Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter CVIII

rājovāca |
atha gacchati kāle'tra jarājarjaritāyuṣi |
tuṣārapūrṇaśaṣpaughasamaśmaśrubhṛte mayi || 1 ||
[Analyze grammar]

karmavātāpanunneṣu saraseṣvaraseṣvapi |
patatsu vāsaraugheṣu śīrṇaparṇagaṇeṣviva || 2 ||
[Analyze grammar]

ājāviva śaraugheṣu sukhaduḥkheṣvanāratam |
kalaheṣvapyakāryeṣu cāgacchatsu patatsu ca || 3 ||
[Analyze grammar]

vikalpakalpanāvartavartini dvijage jaḍe |
samudra iva kallolabhare bhramitacetasi || 4 ||
[Analyze grammar]

calaccintācitaṃ cakramārūḍhe bhrānta ātmani |
prohyamāne tṛṇa iva sāvartaṃ kālasāgare || 5 ||
[Analyze grammar]

vindhyorvīvanakīṭasya grāsaikaśaraṇasya me |
dvibāhorgardabhasyātra kṣīṇa itthaṃ samāgaṇe || 6 ||
[Analyze grammar]

vismṛte mama bhūpatve śavasyeva mahājave |
cāṇḍālatve sthirībhūte pakṣacchinna ivācale || 7 ||
[Analyze grammar]

saṃsāramiva kalpānto dāvāgniriva kānanam |
sāgarormistaṭamiva śuṣkavṛkṣamivāśaniḥ || 8 ||
[Analyze grammar]

akāṇḍe maraṇoḍḍīnaṃ caṇḍacaṇḍālamaṇḍalam |
nirannatṛṇapatrāmbu vindhyakacchaṃ tadāyayau || 9 ||
[Analyze grammar]

na varṣati ghanavrāte dṛṣṭanaṣṭe kvacitsthite |
pūtāṃgārakaṇonmiśragatau vahati mārute || 10 ||
[Analyze grammar]

śīrṇamarmaraparṇāsu dāvāgnivalitāsu ca |
vanasthalīṣu śūnyāsu cirapravrajitāsviva || 11 ||
[Analyze grammar]

akāṇḍamabhavadbhīmamuddāmadavapāvakam |
śoṣitāśeṣagahanaṃ bhasmaśeṣatṛṇolapam || 12 ||
[Analyze grammar]

pāṃsudhūsarasarvāṅgaṃ kṣudhitāśeṣamānavam |
nirannatṛṇapānīyaṃ deśādyuddāvamaṇḍalam || 13 ||
[Analyze grammar]

kacanmarumarīcyambumajjanmahiṣamaṇḍalam |
vātotthasīkaravyūhāparivāhavanāmbaram || 14 ||
[Analyze grammar]

pānīyaśabdamātraikaśravaṇotkanaravrajam |
ātapātatisaṃśoṣasīdatsakalamānavam || 15 ||
[Analyze grammar]

patragrasanasaṃrabdhakṣudhitotthitajīvitam |
svāṅgacarvaṇasaṃrambhaluṭhaddaśanamaṇḍalam || 16 ||
[Analyze grammar]

māṃsaśaṅkānigīrṇograkhadirāgnikaṇotkaram |
maṇḍakāsārasaṃgrastavanapāṣāṇakhaṇḍakam || 17 ||
[Analyze grammar]

anyonyabhūtasaṃsaktamātṛputrapitṛvrajam |
gṛdhrodararaṭatsāranigīrṇavarasārikam || 18 ||
[Analyze grammar]

parasparāṅgavicchedaraktasiktadharātalam |
harigrasanasaṃrabdhamattakṣudhitavāraṇam || 19 ||
[Analyze grammar]

darīnigaraṇaikaikasiṃhabhramaṇabhīṣaṇam |
anyonyagrasanodyuktalokamallakṛtaṃ vahat || 20 ||
[Analyze grammar]

niṣpatrapādapoḍḍīnaprauḍhāṅgāramayānilam |
raktapānotkamārjāralīḍhadhātutaṭāvani || 21 ||
[Analyze grammar]

jvālāghanaghaṭāṭopasāvartasavanānilam |
sarvasthalarasadvahnipuñjapiñjarajaṅgalam || 22 ||
[Analyze grammar]

dagdhājagarakuñjotthadhūmamāṃsalagulmakam |
mārutāvalitajvālāsaṃdhyābhravalitāmbaram || 23 ||
[Analyze grammar]

uddāmaravamudbhāntabhasmanā'stambhamaṇḍalam |
sākrandanaradārāgradīnārbhakakṛtāravam || 24 ||
[Analyze grammar]

saṃbhrāntapuruṣavyūhadantakṛttamahāśavam |
māṃsagandhajavagrastaraktāraktanijāṅguli || 25 ||
[Analyze grammar]

nīlapatralatāśaṅkāpītadhūmaghanacchavi |
bhramadgṛdhranigīrṇogranabhobhrāntolmukāmiṣam || 26 ||
[Analyze grammar]

itaretarabhinnāṅgalokavidravaṇākulam |
jvalitāgniṭaṇatkāravidīrṇahṛdayodaram || 27 ||
[Analyze grammar]

gartamārutakrāṅkārabhīmadāvāgnivalganam |
bhītājagaraphūtkārapatadaṅgārapādapam || 28 ||
[Analyze grammar]

sadakāṇḍasphuṭaddeśaṃ prāpya tacchuṣkakoṭaram |
dvādaśārkāgnidagdhasya jagato'nukṛtiṃ yayau || 29 ||
[Analyze grammar]

jvaladanalajaṭālavṛkṣakhaṇḍaprasaramarutprasarāvanunnalokaḥ |
jvalanatapanabhāskarātmajānāṃ ramaṇagṛhānukṛtiṃ jagāma deśaḥ || 30 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter CVIII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: