mayā te pratikartumārye||11||

atha khalu sudhanaḥ śreṣṭhidārakaḥ imā gāthā bhāṣitvā sarvajagadrakṣāpraṇidhānavīryaprabhāṃ rātridevatāmetadavocat-saṃdarśitastvayā devate mamāyamacintyo bodhisattvavimokṣaviṣayaḥ| vadasva me devate-ko nāmāyaṃ vimokṣaḥ? kiyacciraṃ saṃprasthitāsi devate anuttarāyāṃ samyaksaṃbodhau? kiyaccireṇa tvamanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyase?

evamukte sarvajagadrakṣāpraṇidhānavīryaprabhā rātridevatā sudhanaṃ śreṣṭhidārakametadavocat-sarvasattvaparipākasaṃcodanakuśalasaṃbhavo nāma kulaputra ayaṃ vimokṣaḥ| ahaṃ kulaputra anena vimokṣeṇa samanvāgatā sarvadharmasvabhāvavasamatāmanubuddhya sarvadharmaprakṛtimavatīrya anālayaṃ dharmaṃ niśritya sarvalokoccālitā suvibhaktarūpatāṃ dharmāṇāmavatīrya avisabhāgavarṇā avaivartavarṇā avikalpavarṇā anīlavarṇā apītavarṇā alohitavarṇā anavadātavarṇā dharmatāmavatīrya anekavarṇavibhaktirūpātmabhāvā nānātvavarṇā avisabhāgā anānātvā avaimātryā avikalpā anīlā apītā alohitā anavadātavarṇā, anekavarṇā aprameyavarṇā viśuddhavarṇā sarvavyūhapramuñcanavarṇā samantadarśanavarṇā sarvajagatsadṛśavarṇā sarvalokābhimukhātirekavarṇā samantāvabhāsapratibhāsavarṇā apratikūladarśanavarṇā lakṣaṇānuvyañjanasuviśodhitavarṇā anavadyacaraṇaprabhāsavarṇā mahābalavikramasaṃdarśanavarṇā durāsadagambhīravarṇā sarvalokāparyādattavarṇā kṣaṇakṣaṇavicitravarṇā nānāvarṇameghasaṃdarśanavarṇā nānārūpasaṃsthānavarṇā aprameyavikurvitasaṃdarśanavarṇā suruciravacanavarṇā sarvasurūpacittavarṇā sarvasattvaparipākānukūlavarṇā yathāśayavaineyābhimukhopanītakuśalavarṇā apratihatasamantaprabhāsavarṇā acchānāvilaviprasannaprabhāsvaravarṇā abhedyakāyopacayopaśobhitavarṇā acintyadharmanayaprabhāvanavarṇā abhibhūranabhibhūtasarvābhibhavanavarṇā atamastimiravarṇā sarvāndhakāravidhamanavarṇā sarvaśuklasusamārjitavarṇā mahātmagunasamudravarṇā pūrvagurugauravasusamārjitavarṇā adhyāśayagaganapariśuddhivarapravarottamaviśālavarṇā anācchedyākṣayaguṇasamudraprabhāvanavarṇā sarvalokābhiniśritāsaṃbhedavarṇā asaṅgasarvadikspharaṇavarṇā anabhilāpyakṣetrasamudracittakṣaṇaprasarānekavividhavarṇasamudrasaṃdarśanavarṇā sarvasattvamahāprītivegavivardhanavarṇā sarvasattvasāgarasaṃgrahavarṇā sarvaromavivarāśeṣabuddhaguṇasamudrameghanigarjanavarṇā sarvasattvāśayādhimuktisāgaraviśodhitavarṇā sarvadharmārthaviniścayasaṃdarśanavarṇā nānāvarṇaraśmijālavabhāsavarṇā gaganapramāṇavimalaprabhāvarṇā viśuddhamaṇirājavimalarajaḥprabhāniśritavarṇā nirmaladharmatāpratibhāsavarṇā atulavarṇanayasamudravicitrapratibhāsavarṇā samantadigavabhāsavarṇā yathākālajagatsaṃdarśanābhinnavarṇā praśamadamadiksaṃbhavavarṇā sarvakleśapraśamanavarṇā sarvajagatpuṇyakṣetraprabhāvanavarṇā sarvanayapraśamanavarṇā amoghajagatspharaṇavarṇā mahājñānavikramaprabhāvanavarṇā asaṅgakāyasamantaspharaṇavarṇā samantādvarakāyāmoghajagatsaṃdarśanavarṇā mahāmaitrīsamudrasamudāgamavarṇā mahāpuṇyasumerusamudāgamavarṇā sarvajagadaniśritasarvalokagatipratibhāsaprāptavarṇā mahājñānabalaviśodhanavarṇā sarvalokānusmṛtisaṃvasanavarṇā sarvaratnābhavarṇā vairocanagarbhanidarśanavarṇā sarvajagatprasādānurūpavarṇā sarvajñatākārābhimukhavarṇā prahasitanayanajagatprasādavarṇā sarvaratnavyūhāgrāvabhāsavarṇā anāgṛhābhāsasarvajagatparāṅmukhavarṇā aniyatābhiniviṣṭavarṇā adhiṣṭhānavikurvitavṛṣabhitāsaṃdarśanavarṇā sarvavividhavikurvitavṛṣabhitāsaṃdarśanavarṇā tathāgatakuśalamūlāvabhāsanavarṇā anavadyasarvadharmadhātunayasāgaraprasṛtavarṇā sarvabuddhaparṣanmaṇḍalopasaṃkramaṇapratibhāsaprāptavarṇā vividhavarṇasamudraniṣpādanavarṇā sucaritaniṣyandasaṃbhūtavarṇā yathāvaināyikopanāyikavarṇā sarvalokātṛptadarśanavarṇā vicitraprabhāsvarāvabhāsanavarṇā sarvatryadhvavarṇā samudrasaṃdarśanavarṇā sarvavarṇaraśmisamudrapramuñcanavarṇā anabhilāpyavarṇā prabhāmaṇḍalasamudranānārthavimātratāsaṃdarśanavarṇā sarvagandhāvasasarvajagatsamatikrāntavarṇā ekaikaromavivarānabhilāpyabuddhakṣetraparamāṇurajaḥ samasūryamaṇḍalameghasaṃdarśanavarṇā vimalacandramaṇḍalavigrahameghādhiṣṭhānavarṇā anantarucirapuṣpasumerumeghasaṃpramuñcanavarṇā nānābhinirhāramālyadrumameghasarvālaṃkāramālyavarṣapramuñcanavarṇā sarvaratnapadmameghasaṃdarśanavarṇā sarvagandhadhūpapaṭalavigrahameghasarvadharmadhātuspharaṇavarṇā praticittakṣaṇaṃ sarvacūrṇakośameghānadhiṣṭhāya daśasu dikṣu sarvadharmadhātunayasāgarān spharitvā darśanavaineyānāṃ sattvānāṃ śravaṇavaineyānāmanusmṛtivaineyānāṃ dharmacakranirmāṇābhinirhāravaineyānāṃ pratyupasthitaparipākakālavaineyānāṃ rūpakāyasaṃdarśanavaineyānāṃ pratyupāsanavaineyānāmanubodhanavaineyānāṃ vividhavikurvitaprātihāryasaṃdarśanavaineyānāmacintyavikurvitaprātihāryavijñaptisaṃdarśanavaineyānāṃ sattvānāmāśayavaśena kālavaśena akuśalakarmavivartanavaśena kuśalakarmasaṃbhavapratiṣṭhāpanavaśena pūrvamahāpraṇidhānābhinirhāravaśena sarvajñatāvegavaśena bodhisattvavimokṣavipulavikurvitapratilābhadharmavaśena sarvajagatparitrāṇasvabhinirhṛtamahākaruṇābalasaṃbhavavaśena mahāmaitrīsāgaraviśuddhisaṃjananāśayavaśena pravartayāmi tathāgatādhiṣṭhānasupratīcchitatvāt||

evamahaṃ kulaputra asmin sarvasattvaparipākayathāśayakuśalamūlasaṃcodanabodhisattvavimokṣe pratiṣṭhāya avibhaktarūpadharmatāmavatīrya anantamadhyakāyavarṇasaṃsthānatāṃ saṃdarśayitvā ekaikasmāccaryākāyādanantamadhyān varṇasamudrālokavijñaptyā ekaikasmāccaryāvarṇādanantamadhyān raśmimeghānavasṛjya buddhakṣetrapratibhāsān darśayitvā ekaikasmiṃśca buddhakṣetre anantamadhyāmekaikasmādreśmaranantamadhyān tathāgatotpādān saṃdarśayitvā ekaikasya ca tathāgatasya anantamadhyāni vikurvitāni saṃdarśayamānā pūrvakāṇi kuśalamūlāni saṃcodayāmi| anavaropitāni ca kuśalamūlanyavaropayāmi| avaropitāni ca vipulīkaromi| vipulīkṛtāni ca kuśalamūlāni vivardhayāmi| praticittakṣaṇaṃ ca anantamadhyaṃ sattvadhātumanuttarāyāṃ samyaksaṃbodhau avivartyabhūmau pratiṣṭhāpayāmi||

yatpunaḥ kulaputra evaṃ vadasi-kiyaccirasaṃprasthitāsi devate anuttarāyāṃ samyaksaṃbodhau? kiyanti kalpaśatānyupādāya bodhisattvacārikāṃ carasi? ityetadapi te'rthaṃ nirdekṣyāmi buddhānubhāvena| akalpāvikalpaparikalpaviṣayaṃ kulaputra bodhisattvānāṃ jñānamaṇḍalam| na tatra saṃsāradīrghatā saṃsārahrasvatā prabhāvyate prajñāyate| kalpasaṃkliṣṭatā kalpaviśuddhatā kalpaparīttatā kalpamahadgatatā kalpabahutvaṃ kalpanānātvaṃ kalpanānākaraṇaṃ kalpavimātratā prabhāvyate prajñāyate | tatkasya hetoḥ? prakṛtisvabhāvapariśuddhaṃ kulaputra bodhisattvānāṃ jñānamaṇḍalaṃ sarvasaṃjñājālanirmuktaṃ sarvāvaraṇaparvatasamatikrāntamāśaye udeti| tacca sarvasattvānāṃ yathāśayaparipākakālavaineyānāmavabhāsaṃ karoti| tadyathā kulaputra sūryamaṇḍale rātriṃdivaṃ saṃkhyā na vidyate, na saṃvasati| astaṃgamite sūryamaṇḍale rātriḥ prajñāyate prabhāvyate| udāgate ca sūryamaṇḍale divasaḥ prajñāyate prabhāvyate| evameva kulaputra avikalpe bodhisattvajñānamaṇḍale sarvakalpavikalpaparikalpā na saṃvidyante| sarvasaṃsārasaṃvasanasaṃjñāgatāni sarvādhvānaśca saṃvidyante| atha ca punarbodhisattvāśayoditā vikalpajñānamaṇḍalaprabhena sarvasattvaparipākakālavaśena kalpasaṃvāsasaṃsārasaṃjñāgatagaṇanāsaṃkhyā prabhāvyate| avikalpajñānamaṇḍale pūrvāntāparāntakalpasaṃvāsasaṃjñāgatasaṃkhyā prabhāvyate| tadyathā kulaputra sūryamaṇḍalaṃ gaganatalagataṃ sarvaratnaparvateṣu sarvaratnadrumeṣu sarvaratnarājeṣu sarvaratnākareṣu sarvasāgareṣu sarvotsasaraḥsu sarvasvacchajalabhājaneṣu sarvajagaccitteṣu ca pratibhāsaprāptaṃ vijñāyate| sattvānāṃ cābhimukhaṃ samudāgacchati| sarvaratnaparamāṇurajaḥsu ca sūryamaṇḍalaṃ pratibhāsaprāptaṃ dṛśyate| na ca punastatsūryamaṇḍalaṃ ratnaparvateṣu saṃbhavati, na ratnadrumeṣu yāvanna paramāṇurajaḥsvanupraviśati| na maṇisphareṣvantargataṃ bhavati| na ratnākareṣvanugacchati| na sāgareṣvavatarati| na sarvodakabhājaneṣvanupraviśati| sarvatra cāntargataṃ dṛśyate| evameva kulaputra bodhisattvo mahāsattva uccalito bhavasamudrādudgatastathāgatadharmadhātugagane dharmasvabhāvagaganagocaravihārī śāntagagananilayaḥ sarvabhavagatyupapattiṣu saṃdṛśyate sarvasattvasadṛśaiḥ kāyaiḥ sattvānāṃ paripākavinayamupādāya| na ca saṃsāradoṣairlipyate, na cyutyupapattiduḥkhairupatapyate, na ca kalpavikalpaiḥ saṃvasati, na cāsya kalpe dīrghasaṃjñā bhavati na hrasvasaṃjñā| tatkasya hetoḥ? tathā hi bodhisattvo'tyantamaviparyastasaṃjñācittadṛṣṭiviparyāsamatikrāntaḥ, svapnopamasarvalokayathābhūtajñānadarśī māyopamasarvalokāvatīrṇo niḥsattvavatīdhātujñānapratilabdho yathābhūtadharmadarśī suvipulakaruṇāmaṇḍalamahāpraṇidhānavaśena sarvasattvābhimukhaḥ saṃdṛśyate paripākavinayamupādāya||

tadyathā kulaputra mahānadyādiṣu yānapātraṃ satatasamitaṃ sattvasaṃtāraṇāya prayuktamapratiprasrabdhaṃ bhavati, yāvajjīvaṃ na cāsya apārime tīre'bhiniveśo bhavati na pārime, na codakamadhye saṃtiṣṭhate, evameva kulaputra bodhisattvo mahāpāramitāyānapātrabalena saṃsāranadīsrotasaḥ sarvasattvasaṃtāraṇāya pratipanno bhavati| na cāsya apārime tīre utrtrāso bhavati, na pārime tīre kṣemasaṃjñā| atha ca punaḥ satatasamitaṃ sattvasaṃtāraṇāya pratipanno bhavati| aparimitasarvakalpavyavasitena bodhisattvacaryāsaṃvāsena ca kalpavimātratāmabhiniviśate| na kalpātikramaṇadīrghasaṃjñāyāmabhiniviṣṭo bodhisattvacaryāyāṃ carati||

tadyathā kulaputra dharmadhātuvipulamākāśadhātugaganamaṇḍalaṃ sarvalokadhātuṣu saṃvartamāneṣu vivartamāneṣu vyativṛtteṣu avikalpaṃ prakṛtiviśuddhamasaṃkliṣṭamanāvṛtamakhinnamadīrghamanavatīrṇamaparāntakālaṃ sarvakṣetrāṇi dhārayamāṇam, evameva kulaputra bodhisattva āśayajñānagaganatalamaṇḍalaṃ mahāpraṇidhānavātamaṇḍalīparivṛtaṃ sarvadurgatiprapātebhyaḥ sattvān saṃdhārayamāṇaḥ na parikhidyate, sugatipathamupanayamāno na paritrasyati, sarvajñatāpatheṣu pratiṣṭhāpayamāno nāvasīdati, sarvakleśairnākulībhavati, saṃsāradoṣairnopalipyate||

tadyathā kulaputra māyāgatanivṛttasya puruṣasya sarvāṅgapratyaṅgaparipūrṇasya daśa śarīrasthā dharmā na saṃvidyante| katame daśa? yaduta āsaritaṃ niḥsaritaṃ , śītaṃ voṣṇaṃ , kṣudhā pipāsā , harṣo manyuvṛtabhāvo , jātijarāvyādhimaraṇaṃ pīḍā na saṃvidyate| evameva kulaputra bodhisattvasya jñānamāyāgataniryātarūpasyāsaṃbhinnadharmadhātukāyasya sarvabhavagatiṣūpapannasya sarvasattvaparipākāya sarvakalpān saṃvasamānasya daśa dharmā na saṃvidyante| katame daśa? yaduta saṃsārābhilāṣo saṃsārabhavagatyupapattinirvedo viṣayaratyanunayo pratighātacittatā upabhoktukāmatā sarvakleśaparitāpo duḥkhavedanānubhāvo viṣayagatyupapattibhayaṃ bhavābhilāṣo abhiniveśo | api tu khalu kulaputra nirdekṣyāmi buddhānubhāvena anāgatānāṃ ca bodhisattvānāṃ vipulabodhisattvapraṇidhānabalavivardhanatāyai||

bhūtapūrvaṃ kulaputra atīte'dhvani lokadhātusamudraparamāṇurajaḥsamānāṃ pareṇa paratareṇa yadāsīt-tena kālena tena samayena ratnaprabhā nāma lokadhātuḥ| tasyāṃ khalu punaḥ kulaputra ratnaprabhāyāṃ lokadhātau suprabho nāma kalpo'bhūt| tasmin khalu punaḥ suprabhe kalpe daśa buddhasahasrāṇyupapadyante sma| teṣāṃ khalu kulaputra daśānāṃ buddhasahasrāṇāṃ prāthamakalpiko dharmacakranirghoṣagaganapradīparājo nāma tathāgato'rhan samyaksaṃbuddho loka udapādi vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān, yena sarvaprathamamanuttarā samyaksaṃbodhirabhisaṃbuddhā| sa khalu punaḥ kulaputra tathāgato madhye cāturdvīpakasya rativyūhāyā rājadhānyā nātidūre upapannaḥ| tasyāḥ khalu punā rativyūhāyā rājadhānyāḥ pūrveṇa suprabhaṃ nāma vanaṣaṇḍamabhūt| tasmin khalu punaḥ suprabhe vanaṣaṇḍe ratnakusumamegho nāma bodhimaṇḍo'bhūt| tasmin khalu ratnakusumameghe bodhimaṇḍe vairocanamaṇipadmagarbhasiṃhāsanaṃ prādurabhūt, yatra sa bhagavān dharmacakranirghoṣagaganameghapradīrājastathāgato niṣadya anuttarāṃ samyaksaṃbodhimabhisaṃbuddhaḥ| tena ca samayena manuṣyāṇāṃ daśa varṣasahasrāṇi āyuḥ pramāṇamabhūt| atha prāṇātipātiṣu sarveṣu loke prādurbhūteṣu adattādāyiṣu kāmamithyācāriṣu mṛṣāvādiṣu paiśunikeṣu pāruṣikeṣu saṃbhinnapralāpiṣu abhidhyāluṣu vyāpannacitteṣu mithyādṛṣṭiṣu, evaṃ daśasvakuśaleṣu karmapatheṣu vipulībhūteṣu supratiṣṭhiteṣu sa bhagavān dharmacakranirghoṣagaganameghapradīparājastathāgataḥ paripūrṇaṃ varṣasahasraṃ bodhimaṇḍagato bodhisattvānāṃ dharmaṃ deśayāmāsa lokendrāṇāṃ ca pūrvajinakṛtādhikārāṇāṃ jambudvīpakānāṃ ca manuṣyāṇāṃ kuśalamūlaparipācanāya||

tena ca samayena tasyāṃ rativyūhāyāṃ rājadhānyāṃ jayaprabho nāma rājā abhūt| tena adattādāyināṃ puruṣāṇāṃ caurāṇāṃ kilbiṣakāriṇāṃ prāṇātipātināṃ kāmamithyācāriṇāṃ mṛṣāvādināṃ paiśunikānāṃ pāruṣikāṇāṃ saṃbhinnapralāpināṃ abhidhyālūnāṃ vyāpannacittānāṃ mithyādṛṣṭikānāmadharmarāgaraktānāṃ viṣamalobhābhibhūtānāṃ mithyādharmaparigatānāṃ kṛtapāpānāṃ kṛtaraudrāṇāmakṛtapuṇyānāmakṛtabhayabhīrutrāṇānāmamātṛjñānāmapitṛjñānāmaśrāmaṇyānāma-brāhmaṇyānāmamanāryajñānāmaparādhināmanekāni śatasahasrāṇi cārake prakṣiptānyabhūvan damanārthāya| rājñaḥ khalu punaḥ jayaprabhasya vijitāvī nāma putro'bhūdabhirūpaḥ prāsādiko darśanīyaḥ paramaśubhavarṇapuṣkalatayā samanvāgato'ṣṭaviṃśatibhirmahāpuruṣalakṣaṇairupetaḥ| atha sa sarasvatisaṃgītiprāsādābhirūḍho mahāstrīgaṇaparivāraparivṛtaḥ teṣāṃ cārakāvaruddhānāṃ sattvānāṃ vividhagāḍhabandhanabaddhānāṃ bhairavamutkrośaśabdamaśrauṣīt| śrutvā ca punarudvignaḥ saṃvignacitto mahākaruṇāsaṃjātaḥ tasmātprāsādādavatīrya taccārake praviśya adrākṣīttāṃścārakagahanaprakṣiptān sattvān nānāhaḍinigaḍakaṭakakuṇḍalaśṛṅkhalākhalīnabandhanabaddhān parasparaśarīravinibaddhān mahāndhakāraprakṣiptān dhūmatimirāvṛtān viṣamavātopahataśarīrān dhamanīsaṃtatagātrān kṣutpipāsāparipīḍitān nagnān nirvasanān pāṃśurajaḥsaṃmrakṣitaśarīrāṃśca keśābhicchāditakāyān urunigaḍabandhanabaddhān vividhāḥ kāraṇāḥ kāryamāṇān duḥkhavedanāmanubhavamānānanekavidhān kāraṇān paridevavipralāpān pramuñcamānān| sa tān dṛṣṭvā mahatkāruṇyamutpādya udārakaruṇāśayasaṃjātaḥ parahitādhāno'dbhutacetāścārakagahanagatān sattvān samāśvāsayāmāsa bandhanavipramokṣāya| sa teṣāṃ sattvānāmabhayaṃ datvā yena rājā jayaprabhastenopasaṃkramya evamāhayatkhalu devo jānīyāt-mayā bandhanāgārabandhanagatānāṃ sattvānāṃ kāruṇyādabhayaṃ dattam| te mucyeran| atha jayaprabheṇa rājñā sarvāṇi pañcāmātyaśatāni saṃnipātya paripṛṣṭāniyuṣmākaṃ kathaṃ bhavati? ta āhuḥ-ete rājakośavilopino rājño vadhāya parākrāntāḥ| rājño'ntaḥpure parākramanto gṛhītāḥ| vadhārhā hyete| vadha evaiṣāṃ daṇḍo bandhanagatānāṃ maraṇam| yo'pyeṣāmanugrahāya pratipadyate, so'pi rājño'parādhī||

atha khalu sa vijitāvī rājaputro mahākaruṇāparipīḍitastānamātyān provācatathāstu yathā yūyaṃ vadatha| tadathotsṛjatainānaparādhinaḥ puruṣān| ahameṣāmathārya sarvaduḥkhavedanāḥ saṃsoḍhumutsahe| yad yuṣmābhireṣāṃ karaṇīyaṃ tanmama kuruta| ahameṣāṃ bandhanavipramokṣāya vividhakāraṇāparigataḥ kāyajīvitaṃ parityajāmi| tatkasya hetoḥ? yadyahametān sattvānasmādbandhanānna śaknomi mocayitum, tatkathaṃ śakyaṃ traidhātukabandhanāgāragatān sattvāṃstṛṣṇāpāśavinibaddhān avidyāgahanagatān mohāndhakāraprakṣiptān dāridryaduḥkhaprapīḍitān gambhīragahanadurgatipratipannān visaṃsthitavivarṇaśarīrān nirastasarvendriyaprayogān vibhrāntamānasān aniḥsaraṇadarśinaḥ ālokavirahitāṃstāṃstraidhātukābhiniviṣṭān puṇyajñānasaṃbhāravikalān jñānāyatanaparibhraṣṭān nānākleśamalinacittān duḥkhapañjaraprakṣiptān māravaśagatān jātijarāramaṇaśokaparidevaduḥkhadaurmanasyopāyāsaprapīḍitān parimocayitum||

atha khalu vijitāvī rājakumārastān sarvān bandhanagatān sattvāṃstasmādbandhanāgārātparimocayati sma ātmaparityāgena sarvaparivāreṇa sarvadhanaskandhena| sa tān parimocya yatteṣāṃ sattvānāṃ duḥkhopadhānaṃ tadutsṛjya na vinivartayate sma| atha tāni pañcāmātyaśatānyūrdhvabāhūni utkrośamānāni jayaprabhaṃ rājānamupasaṃkramya evamāhuḥ-yatkhalu devo jānīyāt-vijitāvinaḥ kumārasya cchandenāyaṃ rājakośo vilupyate| asmākamapi sarveṣāṃ jīvite saṃśayaḥ| yadi devo vijitāvino rājakumārasya nigrahaṇaṃ ca kariṣyati, devasya nacireṇa jīvitaṃ na bhaviṣyati||

atha khalu jayaprabho rājā kupito vijitāvinaṃ rājakumāraṃ saha tairaparādhibhiḥ puruṣairvadhāyotsṛṣṭavān| tasya mātā janetrī tacchrutvā udvignā strīsahasraparivṛtā pramuktakeśī nirābharaṇagātrī svamukhaṃ vyālupya urastāḍayantī pāṃśvavakīrṇaśiraskā krandamānā ārtasvaraṃ rudantī rājānamupasaṃkramya saparivārā caraṇayornipatya evaṃ vijñāpayāmāsa-pramuñca deva vijitāvinaṃ rājakumāram| dehi deva kumārasya jīvitam| atha rājā vijitāvinaṃ kumāraṃ saṃmukhaṃ sthāpayitvā evamāhaṃ-utsṛja kumāra etānaparādhino manuṣyān| yadi notsrakṣyasi, tadeṣāmarthāya vadhamupagamiṣyasīti| sa vadhamabhyupagatavānasaṃlīnena cittena asaṃkucitena sarvajñatārambaṇaprayuktena parahitapariṇatena mahākaruṇāpūrvaṃgamena| tasya janetryā rājā jayaprabho'rdhamāsaṃ yācito darśanāya-ardhamāsaṃ kumāro dānaṃ dadātu yasya yenārthaḥ| tato yathākāmaṃ karaṇīyaḥ| bhavatu tattatheti rājñānujñatām| atha tasyā rativyūhāyā rājadhānyā uttareṇa pūrvayajñavāṭaprakṛtaṃ sūryaprabhaṃ nāma mahodyānam| tatra kumāro'bhiniṣkramya yasya yenārthaḥ tasya tatprādāt| tena nirargalaṃ yajñaṃ yajatā ardhamāsaṃ vividhā dānavidhayo dattāḥ| annamannārthibhyaḥ pānavastrapuṣpamālyavilepanacūrṇacīvaracchatradhvajapatākāratnābharaṇavividhavibhūṣaṇasarvopakaraṇaviṣayastadarthibhyo nisṛṣṭaḥ||

tataḥ paścime divase sarvajanakāyaḥ saṃnipatitaḥ| rājāmātyastrīgaṇaśreṣṭhigṛhapatinaigamajanapadāḥ sarvapāṣaṇḍāśca saṃnipatitāḥ| sa ca bhagavān dharmacakranirghoṣagaganameghapradīparājastathāgataḥ sattvaparipākavinayakālamāgamayya taṃ yajñavāṭamupasaṃkrānto devendragaṇaparivṛto nāgendragaṇaparivṛto nāgendrasaṃpūjito yakṣendrakāyābhinato gandharvendrābhiṣṭuto'surendrapraṇataśarīraścūḍāmaṇivibhūṣitaprasannacitto garuḍendrapūjāvidhibhirabhiprakīrṇaḥ prītimanobhiḥ kinnarendaiḥ paripūjitaḥ stutisaṃgītisaṃcodito mahoragendrasaṃprekṣitāvalokitavadanaḥ| adrākṣīt sa mahājanakāyo vijitāvī ca rājakumārastaṃ bhagavantaṃ dharmacakranirghoṣagaganameghapradīparājaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ dūrata evāgacchantaṃ prāsādikaṃ darśanīyaṃ śāntendriyaṃ śāntamānasaṃ guptaṃ jitendriyaṃ nāgamiva sudāntaṃ hradamivācchaṃ viprasannamanāvilaṃ mahatā buddhavikurvitaprātihāryeṇa mahatyā buddhavṛṣabhitayā virocayamānaṃ buddhādhipateyenābhibhavantaṃ buddhamāhātmyatayā prabhāsayamānaṃ mahābuddhalakṣaṇānuvyañjanavibhūṣaṇopaśobhitakāyaṃ sarvalokaṃ buddhaprabhāmaṇḍalāvabhāsena spharamāṇaṃ buddharaśmibhiravabhāsayamānaṃ sarvaromavivarebhyo gandharatnārciścakrāṇi pramuñcamānaṃ buddhakṣetraprakampanena sarvalokaṃ saṃkampayamānaṃ sarvavyūhameghapravarṣaṇena buddhavikrameṇa sarvasattvakleśaprajahanena buddheryāpathena sarvasattvaprītivegavivardhanena buddhadarśanaprabhāvenopasaṃkramamāṇam| dṛṣṭvā ca bhagavato'ntike cittamabhiprasādayāmāsuḥ||
atha khalu vijitāvī rājakumāraḥ sa ca mahān janakāyastaṃ bhagavantaṃ dharmacakranirghoṣagaganameghapradīparājaṃ tathāgataṃ dūrādeva pratyudgamya prasannacittaḥ sarvaśarīreṇa praṇipatya pādau śirasābhivandya anekavidhayā pūjayā saṃpūjya evaṃ vācamabhāṣata-ehi bhagavan, ehi sugata| samanvāhṛtāḥ smaḥ tathāgatena, anuparigṛhītāḥ smaḥ sugatena| atha khalu vijitāvī rājakumārastasya bhagavato'grāsanamupadarśayan evamāha-niṣīdatu bhagavān| idamāsanaṃ prajñaptam| tato bhagavata upasaṃkrāmatastadāsanaṃ śucigarbhaśarīrakāyikābhirdevatābhirbuddhānubhāvena gandhamaṇirājapadmagarbhamadhiṣṭhitam| nyaṣīdadbhagavān dharmacakranirghoṣagaganameghapradīparājastathāgatastatrāsane, āsanaparivāreṣu ca bodhisattvāḥ| tasya sahadarśanena tasyāṃ parṣadi sarveṣāṃ sattvānāṃ sarvavyādhayaḥ praśāntāḥ, sarvāvaraṇanivaraṇavigatāścāryadharmāṇāṃ bhājanībhūtāḥ saṃsthitāḥ||

atha khalu bhagavān dharmacakranirghoṣagaganameghapradīparājastathāgatastān sattvān bhājanabhūtān viditvā anupūrveṇa kathāmakārṣīt| yaduta hetumaṇḍalaprabhāsaṃ nāma sūtrāntaṃ saṃprakāśayāmāsa| svarāṅgasahasrasaṃprayuktaṃ ca vadanāntarāt sarvadharmāṅgasaṃprayuktaṃ sarvajaganmantrasāgaraniruktinirnādanirghoṣaṃ niścārayāmāsa| atha tāvadeva tataḥ parṣado'śītīnāṃ prāṇiniyutānāṃ virajo vigatamalaṃ dharmeṣu dharmacakṣurutpannam| bahubhiśca prāṇiniyutairaśaikṣabhūmiranuprāptā| daśa ca prāṇisahasrāṇi mahāyāne vinītāni, yaduta samantabhadrabodhisattvacaryāmahāpraṇidhānaparipūrinaye'vatāritāni| evaṃ tasya bhagavato mahābuddhavikurvitena dharmacakraṃ pravartayamānasya daśasu dikṣu buddhakṣetraśatasahasraparamāṇurajaḥsamāḥ sattvā mahāyāne vinayamagaman| anantamadhyāśca sattvā daśadiśi loke nānābuddhakṣetraprasarasamavasaraṇeṣvapāyabhūmiṃ vinivartayāmāsuḥ| gaṇanāsamatikrāntāśca sattvāḥ svargopapattipathe pratiṣṭhāpitā abhūvan| vijitāvī ca rājakumāra imaṃ sarvasattvaparipākayathāśayasaṃcodanakuśalamūlasaṃbhavaṃ bodhisattvavimokṣaṃ pratyalabhata||

syātkhalu punaste kulaputra-anyaḥ sa tena kālena tena samayena vijitāvī rājakumāro'bhūt, yena tatsvakāyajīvitaṃ parityajya sarvadhanaskandhaparivāraṃ parityajya sarvamānuṣyakaṃ ca jīvalokasukhaṃ parityajya te bandhanagatāḥ sattvāḥ tasmādbandhanāt parimokṣitāḥ? sa ca nirargalo mahāyajño yaṣṭaḥ? sa ca bhagavān dharmacakranirghoṣagaganameghapradīparājastathāgato'rhan samyaksaṃbuddhaḥ ārāgitaḥ? tasya ca tathāgatasya sahadarśanenānuttarāyāṃ samyaksaṃbodhau cittamutpāditam? eṣa ca sarvasattvaparipākayathāśayasaṃcodanakuśalamūlasaṃbhavo bodhisattvavimokṣaḥ pratilabdhaḥ? na khalu punaste kulaputra evaṃ draṣṭavyam| ahaṃ sa tena kālena tena samayena vijitāvī nāma rājakumāro'bhūvam| mayā tadvijitāvīrājakumārabhūtena mahākaruṇāprapīḍitena sarvajagaddhitapratipannena traidhātukāniśritena vipākāpratikāṅkṣiṇā yaśaskīrtināmānabhinandinā ātmānamanutkarṣayatā paramapaṃsayatā sarvavastvanabhiniviṣṭena bhavasaṃjñoccalitena traidhātukānabhinandinā lokaviṣayasukhavimukhena tathāgataviṣayāvimukhena bodhyāśayaviśuddhena adhyāśayavajrapariniṣpannena sarvajaganmahāmaitrīprayogena sarvajaganmahākaruṇāduḥkhavyupaśamasaṃprayuktena tathāgatabalādhyāśayamadhyālambatā bodhisattvamārgaṃ pariśodhayatā mahāyānavyūhaniryāṇapathamalaṃkurvatā sarvajñatāmārgamabhivilokayatā imānyevaṃ duṣkarāṇi kṛtāni| evaṃ cirapratilabdhaḥ kulaputra mayaiṣa sarvasattvaparipākayathāśayasaṃcodanakuśalamūlasaṃbhavo bodhisattvavimokṣaḥ||

tatkiṃ manyase kulaputra-anyāni tāni tena samayena pañcāmātyaśatānyabhūvan, yaiḥ sa rājā jayaprabho vitathaṃ vijñāpya mama vadhāyodyojitaḥ? na khalvevaṃ draṣṭavyam| imāni tāni pañca puruṣaśatāni yāni devadattena bhagavato vadhāyodyojitāni| tāni ca bhagavatā vinīya anuttarāyāṃ samyaksaṃbodhau vyākṛtāni-bhaviṣyatyanāgate'dhvani sumeruparamāṇurajaḥsamaiḥ kalpaiḥ ekasmin suprabhanāmadheye kalpe pañca buddhaśatāni nānābuddhakṣetraguṇavyūhāni nānājanmakulagotrasaṃbhavāni nānāmātāpitṛvyapadeśāni nānājanmavikurvitasaṃdarśanāni nānābhiniṣkramaṇavikurvitāni nānābodhivṛkṣaprabhāsaṃdarśanāni nānābodhimaṇḍopasaṃkramaṇamukhāni nānāmārabhaṅgasaṃdarśanāni nānābhisaṃbodhivikurvitasaṃdarśanāni nānādharmacakrapravartananayanāmaniruktīni nānāsūtrāntanayanirdeśāni nānāvākpatharutodāhārāṇi nānāparṣanmaṇḍalavyūhāni nānāprabhāmaṇḍalaprabhāvyūhapramuñcanāni nānāyuḥpramāṇāni nānāśāsanādhiṣṭhānāni nānāśāsanavijñaptīni nānānāmadheyāni mahākaruṇāśarīrāṇi, yeṣāṃ prāthamakalpiko mahākāruṇiko nāma tathāgato ratnaprabhāyāṃ lokadhātāvanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyate| tasyāmeva lokadhātau dvitīyaḥ sarvajagaddhitapraṇidhānacandro nāma tathāgata utpatsyate| tṛtīyo mahākaruṇāsiṃho nāma tathāgata utpatsyate| caturthaḥ sarvalokahitaiṣī nāma tathāgata utpatsyate| yāvatsarvapaścimo vaidyarājo nāma tathāgata utpatsyate||

tatkiṃ manyase kulaputra-anye te tena kālena tena samayena aparādhinaḥ puruṣā rājakilbiṣakāriṇo'bhūvan ye te mayā vadhyaghātavaśagatāḥ svakāyajīvitaṃ parityajya tato bandhanāt parimokṣitāḥ? na khalvevaṃ draṣṭavyam| ime te krakucchandapūrvagamā bhadrakalpikāstathāgatāḥ| tadanyāni ca daśaḥ bodhisattvāsaṃkhyeyaśatasahasrāṇi yairbhagavato'nantabalavighuṣṭanirnāditaśrīsaṃbhavamatestathāgatasya darśanena anuttarāyāṃ samyaksaṃbodhau cittamutpāditam, yānyetarhi daśasu dikṣu bodhicaryāṃ caranti| ime ca sarvasattvaparipākayathāśayasaṃcodanakuśalamūlasaṃbhavaṃ bodhisattvavimokṣaṃ bhāvayanti vipulīkurvanti||

tatkiṃ manyase kulaputra-anyaḥ sa tena kālena tena samayena jayaprabho nāma rājā abhūt? na khalvevaṃ draṣṭavyam| satyakaḥ sa mahāvādī tena kālena tena samayena jayaprabho nāma rājā abhūt| tatkiṃ manyase kulaputra-anyaḥ sa tena kālena tena samayena rājaparivāro'bhūdantaḥpurastryāgāradauvārikapārṣadyā anuyātrikā ? na khalvevaṃ draṣṭavyam| imāni tāni ṣaṣṭirnigranthasahasrāṇi, yāni satyakena mahāvādinā bhagavataḥ sakāśamupanītāni, vādidhvajadhāraṇatayā bhagavato vādāyopasaṃkrāntāni| tāni ca sarvāṇi bhagavatā vyākṛtānyanuttarāyāṃ samyaksaṃbodhau| nānābuddhakṣetravyūhairnānākalpairnānānāmadheyaistathāgatāṃ loke utpatsyante||

sa khalu punaḥ kulaputra vijitāvī rājakumāro mātāpitṛbhyāmanujñātastān bandhanagatān sattvān parimocya sphītāṃ vasumatīṃ dhanakanakaratnasamṛddhāmapahāya putradāraṃ cotsṛjya tasya bhagavato dharmacakranirghoṣagaganameghapradīparājasya tathāgatasyāntike prāvrajat| pravrajitvā pañca varṣasahasrāṇi brahmacaryamacarat| etasminnantare daśa samādhimukhasahasrāṇi saṃniṣpādayāmāsa| daśa ca dhāraṇīmukhasahasrāṇi pratyalabhata| daśa ca abhijñānayasahasrāṇyavakrāntāni| daśa bodhisattvamahānidhānasahasrāṇi pratilabhate sma| daśa cāsya sarvajñatāvegasahasrāṇyājātāni| daśa cānena kṣāntimukhasahasrāṇi pariśodhitāni| daśa cittanidhyaptisahasrāṇyabhinirhṛtāni| daśa ca bodhisattvabalaśarīrāṇi saṃvardhitāni| daśa ca bodhisattvajñānamukhasahasrāṇyavakrāntāni| daśa cāsya prajñāpāramitānayasahasrāṇyājātāni| daśa ca buddhasahasradarśanadiṅbhukhasahasrāṇyāmukhībhūtāni| daśa ca anena bodhisattvapraṇidhānasahasrāṇyabhinirhṛtāni| sa evaṃ dharmasamanvāgataḥ praticittakṣaṇe daśasu dikṣu daśabuddhakṣetrasahasrāṇyākrāmati sma| ekaikasyāṃ ca lokadhātau cittakṣaṇe cittakṣaṇe daśa buddhasahasrāṇi pūrvāntāparāntato'nusmarati sma| teṣāṃ ca tathāgatānāṃ daśa buddhanirmāṇasamudrasahasrāṇi daśadikprasṛtānyavataranti sma| cittakṣaṇe cittakṣaṇe daśa buddhakṣetrasahasraparyāpannān sarvasattvānadrākṣīt| nānāgatyupapannāṃścyavata upapadyamānān hīnān praṇītān sugatān durgatān suvarṇān durvarṇān yathākāmopagatān| teṣāṃ ca sattvānāṃ cyutyupapattīravatarati sma| cittaparivartān cittacaritāni cintānantaryatāmāśayanānātvamindriyasāgarānapi prayogaprasarānapi karmāvasānamapi paripākavinayakālamapi avatarati sma||

sa khalu punaḥ kulaputra vijitāvī rājakumārastataścyutvā tatraiva jambudvīpe rativyūhāyāṃ rājadhānyāṃ tasminneva rājakule upapadya cakravartirājyaiścaryaṃ pratyalabhata| tena cakravartirājabhūtena tasya bhagavato dharmacakranirghoṣagaganameghapradīparājasya tathāgatasya parinirvṛtasyānantaraṃ dharmagaganābhyudgataśrīrājo nāma tathāgata ārāgitaḥ| tasyānantaraṃ tatraiva bodhimaṇḍe śakrabhūtena devendragarbho nāma tathāgata ārāgitaḥ| tasyānantaraṃ tatraiva lokadhātau suyāmadevarājabhūtena dharaṇīśrīparvatatejo nāma tathāgata ārāgitaḥ| tasyānantaraṃ tasminneva lokadhātau saṃtuṣitadevarājabhūtena dharmacakraprabhanirghoṣarājo nāma tathāgata ārāgitaḥ| tasyānantaraṃ tasminneva lokadhātau sunirmitadevarājabhūtena gaganakāntarājo nāma tathāgata ārāgitaḥ| tasyānantaraṃ tasminneva lokadhātau vaśavartidevarājabhūtenānavamardabalaketurnāma tathāgata ārāgitaḥ| tasyānantaraṃ tasminneva lokadhātāvasurendrabhūtena sarvadharmanigarjitarājo nāma tathāgata ārāgitaḥ| tasyānantaraṃ tasminneva lokadhātau brahmendrabhūtena dharmacakranirmāṇasamantapratibhāsanirghoṣo nāma tathāgata ārāgitaḥ| iti hi kulaputra etāṃstathāgatān pramukhān kṛtvā tasyāmeva ratnaprabhāyāṃ lokadhātau tasminneva suprabhe kalpe daśa buddhasahasrāṇyudapadyanta| sarve ca te tathāgatā vijitāvinā rājakumāreṇārāgitāḥ| tasya khalu punaḥ kulaputra suprabhasya mahākalpasyānantaraṃ suraśmirnāma kalpo'bhūt| tasmiṃśca suraśmikalpe daśa buddhasahasrāṇyupapadyanta| ahaṃ ca tasmin kalpe mahāmatirnāma rājā abhūvam| tena me rājabhūtena lakṣaṇaśrīparvato nāma tathāgata ārāgitaḥ| tasyānantaraṃ tasminneva kalpe gṛhapatibhūtena saṃvṛtaskandho nāma tathāgata ārāgitaḥ| tasyānantaraṃ tasminneva kalpe amātyabhūtena vimalavatso nāma tathāgata ārāgitaḥ| tasyānantaraṃ tasminneva kalpe'surendrabhūtena veśadhārī nāma tathāgata ārāgitaḥ| tasyānantaraṃ tasminneva kalpe vṛkṣadevatābhūtena lakṣaṇasumerurnāma tathāgata ārāgitaḥ| tasyānantaraṃ tasminneva kalpe sārthavāhabhūtena vimalabāhurnāma tathāgata ārāgitaḥ| tasyānantaraṃ tasminneva kalpe nagaradevatābhūten siṃhavikrāntagāmī nāma tathāgata ārāgitaḥ| tasyānantaraṃ tasminneva kalpe vaiśravaṇabhūtena devendracūḍo nāma tathāgata ārāgitaḥ| tasyānantaraṃ tasminneva kalpe gandharvarājabhūtena dharmodgatakīrtināma tathāgata ārāgitaḥ| tasyānantaraṃ tasminneva kalpe kumbhāṇḍendrabhūtena avabhāsamakuṭī nāma tathāgata ārāgitaḥ||

iti hi kulaputra mayaitān daśa tathāgatān pramukhān kṛtvā tatra suraśmikalpe ṣaṣṭirbuddhakoṭya ārāgitāḥ| nānopapattikāyikayā sarve ca me tathāgatāḥ pūjitāḥ| ekaikaṃ ca tathāgatamupasaṃkrāmantyā anantamadhyaḥ sattvadhāturanuttarāyāṃ samyaksaṃbodhau paripācitaḥ| ekaikaṃ ca tathāgatamupasaṃkrāmantyā nānāsamādhimukhāni pratilabdhāni| nānādhāraṇīmukhāni nānābhinirhāranayā nānāpratisaṃvinnayābhinirhārā nānāsarvajñatānayānugamā nānādharmālokamukhapratilābhanayā nānājñānanayānugamavicārā nānādiksamudrapraveśāvabhāsā nānākṣetrasamudrāvatārapraveśāvabhāsā nānātathāgatadarśanasamudravijñaptyavabhāsāḥ pratilabdhāḥ, avakrāntā viśuddhāḥ saṃvardhitāḥ prasṛtāḥ pratisṛtāḥ| yathā ca tatra suraśmikalpe tathāgatā ārāgitāḥ, tathā sarvatralokadhātusamudraparamāṇurajaḥsameṣu kalpeṣu ye kecittathāgatā upapadyante, ye'pi tadanyebhyo lokadhātubhya āgatya tathāgatā dharmaṃ deśayamāsuḥ, teṣāṃ mayā sarveṣāṃ tathāgatānāmantikāddharmadeśanā śrutā, śrutvā ca saṃdhāritā| sarve ca mayā te tathāgatā ārāgitā abhirādhitāḥ| teṣāṃ ca me buddhānāṃ bhagavatāṃ śāsanaṃ saṃdhāritam| sarveṣāṃ ca me teṣāṃ tathāgatānāmantikādeṣa sarvasattvaparipākayathāśayasaṃcodanakuśalamūlasaṃbhavo bodhisattvavimokṣaḥ pratilabdho nānāpratilābhanayanānāvimokṣanayamukhaiḥ||

atha khalu sarvajagadrakṣāpraṇidhānavīryaprabhā rātridevatā tasyāṃ velāyāmetaṃ vimokṣanayaṃ paridīpayantī saṃdarśayamānā sudhanaṃ śreṣṭhidārakaṃ gāthābhiradhyabhāṣata

acintyametaṃ paramaṃ vimokṣaṃ
māṃ pṛcchasi tvaṃ khalu yatprapītaḥ|
vinirdiśatyāḥ sugatānubhavācchṛṇuṣva tanme nikhilaṃ yathāvat||12||

kalpānanantān vipulānacintyān
kṣetrārṇavāṃścāpratimānasaṃkhyān|
sarvānatikramya babhūva ramyā
ratnaprabhā khalu lokadhātuḥ||13||

tasyāmabhūtsuprabhanāmadheyaḥ
kalpo'mitānāṃ prabhavo jinānām|
ārāgitāste khalu me munīndrā
vimokṣametaṃ paribhāvayantyā||14||

yasyāṃ rativyūhasanāmikābhūdvistīrṇacitrā vararājadhānī|
suviśuddhacittā viṣamaprayogāḥ
sattvā hi yasyāmabhavaṃstadānīm||15||

jayaprabho'syāṃ nṛpatirbabhūva
dharmeṇa yastānanuśāsti sattvān|
putro'sya nāmnā vijitāvirāsīt
prāsādiko lakṣaṇacitritāṅgaḥ||16||

vadhāya sṛṣṭāni nṛpeṇa tena
tadā sahasrāṇyaparādhināṃ hi|
dṛṣṭvā kumāraḥ kṛpayā parītastān vipramokṣāya nṛpaṃ yayāce||17||

śrutvā nṛpo'mātyagaṇaṃ tadānīmāhūya teṣāṃ nikhilaṃ tadāha|
te procurenaṃ praṇipatya sarve
tvaddhātanāyaiṣa nṛpa prayogaḥ||18||

vigrāhitastairnṛpatistadaivaṃ
vadhāya taṃ putramathotsasarja|
adīnavaktraḥ svavadhānapekṣo
vadhyānatyajanna sa rājasūnuḥ||19||

śrutvā vadhotsṛṣṭamathāsya mātā
sāntaḥpurārtā nṛpatiṃ yayāce|
muñcārdhamāsaṃ nṛpate kumāraṃ
dātuṃ pradānānyakhilāni loke||20||

dattābhyanujñaśca nṛpeṇa tena
prādātsa dānāni yathocitāni|
rātriṃdivaṃ dānamathārdhamāsaṃ
datvā diśābhyaḥ samupāgatānām||21||

pāṣaṇḍināṃ yasya yadīpsitaṃ tat
tasmai dadāti sma vadhāya sajjaḥ|
muktārtanādātha vinirjagāma
rājadhānyā janatā samagrā||22||

saddharmaghoṣāmbaradīparājo
bodhidrumasthaḥ sugatastadānīm|
pakvāni jñātvā jagadindriyāṇi
taṃ yajñavāṭaṃ kṛpayā jagāma|| 23||

upetya tasyāṃ pariṣadyathāsau
tathāgatavyūhavikurvitena
dharmapradīpāmbudadharmaghoṣasūtrāntarājaṃ sugato babhāṣe||24||

anantamadhyāṃ janatāṃ vinīya
sa vyākaroti sma tadāgrabodhau|
saṃprasthito'sau vijitāvyudagro
rājātmajaścaiva varāgrabodhau||25||

ārāgya buddhaṃ vipulaṃ ca tasmai
vidhāya pūjāṃ mudito babhāṣe|
dvīpo bhaveyaṃ jagatāṃ vinetā
trāṇaṃ śaraṇyaśca parāyaṇaṃ ca||26||

sa prāvrajattasya muneḥ samīpe
saṃbodhimārgaṃ parimārgamāṇaḥ|
dharmasvabhāvaṃ suparīkṣamāṇo
yatra sthitaḥ kalpaśatāni cīrṇaḥ||27||

duḥkhārṇavatve patitāmanāthāṃ
kṛpāyamāṇo janatāmaśeṣām|
saṃbodhimārgaṃ paribhāvayitvā
labhate tadānīṃ sa vimokṣametam||28||

ye tatra kalpe sugatā babhūvurārāgya tānapyakhilān prasannaḥ|
pūjāṃ ca teṣāmakarodudārāṃ
saṃdhārayāmāsa ca dharmacakram||29||

taduttare kalpamahārṇaveṣu
kṣetrārṇavāṇupratimeṣvaśeṣāḥ|
ye codayātyantajināstadānīmārāgayāmāsa sa tān prapūjya||30||

ahaṃ sa āsaṃ vijitāvināmā
dṛṣṭvā narāṃścārakabandhanasthān|
tadvipramokṣāya visṛjya dehaṃ
labdho mamāyaṃ hi tadā vimokṣaḥ||31||

yo bhāvitaḥ kalpamahāsamudrān
kṣetrodadhīnāṃ paramāṇusaṃkhyān|
pratikṣaṇaṃ caiva vivardhito'bhūdanantamadhyairasamairnayebhiḥ||32||

dṛṣṭāśca me kecana ye munīndrāḥ
prāptaśca yaṃ me nikhileṣvavāptaḥ|
mukhairnayānāmaparāparaṃ ca
saṃdarśito'yaṃ mama tadvimokṣaḥ||33||

teṣāmacintye hi vimokṣatattve
saṃśikṣitāhaṃ bahukalpakoṭīḥ|
pratiṣṭhitā yatra jinairvimuktān
saddharmameghān yugapatpibantī||34||

kṣetrāṇi sarvāṇyapi sarvadikṣu
spharanti kāyena asajjamānāḥ|
pratikṣaṇaṃ kṣetrapatheṣvacintyāṃstryadhvābhidhānān praviśanti vaṃśān||35||

aśeṣatastrayadhvajinārṇavānāmekaikaśaścābhimukhā bhavanti|
vidarśayantyeva ca te jineṣu
svakāyameghān pratibimbabhūtāḥ||36||

sarvāsu dikṣvapyupasaṃkramanto
vibhānti te sarvatathāgatānām|
vyūhānaśeṣānabhivarṣamāṇāḥ
pūjāṃ prakurvanti ca te jinānām||37||

pṛcchantyatho buddhasamudrasaṃkhyān
praśnodadhīṃste vipulānanantān|
saṃdhārayantyapyamitān jinānāṃ
te dharmameghānabhivarṣamāṇān||38||

sarvāsvaśeṣāsu ca dikṣu yānti
cakṣuṣpathe te jinamaṇḍaleṣu|
anekarūpāsanasaṃniṣaṇṇā
nānāvikurvāmupadarśayantaḥ||39||

anantavarṇairapi cātmabhāvaiḥ
sahasraśaḥ sarvadiśaḥ spharanti|
anantamadhyāni vidarśayanti
rūpāṇi cāpyekasamucchrayaṃ te||40||

ekaikato romamukhādasaṃkhyān
muñcanti te raśmimahāsamudrān|
kleśāgnidāhaṃ śamayanti caiva
sarvaprajānāṃ vividhairupāyaiḥ||41||

yatra sthitā nirmitakāyameghānekaikaromṇaḥ pravimuñcamānāḥ|
tairadbhutaiḥ sarvadiśaḥ spharitvā
dharmāmbuvarṣairvinayanti sattvān||42||

nayapraveśo'yamacintyarūpaḥ
samāśrayaḥ sarvajinātmajānām|
yatra pratiṣṭhāya caranti caryāṃ
kṣetreṣu sarveṣvaparāntakalpān||43||

yathāśayaṃ dharmamudīrayantaḥ
te dṛṣṭijālādvinivartayanti|
svargāpavargairviniveśya sattvān
sarvajñabhūmiṃ pravidarśayanti||44||

lokopapattiṣvakhilāsvacintyairanantavarṇairapi cātmabhāvaiḥ|
yathāśayaṃ dharmamudāharanti
te sarvasattvapratibhāsarūpāḥ||45||

etāṃstathānyānapi cāprameyān
kṣetrārṇavāṇupratimānacintyān|
acchambhi te varṇamahāsamudrān
vimokṣametaṃ pratilabhya śāntam||46||

etamahaṃ kulaputra sarvasattvaparipākayathāśayasaṃcodanakuśalamūlasaṃbhavaṃ bodhisattvavimokṣaṃ jānāmi| kiṃ mayā śakyaṃ sarvalokagatisamatikrāntānāṃ bodhisattvānāṃ sarvalokopapattipratibhāsaprāptānāṃ sarvajñajñānāvaraṇaparvatavikiraṇaprayuktānāṃ sarvadharmasvabhāvalakṣaṇapratividdhānāṃ sarvakleśāvaraṇāndhakāravidhamanaprayuktānāṃ sarvadharmapravicāraṇābhinirhārakuśalamūlānāṃ nirātmadharmajñānapratyakṣāṇāṃ sarvasattvaparipākavinayāpratiprasrabdhānāmadvayadharmadhātunayasupratibiddhānāṃ sarvavākpathanayasāgarānuprasṛtabuddhīnāṃ caryāṃ jñātuṃ guṇasamudrān avatartuṃ jñānavikramo parijñātuṃ cintāvasthānaṃ prajñātuṃ samādhivaśitā vādhigantuṃ vimokṣavikurvitaṃ samājñātum||

gaccha kulaputra, iyamihaiva jambudvīpe lumbinīvane sutejomaṇḍalaratiśrīrnāma lumbinīvanadevatā prativasati| tāmupasaṃkramya paripṛccha-kathaṃ bodhisattvā jātā bhavanti tathāgatakule? kathamālokakarā bhavanti lokānām? kathamaparāntakoṭīgatān kalpān bodhisattvasaṃcārikāṃ caranto na parikhidyante?

atha khalu sudhanaḥ śreṣṭhidārakaḥ sarvajagadrakṣāpraṇidhānavīryaprabhāyā rātridevatāyāḥ pādau śirasābhivandya sarvajagadrakṣāpraṇidhānavīryaprabhāṃ rātridevatāmanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtvya vanditvā namaskṛtya prāñjalīkṛto'valokayamānaḥ sarvajagadrakṣāpraṇidhānavīryaprabhāyā rātridevatāyā antikātprakrāntaḥ||39||
Like what you read? Consider supporting this website: