Yuktidipika [sanskrit]

29,048 words | ISBN-10: 8120841751 | ISBN-13: 9788120841758

The Sanskrit edition of the Yuktidipika—a commentary on Samkhyakarika by Ishvarakrishna. The Yuktidipika is famous for being the longest commentary possibly authored by Rajan or Rajana in the 8th century A.D. The text discusses critical points of doctrine and debates them with other schools. Original titles: Yuktidīpikā (युक्तिदीपिका), Īśvarakṛṣṇa Sāṃkhyakārikā (ईश्वरकृष्ण सांख्यकारिका)

Kārikā 52

evaṃ yatpūrvamapadiṣṭaṃ saṃyogakṛtaḥ sarga (ISk 21) iti tadvyākhyātam / atredānīmācāryāṇāṃ vipratipattiḥ / dharmādīnāṃ śarīramantareṇānutpatteḥ / śarīrasya ca dharmādyabhāve nimittantarāsambhavādubhayamidamanādi / tasmādekarūpa evāyaṃ yathaivādyatve tathaivātikrāntāsvanāgatāsu kālakoṭiṣu sarga iti / ācārya āha- naitadevam, kiṃ tarhi prākpradhānapravṛtterdharmādharmayorasambhavo buddhidharmatvāttasyāśca pradhānavikāratvāt / tatastadvyatiriktaṃ śabdādyupalabdhiguṇalakṣaṇaṃ guṇapuruṣāntaropalabdhilakṣaṇaṃ cārthamuddiśya sattvādayo mahadahaṅkāratanmātrendriyabhūtatvenāvasthāya paramarṣihiraṇyagarbhādīnāṃ śarīramutpādayanti / ṣaṭsiddhikṣayakālottaraṃ tu guṇavimardavaicitryādrajastamovṛttyanupāti saṃsāracakraṃ pravṛttam /

na vinā bhāvairliṅgam

devamanuṣyatiryagbhāvena vyavatiṣṭhata iti vākyaśeṣaḥ /

na vinā liṅgena bhāvasaṃsiddhiḥ /

saṃsiddhiratra niṣpattirabhipretā /

liṅgākhyo bhāvākhyastasmād dvividhaḥ pravartate sargaḥ // ISk_52 //

so'yaṃ liṅgākhyo bhāvākhyaśca ṣaṭsiddhikṣayakālādūrdhvaṃ bhavati / guṇasamanantaraṃ tu adhikāralakṣaṇaḥ / tasmād dvidhā sargaḥ adhikāralakṣaṇo bhāvākhyaśca / yeṣāṃ tu dharmādharmaśarīrayoḥ paryāyeṇa hetuhetumadbhāvasteṣāṃ kāraṇamastyavyaktamityatra (ISk 16) prativihitam / ye'pi ca sāṃkhyā evamāhuḥ- "dharmādharmādhikāravaśātpradhānasya pravṛttiriti" teṣāmanyataraparikalpanānarthakyamiti / katham ? yadi tāvadadhikāra evāyaṃ pradhānapravṛttaye'lam, kiṃ dharmādharmābhyām ? atha tāvadantareṇādhikārasya pradhānapravṛttāvasāmarthyam, evamapi kimadhikāreṇa ? tayoreva pravṛttisāmarthyāt / tasmādadhikārabhāvanimitto dvidhā sargaḥ / tatra yathedaṃ śarīramavibhaktaṃ dharmārthakāmamokṣalakṣaṇāsu kriyāsu vibhaktaṃ bhavedityataḥ pāṇyādivikalpo'sya bhavati, evaṃ sattvasargo'pyavibhakto dharmārthakāmamokṣalakṣaṇāsu kriyāsu samartho bhavediti // 52 //

Like what you read? Consider supporting this website: