Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter X

daśamaḥ sargaḥ vālmīkiruvāca |
tathā vasiṣṭhe bruvati rājā daśarathaḥ sutam |
saṃprahṛṣṭamanā rāmamājuhāva salakṣmaṇam || 1 ||
[Analyze grammar]

daśaratha uvāca |
pratihāra mahābāhuṃ rāmaṃ satyaparākramam |
salakṣmaṇamavighnena puṇyārthaṃ śīghramānaya || 2 ||
[Analyze grammar]

iti rājñā visṛṣṭo'sau gatvāntaḥpuramandiram |
muhūrtamātreṇāgatya samuvāca mahīpatim || 3 ||
[Analyze grammar]

deva dordalitāśeṣaripo rāmaḥ svamandire |
vimanāḥ saṃsthito rātrau ṣaṭpadaḥ kamale yathā || 4 ||
[Analyze grammar]

āgacchāmi kṣaṇeneti vakti dhyāyati caikataḥ |
na kasyacicca nikaṭe sthātumicchati khinnadhīḥ || 5 ||
[Analyze grammar]

ityuktastena bhūpālastaṃ rāmānucaraṃ janam |
sarvamāśvāsayāmāsa papraccha ca yathākramam || 6 ||
[Analyze grammar]

kathaṃ kīdṛgvidho rāma iti pṛṣṭo mahībhṛtā |
rāmabhṛtyajanaḥ khinno vākyamāha mahīpatim || 7 ||
[Analyze grammar]

dehayaṣṭimimāṃ deva dhārayanta ime vayam |
khinnāḥ khede parimlānatanau rāme sute tava || 8 ||
[Analyze grammar]

rāmo rājīvapatrākṣo yataḥprabhṛti cāgataḥ |
saviprastīrthayātrāyāstataḥprabhṛti durmanāḥ || 9 ||
[Analyze grammar]

yatnaprārthanayāsmākaṃ nijavyāpāramāhnikam |
so'yamāmlānavadanaḥ karoti na karoti vā || 10 ||
[Analyze grammar]

snānadevārcanādānabhojanādiṣu durmanāḥ |
prārthito'pi hi nātṛpteraśnātyaśanamīśvaraḥ || 11 ||
[Analyze grammar]

lolāntaḥpuranārībhiḥ kṛtadolābhiraṅgaṇe |
naca krīḍati līlābhirdhārābhiriva cātakaḥ || 12 ||
[Analyze grammar]

māṇikyamukulaprotā keyūrakaṭakāvaliḥ |
nānandayati taṃ rājandyauḥ pātaviṣayaṃ yathā || 13 ||
[Analyze grammar]

krīḍadvadhūvilokeṣu vahatkusumavāyuṣu |
latāvalayageheṣu bhavatyativiṣādavān || 14 ||
[Analyze grammar]

yaddravyamucitaṃ svādu peśalaṃ cittahāri ca |
bāṣpapūrṇekṣaṇa iva tenaiva parikhidyate || 15 ||
[Analyze grammar]

kimimā duḥkhadāyinyaḥ prasphurantīḥ purāṅganāḥ |
iti nṛttavilāseṣu kāminīḥ parinindati || 16 ||
[Analyze grammar]

bhojanaṃ śayanaṃ yānaṃ vilāsaṃ snānamāsanam |
unmattaceṣṭita iva nābhinandatyaninditam || 17 ||
[Analyze grammar]

kiṃ saṃpadā kiṃ vipadā kiṃ gehena kimiṅgitaiḥ |
sarvamevāsadityuktvā tūṣṇīmeko'vatiṣṭhate || 18 ||
[Analyze grammar]

nodeti parihāseṣu na bhogeṣu nimajjati |
na ca tiṣṭhati kāryeṣu maunamevāvalambate || 19 ||
[Analyze grammar]

vilolālakavallaryo helāvalitalocanāḥ |
nānandayanti taṃ nāryo mṛgyo vanataruṃ yathā || 20 ||
[Analyze grammar]

ekānteṣu diganteṣu tīreṣu vipineṣu ca |
ratimāyātyaraṇyeṣu vikrīta iva jantuṣu || 21 ||
[Analyze grammar]

vastrapānāśanādānaparāṅmukhatayā tayā |
parivrāḍdharmiṇaṃ bhūya so'nuyāti tapasvinam || 22 ||
[Analyze grammar]

eka eva vasandeśe janaśūnye janeśvara |
na hasatyekayā buddhyā na gāyati na roditi || 23 ||
[Analyze grammar]

baddhapadmāsanaḥ śūnyamanā vāmakarasthale |
kapolatalamādhāya kevalaṃ paritiṣṭhati || 24 ||
[Analyze grammar]

nābhimānamupādatte na ca vāñchati rājatām |
nodeti nāstamāyāti sukhaduḥkhānuvṛttiṣu || 25 ||
[Analyze grammar]

na vidmaḥ kimasau yāti kiṃ karoti kimīhate |
kiṃ dhyāyati kimāyāti kathaṃ kimanudhāvati || 26 ||
[Analyze grammar]

pratyahaṃ kṛśatāmeti pratyahaṃ yāti pāṇḍutām |
virāgaṃ pratyahaṃ yāti śaradanta iva drumaḥ || 27 ||
[Analyze grammar]

anuyātau tathaivaitau rājañchatrughnalakṣmaṇau |
tādṛśāveva tasyaiva pratibimbāviva sthitau || 28 ||
[Analyze grammar]

bhṛtyai rājabhirambābhiḥ saṃpṛṣṭo'pi punaḥ punaḥ |
uktvā na kiṃcideveti tūṣṇīmāste nirīhitaḥ || 29 ||
[Analyze grammar]

āpātamātrahṛdyeṣu mā bhogeṣu manaḥ kṛthāḥ |
iti pārśvagataṃ bhavyamanuśāsti suhṛjjanam || 30 ||
[Analyze grammar]

nānāvibhavaramyāsu strīṣu goṣṭhīgatāsu ca |
purasthitamivāsneho nāśamevānupaśyati || 31 ||
[Analyze grammar]

nītamāyuranāyāsapadaprāptivivarjitaiḥ |
ceṣṭitairiti kākalyā bhūyobhūyaḥ pragāyati || 32 ||
[Analyze grammar]

samrāḍbhaveti pārśvasthaṃ vadantamanujīvinam |
pralapantamivonmattaṃ hasatyanyamanā muniḥ || 33 ||
[Analyze grammar]

na proktamākarṇayati īkṣate na purogatam |
karotyavajñāṃ sarvatra susametyāpi vastuni || 34 ||
[Analyze grammar]

apyākāśasarojinyā apyākāśamahāvane |
itthametanmana iti vismayo'sya na jāyate || 35 ||
[Analyze grammar]

kāntāmadhyagatasyāpi mano'sya madaneṣavaḥ |
na bhedayanti durbhedyaṃ dhārā iva mahopalam || 36 ||
[Analyze grammar]

āpadāmekamāvāsamabhivāñchasi kiṃ dhanam |
anuśiṣyeti sarvasvamarthine saṃprayacchati || 37 ||
[Analyze grammar]

iyamāpadiyaṃ saṃpadityevaṃ kalpanāmayaḥ |
manaso'bhyudito moha iti ślokānpragāyati || 38 ||
[Analyze grammar]

hā hato'hamanātho'hamityākrandaparo'pi san |
na jano yāti vairāgyaṃ citramityeva vaktyasau || 39 ||
[Analyze grammar]

raghukānanaśālena rāmeṇa ripughātinā |
bhṛśamitthaṃ sthitenaiva vayaṃ khedamupāgatāḥ || 40 ||
[Analyze grammar]

na vidmaḥ kiṃ mahābāho tasya tādṛśacetasaḥ |
kurmaḥ kamalapatrākṣa gatiratra hi no bhavān || 41 ||
[Analyze grammar]

rājānamathavā vipramupadeṣṭāramagrataḥ |
hasatyajñamivāvyagraḥ so'vadhīrayati prabho || 42 ||
[Analyze grammar]

yadevedamidaṃ sphāraṃ jagannāma yadutthitam |
naitadvastu nacaivāhamiti nirṇīya saṃsthitaḥ || 43 ||
[Analyze grammar]

nārau nātmani no mitre na rājye na ca mātari |
na saṃpadā na vipadā tasyāsthā na vibho bahiḥ || 44 ||
[Analyze grammar]

nirastāstho nirāśo'sau nirīho'sau nirāspadaḥ |
na mūḍho na ca mukto'sau tena tapyāmahe bhṛśam || 45 ||
[Analyze grammar]

kiṃ dhanena kimambābhiḥ kiṃ rājyena kimīhayā |
iti niścayavānantaḥ prāṇatyāgaparaḥ sthitaḥ || 46 ||
[Analyze grammar]

bhoge'pyāyuṣi rājyeṣu mitre pitari mātari |
paramudvegamāyātaścātako'vagrahe yathā || 47 ||
[Analyze grammar]

iti toke samāyātāṃ śākhāprasaraśālinīm |
āpattāmalamuddhartuṃ samudetu dayāparaḥ || 48 ||
[Analyze grammar]

tasya tādṛksvabhāvasya samagravibhavānvitam |
saṃsārajālamābhogi prabho prativiṣāyate || 49 ||
[Analyze grammar]

īdṛśaḥ syānmahāsattvaḥ ka ivāsminmahītale |
prakṛte vyavahāre taṃ yo niveśayituṃ kṣamaḥ || 50 ||
[Analyze grammar]

manasi mohamapāsya mahāmanāḥ sakalamārtitamaḥ kila sādhutām |
saphalatāṃ nayatīha tamo haran dinakaro bhuvi bhāskaratāmiva || 51 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter X

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: