Avadanasataka [sanskrit]

51,731 words | ISBN-10: 8172702957 | ISBN-13: 9788172702953

The Sanskrit edition of the Avadanasataka (literally “century of noble deeds”): a compilation of one hundred stories dealing with Buddhist legends in 100 chapters, combining both prose and metrical Sanskrit. Original titles: Avadānaśataka (अवदानशतक), Avadāna-śataka (अवदान-शतक)

Chapter 40 - Subhadra

subhadra iti 40|

buddho bhagavānsatkṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṅghaḥ kuśinagaryāṃ viharati sma mallānāmupavartane yamakaśālavane|| atha bhagavāṃstadeva parinirvāṇakālasamaye āyuṣmattamānandamāmantrayate sma| prajñāpayānanda tathāgatasyāttareṇa yamakaśālayoruttarāśirasaṃ mañcamadya tathāgatasya rātryā madhyame nirupadhiśeṣe nirvāṇadhātau parinirvāṇaṃ bhaviṣyatīti| evaṃ bhadattetyāyuṣmānānando bhagavataḥ pratiśrutyāttareṇa yamakaśālayorutarāśirasaṃ mañcaṃ prajñāpya yena bhagavāṃstenopasaṃkrāttaḥ| upasaṃkramya bhagavataḥ pādau śirasā vanditvaikātte 'sthāt| ekāttasthita āyuṣmānānando bhagavattamidamavocat| prajñapto bhadatta tathāgatasyāttareṇa yamakaśālayoruttarāśirā mañcaḥ|| atha bhagavānyena mañcastenopasaṃkrāttaḥ| upasaṃkramya dakṣiṇena pārśvena śayyāṃ kalpayati pāde pādamādhāyālokasaṃjñī smṛtaḥ saṃprajānannirvāṇasaṃjñāmeva manasi kurvan||

tena khalu samayena kuśinagaryāṃ subhadraḥ parivrājakaḥ prativasati jīrṇavṛddho mahallakaḥ| sa viṃśatiśatavayaskaḥ kauśināgarāṇāṃ mallānāṃ satkṛto gurukṛto mānitaḥ pūjito 'rhansaṃmataḥ| aśraupītsubhadraḥ parivrājako 'tra śramaṇasya gautamasya rātryā madhyame yāme anupadhiśeṣe nirvāṇadhātau parinirvāṇaṃ bhaviṣyatyasti ca dharmeṣu kāṅkṣāyitatvamāśā ca me saṃtiṣṭhate pratibalaśca me sa bhagavāngautamaḥ tatkāṅkṣāyitatvaṃ prativinodayitum| śrutvā ca punaḥ kuśinagaryā niṣkramya yena yamakaśālavanaṃ tenopasaṃkrāntaḥ||

tena khalu samayenāyuṣmānānando bahirvihārasyā 'bhyavakāśe caṅkame caṅkamyate| adrākṣītsubhadraḥ parivrājaka āyuṣmattamānandaṃ dūrādeva dṛṣṭvā ca punaryenāyuṣmānānandastenopasaṃkrāttaḥ| upasaṃkramyāyuṣmatānandena sārdhaṃ saṃmukhaṃ saṃmodanīṃ saṃrañjanīṃ vividhāṃ kathāṃ vyatisāryaikātte 'sthāt| ekāttasthitaḥ subhadraḥ parivrājaka āyuṣmattamānandamidamavocat| śrutaṃ me bho ānandādya śramaṇasya gautamasya rātryāṃ madhyame yāme nirupadhiśeṣe nirvāṇadhātau parinirvāṇaṃ bhaviṣyatyasti ca me dharmeṣu kāṅkṣāyitatvamāśā ca me saṃtiṣṭhate pratibalaśca me sa bhagavāngautamastatkāṅkṣāyitatvaṃ prativinodayitum| sacedbhavata ānandāstyaguru praviśema pṛcchema kañcideva pradeśaṃ śacedavakāśaṃ kuryātpraśnavyākaraṇāya|| ānandāha| alaṃ subhadra bhagavattaṃ viheṭhaya śrāttakāyo bhagavānklāttakāyaḥ sugataḥ|| dvirapi trirapi subhadraḥ parivrājaka āyuṣmattamānandamidamavocat| śrutaṃ bho ānandādya śramaṇasya gautamasya rātryā madhyame yāme anupadhiśeṣe nirvāṇadhātau parinirvāṇaṃ bhaviṣyatyasti ca me dharmeṣu kāṅkṣāpitatvamāśā ca me saṃtiṣṭhate pratibalaśca me bhagavāngautamastatkāṅkṣāyitatvaṃ prativinodayitum| sacedbhavata ānandāstyaguru praviśema pṛcchema kañcideva sacedavakāśaṃ kuryātpraśrasya vyākaraṇāya|| dvirapi trirapi āyuṣmānāndaḥ subhadraṃ parivrājakamidamavocat| alaṃ subhadra tathāgataṃ viheṭhaya śrāttakāyo bhagavānklāttakāyaḥ sugataḥ|| punarapi subhadraḥ parivrājaka āyuṣmattamānandamidamavocat| śrutaṃ bho ānanda purāṇānāṃ parivrājakānāmattikājjīrṇānāṃ vṛddhānāṃ mahatāṃ caraṇācāryāṇāṃ kadācitkarhicittathāgatā arhattaḥ samyaksaṃbuddhā loke utpadyate tadyathā uḍumbaraṃ puṣpaṃ tasya cādya bhagavato gautamasya rātryā madhyame yāme anupadhiśeṣe nirvāṇadhātau parinirvāṇaṃ bhaviṣyati asti ca me dharmeṣu kāṅkṣāyitatvamāśā ca me saṃtiṣṭhate pratibalaśca me sa bhagavāngautamastatkāṅkṣāyitatvaṃ prativinodayitum| sacedbhavata ānandāstyaguru praviśema pṛcchema kañcideva pradeśaṃ sacedavakāśaṃ kuryātpraśnavyākaraṇāya|| punarapyāyuṣmānānandaḥ subhadraṃ parivrājakamidamavocat| alaṃ subhadra tathāgataṃ viheṭhaya śrāttakāyo bhagavānklāttakāyaḥ sugataḥ||

imāṃ ca punarāyuṣmata ānandasya subhadreṇa parivrājakena sārdhamattarākathāṃ viprakṛtāmaśrauṣodbhagavāndivyena śrotreṇa viśuddhenātikrāttamānuṣeṇa śrutvā ca punarāyuṣmattamānandamidamavocat| alamānanda subhadraṃ parivrājakaṃ vāraya praviśatu pṛcchatu yadyadevākāṅkṣati| ayaṃ me paścimo bhaviṣyati anyatīrthikaparivrājakaiḥ sārdhamattarākathāsamudāhāraḥ ayañca me caramo bhaviṣyati sākṣācchrāvakāṇāmehibhikṣukayā pravrajitānāṃ yaduta subhadraḥ parivrājakaḥ|| atha subhadraḥ parivrājako bhagavatā kṛtāvakāśo hṛṣṭatuṣṭapramudita udagraprītisaumanasyajāto yena bhagavāṃstenopasaṃkrāttaḥ| upasaṃkramya bhagavatā sārdhaṃ saṃmukhaṃ saṃmodanīṃ saṃrañjanīṃ vividhāṃ kathāṃ vyatisāryaikātte niṣaṇaḥ| subhadraḥ parivrājako bhagavattamidamavocat| yānīmāni bho gautama pṛthagloke tīrthyāyatanāni tadyathā pūraṇaḥ kāśyapo māskarī gośālīputraḥ sañjayī vainūṭīputro 'jitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātaputraḥ pratyajñāsiṣurme svāṃ svāṃ pratijñāṃ* * * * * *

atha bhagavāṃstasyāṃ velāyāṃ gāthāṃ bhāṣate|
ekānnatriṃśatko vayasā subhadra yatprāvrajaṃ kiṃ kuśalaṃ gaveṣī|
pañcāśadvarṣāṇi samādhikāni yasmāhaṃ pravrajitaḥ subhadra||
śīlaṃ samādhiścaraṇaṃ ca vidyā caikāgratā cetaso bhāvitā me|
āryasya dharmasya pradeśavaktā ito bahirvai śramaṇo 'sti nānyaḥ||

yasya subhadra dharmavinaye āryāṣṭāṅgo mārgo nopalabhyate prathamaḥ śramaṇastatra nopalabhyate dvitīyastṛtīyaścaturthaḥ śramaṇastatra nopalabhyate| yasmiṃstu subhadra dharmavinaye āryāṣṭāṅgo mārga upalabhyate prathamaḥ śramaṇastatropalabhyate dvitīyastṛtīyaścaturthaḥ śramaṇastatropalabhyate| asmiṃstu subhadra dharmavinaye āryāṣṭāṅgo mārga upalabhyate| iha prathamaḥ śramaṇa upalabhyate iha dvitīya iha tṛtīya iha caturtho na sattīto bahiḥ śramaṇā brāhmaṇā | śūnyāḥ parapravādāḥ śramaṇai brāhmaṇairvā| evamatra parṣadi samyaksiṃhanādaṃ nadāmi||

asminkhalu dharmaparyāye bhāṣyamāṇe subhadrasya parivrājakasya virajo vigatamalaṃ dharmeṣu dharmacakṣurutpannam|| atha subhadraḥ parivrājako dṛṣṭadharmā prāptadharmā paryavagāḍhadharmā tīrṇakāṅkṣastīrṇavicikitso 'parapratyayo 'nanyaneyaḥ śāstuḥ śāsadharmeṣu vaiśāradyaprāpta utthāyāsanādekāṃsamuttarāsaṅgaṃ kṛtvā yenāyuṣmānānandastenāñjaliṃ praṇamyāyuṣmattamidamavocat| lābhā bhadattānandena sulabdhā yadbhagavatānando mahācāryeṇa mahācāryāttevāsikābhiṣekeṇābhiṣiktaḥ| api tvasmākamapi syurlābhāḥ sulabdhā yadvayaṃ labhemahi svākhyāte dharmavinaye pravrajyāmupasaṃpadaṃ bhikṣubhāvam|| athāyuṣmānānando bhagavattamidamavocat| ayaṃ bhadatta subhadraḥ parivrājaka ākāṅkṣate svākhyāte dharmavinaye pravrajyāmupasaṃpadaṃ bhikṣubhāvam|| tatra bhagavānsubhadraṃ parivrājakamāmantrayate| ehi bhikṣo cara brahmacaryam|| saiva tasyāyuṣmataḥ pravrajyābhūtsopasampatsa bhikṣubhāvaḥ||

evaṃ pravrajitaḥ sa āyuṣmāneko vyapakṛṣṭo 'pramatta ātāpī prahitātmā vyahārṣīt| eko vyapakṛṣṭo 'pramatta ātāpī prahitātmā viharanyadarthaṃ kulaputrāḥ keśaśmaśru avatārya kāṣāpāṇi vastrāṇyācchādya samyageva śraddhayā agārādanāgārikāṃ pravrajatti tadanuttaraṃ brahmacaryaparyavasānaṃ dṛṣṭa eva dharme svayamabhijñayā sākṣātkṛtyopasaṃpadya pravedayate| kṣīṇā me jātiruṣitaṃ brahmacaryaṃ kṛtaṃ karaṇīyaṃ nānyamasmādbhavaṃ prajānāmi| ājātavānāyuṣmānarhanbabhūva subimuktaḥ|| athāyuṣmataḥ subhadrasyārhattvaprāptasya vimuktisukhaṃ pratisaṃvedayata etadabhavat| na mama pratinūpaṃ syādyadahaṃ śāstāraṃ parinirvāpayattaṃ paśyeyaṃ yannvahaṃ tatprathamataraṃ parinirvāpayeyamiti|| tatrāyuṣmānsubhadraḥ prathamataraṃ parinirvṛtaḥ tataḥ paścādbhagavān||

yadā bhagavatā paścimaśayanopagatena dharmoparodhikāyāṃ vedanāyāṃ vartamānāyāṃ chidyamāneṣu dharmeṣu mucyamāneṣu saṃdhiṣu subhadro 'rhattve pratiṣṭhāpito bahavaśca kauśīnāgarā mallādharme niyuktā tadā bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavattaṃ papracchuḥ| āścaryaṃ bhadatta yadayaṃ subhadraḥ parivrājako bhagavatā chidyamāneṣu dharmeṣu mucyamānāsu saṃdhiṣu saṃsāravāgurāyā mocayitvā yāvadatyattaniṣṭhe nirvāṇe pratiṣṭhāpita iti|| bhagavānāha| kimatra bhikṣava āścaryaṃ yadidānīṃ mayā vigatarāgeṇa vigatadveṣeṇa vigatamohena parimuktena jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsaiḥ subhadraḥ parivrājakaḥ saṃsāravāgurāyā mocayitvā yāvadatyattaniṣṭhe nirvāṇe pratiṣṭhāpito yattu mayātīte 'dhvani sarāgeṇa sadveṣeṇa samohenāparimuktena jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsainūhāpohavirahite tiryagyonāvupapannena svajīvitaparityāgena subhadraḥ paritrātaḥ kauśīnāgarāśca mallāstacchṛṇuta sādhu ca suṣṭhu ca manasi kuruta bhāṣiṣye||

bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani anyatarasyāṃ parvatadaryāṃ mṛgayūtha prativasati anekamṛgasahasraparivāraḥ paṇḍito vyakto medhāvī tacca mṛgayūthaṃ lubdhakena vicārya rājñe niveditam|| tato rājñā caturaṅgeṇa balakāyena nirgatya tanmṛgayūthaṃ sarvaṃ kaṭīkṛtam|| tato yūthapateretadabhavat| yadyahamidānīmimānna rakṣiṣyāmi yadyaiva te sarve na bhaviṣyattīti|| tato yūthapatiḥ samattato vyavalokayitumārabdhaḥ katamena pradeśenāsya mṛgakulasya nissaraṇaṃ syāditi| sa paśyati tasyāṃ parvatadaryāṃ nadīṃ vahamānāṃ ca nadī ahāryahāriṇī śīghrasrotāste ca mṛgā durbalāḥ|| tato yūthapatiḥ sahasā tāṃ nahīmavatīrya madhye sthitvā śabdamudīrayati| āgacchattu bhavatta etasmātkūlādutplutya mama pṛṣṭhe pādānsthāpayitvā paratra kūle pratitiṣṭhata| anenopāyena jīvitaṃ vaḥ paśyāmyato 'nyathā maraṇamiti|| tatastairmṛgaistathaiva kṛtam|| atha tasya pṛṣṭhe kṣuranipātāttvak chinnā māṃsarudhirāsthi rvyavasthito na cāsya vyavasāyo nivṛttaḥ tadgatakāruṇyo mṛgāṇāmattike|| tataḥ sarveṣu laṅghiteṣu pṛṣṭhato 'valokayituṃ pravṛttaḥ kaścidatrālaṅghito bhaviṣyatīti| sa paśyati mṛgaśāvakamekamalaṅghi| tato yūthapatiśchidyamāneṣu marmasu mucyamānāsu saṃdhiṣu iṣṭajīvitamagaṇayitvā kūlamuttīrya mṛgaśāvakaṃ pṛṣṭhamadhirohya nadīmuttārya kūle sthāpayitvā taṃ mṛgagaṇamuttīrṇa dṛṣṭvā maraṇakāle praṇidhiṃ kartumārabdhaḥ| yathā me ime mṛgā ayaṃ ca mṛgaśāvaka iṣṭena jīvitenācchāditā vyasanātparitrātā evamapyahamanāgate 'dhvani anuttarāṃ samyaksaṃbodhimabhisaṃbudhyaitānsaṃsāravāgurāyā mocayeyamiti||

bhagavānāha| kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayena mṛgapatirāsīdahaṃ saḥ| mṛgā ime kauśīnāgarā mallā mṛgaśāvako 'yameva subhadraḥ||

bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddha bhagavattaṃ papracchaḥ| kāni bhadatta subhadreṇa karmāṇi kṛtāni yena paścimaḥ sākṣācchrāvakāṇāmiti|| bhagavānāha| subhadreṇaiva bhikṣavaḥ pūrvamanyāsu jātiṣu karmāṇi kṛtānyupacitāni na bāhye pṛthivīdhātau vipacyatte nābdhātau na tejodhātau na vāyudhātāvapi tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyate śubhānyaśubhāni ca|

na praṇaśyatti karmāṇi kalpakoṭiśatairapi|
sāmagrīṃ prāpya kālaṃ ca phalatti khalu dehinām||

bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani asminneva bhadrake kalpe viṃśatisahasrāyuṣi prajāyāṃ kāśyapo nāma samyaksaṃbuddho loka udapādi vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ buddho bhagavān| sa vārāṇasīṃ nagarīmupaniśritya viharati ṛṣipatane mṛgadāve|| atha bhagavataḥ kāśyapasya samyaksaṃbuddhasya bhāgineyo 'śoko nāmnā| sa bhagavatsakāśe mokṣārthī pravrajitaḥ| sa svādhīnaṃ mokṣaṃ manyamāno na vyāyacchate|| yāvaddīrghakālaprakarṣeṇāśoko janapade varṣoṣitaḥ| bhagavāṃśca kāśyapaḥ samyaksaṃbuddhaḥ sakalaṃ buddhakāryaṃ kṛtvā indhanakṣayādivāgniḥ paścimaśayanopagataḥ aśokaśca bhikṣuraśokasyādhastātpratisaṃlīno babhūva|| atha devatā tasminnaśokavṛkṣe vyuṣitā bhagavataḥ kāśyapasya samyaksaṃbuddhasya parinirvāṇaṃ śrutvā rodituṃ pravṛttā| tasyā rudattyā 'śrubindavo 'śokasya kāye nipatituṃ pravṛttāḥ|| athāśoka ūrdhvamukhastāṃ devatāṃ rudattīmāha| kimarthaṃ devate rudyata iti|| devatovāca| adya rātryā madhyame yāme bhagavataḥ kāśyapasya samyaksaṃbuddhasya parinirvāṇaṃ bhaviṣyatīti|| athāśoko devatāvacanamupaśrutya marmaviddha iva pracalitavān| so 'pi karuṇakaruṇaṃ rodituṃ pravṛttaḥ|| tato devatayā pṛṣṭaḥ kimarthaṃ rodiṣīti|| aśoka uvāca| jjñātiviyogācca| kāśyapo me samyaksaṃbuddho mātulaḥ| so 'haṃ visrabdhavihārī na vyāyatavān dūre cāsāvahaṃ ca pṛthagjanaḥ| apakṛṣṭatvādadhvano na śakṣyāmi viśeṣamadhigattumiti|| devatovāca| yadi punarahaṃ bhavattaṃ bhagavatsakāśamupanayeyaṃ kiṃ śakyamiti|| aśoka uvāca| tathā hi me buddhiḥ paripakkā yathā sahadarśanādeva bhagavataḥ <śakṣyāmi> viśeṣamadhigattumiti|| tato devatayā aśoko bhagavatsakāśamṛdyanubhāvānnītaḥ| tasya bhagavaddarśanātprasāda utpannaḥ prasādajātasya ca bhagavatā kāśyapena tathāvidho dharmo deśitaḥ yacchravaṇādarhattvaṃ sākṣātkṛtaṃ prathamataraṃ cāyuṣmānaśokaḥ parinirvṛtaḥ tato bhagavānkāśyapaḥ samyaksaṃbuddhaḥ||

tataḥ devatā āyuṣmato 'śokasya parinirvāṇaṃ dṛṣṭvā prītimutpādayāmāsa cittayati ca| yaḥ kaścidanenāyuṣmatā viśeṣo 'dhigataḥ sarvaḥ sa gamya| evamapyahamanāgate 'dhvani yo 'sau bhagavatā kāśyapena uttaro nāma māṇavo vyākṛto bhaviṣyasi tvaṃ mānavavarṣaśatāyuṣi prajāyāṃ śākyamunirnāma tathāgato 'rhansamyaksaṃbuddha iti tasyāhameva paścimaśayanopagatasya caramaḥ sākṣācchrāvakāṇamehibhikṣuka bhaveyaṃ pūrvataraṃ ca bhagavataḥ parinirvā tato bhagavānśākyamuniriti||

bhagavānāha| kiṃ manyadhve bhikṣavo yāsau devatāyaṃ sa subhadraḥ| tasmāttarhi bhikṣava evaṃ śikṣitavyaṃ yatkalyāṇamitrā vihariṣyāmaḥ kalyāṇasahāyāḥ kalyāṇāsaṃparkā na pāpamitrā na pāpasahāyā na pāpasaṃparkā ityevaṃ vo bhikṣavaḥ śikṣitavyam||

athāyuṣmānānando bhagavattamidamavocat| iha mama bhadattaikākino rahogatasya pratisaṃlīnasyaivaṃ cetasi cetaḥparivitarka udapādi| upārdhamidaṃ brahmacaryasya yaduta kalyāṇamitratā kalyāṇasahāyatā kalyāṇasaṃparko na pāpamitratā na pāpasahāyatā na pāpasaṃparka iti|| tvamānandaivaṃ voca upārdhamidaṃ brahmacaryasya yaduta kalyāṇamitratā kalyāṇasahāyatā kalyāṇasaṃparko na pāpamitratā na pāpasahāyatā na pāpasaṃparka iti| sakalamidamānanda kevalaṃ paripūrṇaṃ pariśuddhaṃ paryavadātaṃ brahmacaryaṃ yaduta kalyāṇamitratā kalyāṇasahāyatā kalyāṇasaṃparko na pāpamitratā na pāpasahāyatā na pāpasaṃparkaḥ| tatkasya hetoḥ| māṃ hyānanda kalyāṇamitramāgamya jātidharmāṇaḥ sattvā jātidharmatāyāḥ parimucyatte jarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsadharmāṇaḥ sattvā upāyāsadharmatāyāḥ parimucyatte| tadanenaiva te ānanda paryāyeṇa veditavyaṃ yatsakalamidaṃ kevalaṃ paripūrṇaṃ pariśuddhaṃ paryavadātaṃ brahmacaryaṃ yaduta kalyāṇamitratā kalyāṇasahāyatā kalyāṇasaṃparko na pāpasahāyatā na pāpamitratā na pāpasaṃparka ityevaṃ te ānanda śikṣitavyam||

idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
Like what you read? Consider supporting this website: