Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XI

viśvāmitra uvāca |
evaṃ cettanmahāprājñā bhavanto raghunandanam |
ihānayantu tvaritā hariṇaṃ hariṇā iva || 1 ||
[Analyze grammar]

eṣa moho raghupaternāpadbhyo na ca rāgataḥ |
vivekavairāgyavato bodha eva mahodayaḥ || 2 ||
[Analyze grammar]

ihāyātu kṣaṇādrāma iha caiva vayaṃ kṣaṇāt |
mohaṃ tasyāpaneṣyāmo māruto'drerghanaṃ yathā || 3 ||
[Analyze grammar]

etasminmārjite yuktyā mohe sa raghunandanaḥ |
viśrāntimeṣyati pade tasminvayamivottame || 4 ||
[Analyze grammar]

satyatāṃ muditāṃ prajñāṃ viśrāntimapatāpatām |
pīnatāṃ varavarṇatvaṃ pītāmṛta ivaiṣyati || 5 ||
[Analyze grammar]

nijāṃ ca prakṛtāmeva vyavahāraparamparām |
paripūrṇamanā mānya ācariṣyatyakhaṇḍitam || 6 ||
[Analyze grammar]

bhaviṣyati mahāsattvo jñātalokaparāvaraḥ |
sukhaduḥkhadaśāhīnaḥ samaloṣṭāśmakāñcanaḥ || 7 ||
[Analyze grammar]

ityukte munināthena rājā saṃpūrṇamānasaḥ |
prāhiṇodrāmamānetuṃ bhūyo dūtaparamparām || 8 ||
[Analyze grammar]

etāvatātha kālena rāmo nijagṛhāsanāt |
pituḥ sakāśamāgantumutthito'rka ivācalāt || 9 ||
[Analyze grammar]

vṛtaḥ katipayairbhṛtyairbhrātṛbhyāṃ ca jagāma ha |
tatpuṇyaṃ svapituḥ sthānaṃ svargaṃ surapateriva || 10 ||
[Analyze grammar]

dūrādeva dadarśāsau rāmo daśarathaṃ tadā |
vṛtaṃ rājasamūhena devaugheneva vāsavam || 11 ||
[Analyze grammar]

vasiṣṭhaviśvāmitrābhyāṃ sevitaṃ pārśvayordvayoḥ |
sarvaśāstrārthatajjñena mantrivṛndena mālitam || 12 ||
[Analyze grammar]

cārucāmarahastābhiḥ kāntābhiḥ samupāsitam |
kakubbhiriva mūrtābhiḥ saṃsthitābhiryathocitam || 13 ||
[Analyze grammar]

vasiṣṭhaviśvāmitrādyāstathā daśarathādayaḥ |
dadṛśū rāghavaṃ dūrādupāyāntaṃ guhopamam || 14 ||
[Analyze grammar]

sattvāvaṣṭabdhagarbheṇa śalyeneva himācalam |
śritaṃ sakalasevyena gambhīreṇa sphuṭena ca || 15 ||
[Analyze grammar]

saumyaṃ samaṃ śubhākāraṃ vinayodāramānasam |
kāntopaśāntavapuṣaṃ parasyārthasya bhājanam || 16 ||
[Analyze grammar]

samudyadyauvanārambhaṃ vṛddhopaśamaśobhanam |
anudvignamanānandaṃ pūrṇaprāyamanoratham || 17 ||
[Analyze grammar]

vicāritajagadyātraṃ pavitraguṇagocaram |
mahāsattvaikalobhena guṇairiva samāśritam || 18 ||
[Analyze grammar]

udāramāryamāpūrṇamantaḥkaraṇakoṭaram |
avikṣubhitayā vṛttyā darśayantamanuttamam || 19 ||
[Analyze grammar]

evaṅguṇagaṇākīrṇo dūrādeva raghūdvahaḥ |
parimeyasmitācchācchasvahārāmbarapallavaḥ || 20 ||
[Analyze grammar]

praṇanāma calaccārucūḍāmaṇimarīcinā |
śirasā vasudhākampaloladevācalaśriyā || 21 ||
[Analyze grammar]

evaṃ munīndre bruvati pituḥ pādābhivandanam |
kartumabhyājagāmātha rāmaḥ kamalalocanaḥ || 22 ||
[Analyze grammar]

prathamaṃ pitaraṃ paścānmunī mānyaikamānitau |
tato viprāṃstato bandhūṃstato gurugaṇānsuhṛt || 23 ||
[Analyze grammar]

jagrāha ca tato dṛṣṭyā manāṅmūrdhnā tathā girā |
rājalokena vihitāṃ tāṃ praṇāmaparamparām || 24 ||
[Analyze grammar]

vihitāśīrmunibhyāṃ tu rāmaḥ susamamānasaḥ |
āsasāda pituḥ puṇyaṃ samīpaṃ surasundaraḥ || 25 ||
[Analyze grammar]

pādābhivandanaparaṃ tamathāsau mahīpatiḥ |
śirasyabhyāliliṅgāśu cucumba ca punaḥpunaḥ || 26 ||
[Analyze grammar]

śatrughnaṃ lakṣmaṇaṃ caiva tathaiva paravīrahā |
āliliṅga ghanasneho rājahaṃso'mbuje yathā || 27 ||
[Analyze grammar]

utsaṅge putra tiṣṭheti vadatyatha mahīpatau |
bhūmau parijanāstīrṇe soṃ'śuke'tha nyavikṣata || 28 ||
[Analyze grammar]

rājovāca |
putra prāptavivekastvaṃ kalyāṇānāṃ ca bhājanam |
jaḍavajjīrṇayā buddhyā khedāyātmā na dīyatām || 29 ||
[Analyze grammar]

vṛddhavipraguruproktaṃ tvādṛśenānutiṣṭhatā |
padamāsādyate puṇyaṃ na mohamanudhāvatā || 30 ||
[Analyze grammar]

tāvadevā''pado dūre tiṣṭhanti paripelavāḥ |
yāvadeva na mohasya prasaraḥ putra dīyate || 31 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
rājaputra mahābāho śūrastvaṃ vijitāstvayā |
durucchedā durārambhā apyamī viṣayārayaḥ || 32 ||
[Analyze grammar]

kimatajjña ivājñānāṃ yogye vyāmohasāgare |
vinimajjasi kallolabahule jāḍyaśālini || 33 ||
[Analyze grammar]

viśvāmitra uvāca calannīlotpalavyūhasamalocanalolatām |
brūhi cetaḥkṛtāṃ tyaktvā hetunā kena muhyasi || 34 ||
[Analyze grammar]

kiṃniṣṭhāḥ ke ca te kena kiyantaḥ kāraṇena te |
ādhayaḥ pravilumpanti mano gehamivākhavaḥ || 35 ||
[Analyze grammar]

manye nānucitānāṃ tvamādhīnāṃ padamuttamam |
āpatsu cā'prayojyaṃ te nihīnā api cādhayaḥ || 36 ||
[Analyze grammar]

yathābhimatamāśu tvaṃ brūhi prāpsyasi cānagha |
sarvameva punaryena bhetsyante tvāṃ tu nādhayaḥ || 37 ||
[Analyze grammar]

ityuktamasya sumate raghuvaṃśaketurākarṇya vākyamucitārthavilāsagarbham |
tatyāja khedamabhigarjati vārivāhe barhī yathā tvanumitābhimatārthasiddhiḥ || 38 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XI

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: