Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter IX

vālmīkiruvāca |
tacchrutvā vacanaṃ tasya snehaparyākulekṣaṇam |
samanyuḥ kauśiko vākyaṃ pratyuvāca mahīpatim || 1 ||
[Analyze grammar]

kariṣyāmīti saṃśrutya pratijñāṃ hātumarhasi |
sa bhavānkesarī bhūtvā mṛgatāmiva vāñchasi || 2 ||
[Analyze grammar]

rāghavāṇāmayukto'yaṃ kulasyāsya viparyayaḥ |
na kadācana jāyante śītāṃśoruṣṇaraśmayaḥ || 3 ||
[Analyze grammar]

yadi tvaṃ na kṣamo rājangamiṣyāmi yathāgatam |
hīnapratijña kākutstha sukhī bhava sabāndhavaḥ || 4 ||
[Analyze grammar]

vālmīkiruvāca |
tasminkopaparīte'tha viśvāmitre mahātmani |
cacāla vasudhā kṛtsnā surāṃśca bhayamāviśat || 5 ||
[Analyze grammar]

krodhābhibhūtaṃ vijñāya jaganmitraṃ mahāmunim |
dhṛtimānsuvrato dhīmānvasiṣṭho vākyamabravīt || 6 ||
[Analyze grammar]

vasiṣṭha uvāca |
ikṣvākūṇāṃ kule jātaḥ sākṣāddharma ivāparaḥ |
bhavāndaśarathaḥ śrīmāṃstrailokyaguṇabhūṣitaḥ || 7 ||
[Analyze grammar]

dhṛtimānsuvrato bhūtvā na dharmaṃ hātumarhasi |
triṣu lokeṣu vikhyāto dharmeṇa yaśasā yutaḥ || 8 ||
[Analyze grammar]

svadharmaṃ pratipadyasva na dharmaṃ hātumarhasi |
munestribhuvaneśasya vacanaṃ kartumarhasi || 9 ||
[Analyze grammar]

kariṣyāmīti saṃśrutya tatte rājannakurvataḥ |
iṣṭāpūrtaṃ hareddharmaṃ tasmādrāmaṃ visarjaya || 10 ||
[Analyze grammar]

ikṣvākuvaṃśajāto'pi svayaṃ daśaratho'pi san |
na pālayasi cedvākyaṃ ko'paraḥ pālayiṣyati || 11 ||
[Analyze grammar]

yuṣmadādipraṇītena vyavahāreṇa jantavaḥ |
maryādāṃ na vimuñcanti tāṃ na hātuṃ tvamarhasi || 12 ||
[Analyze grammar]

guptaṃ puruṣasiṃhena jvalanenāmṛtaṃ yathā |
kṛtāstramakṛtāstraṃ vā nainaṃ śakṣyanti rākṣasāḥ || 13 ||
[Analyze grammar]

eṣa vigrahavāndharma epa vīryavatāṃ varaḥ |
eṣa buddhyā'dhiko loke tapasāṃ ca parāyaṇam || 14 ||
[Analyze grammar]

eṣo'straṃ vividhaṃ vetti trailokye sacarācare |
naitadanyaḥ pumānvetti na ca vetsyati kaścana || 15 ||
[Analyze grammar]

na devā narṣayaḥ kecinnāsurā na ca rākṣasāḥ |
na nāgā yakṣagandharvāḥ sametāḥ sadṛśā muneḥ || 16 ||
[Analyze grammar]

astramasmai kṛśāśvena paraiḥ paramadurjayam |
kauśikāya purā dattaṃ yadā rājyaṃ samanvagāt || 17 ||
[Analyze grammar]

te hi putrāḥ kṛśāśvasya prajāpatisutopamāḥ |
enamanvacaranvīrā dīptimanto mahaujasaḥ || 18 ||
[Analyze grammar]

jayā ca suprabhā caiva dākṣāyaṇyau sumadhyame |
tayostu yānyapatyāni śataṃ paramadurjayam || 19 ||
[Analyze grammar]

pañcāśataṃ sutāñjajñe jayā labdhavarā purā |
vadhārthaṃ surasainyānāṃ te kṣamāḥ kāmacāriṇaḥ || 20 ||
[Analyze grammar]

suprabhā janayāmāsa putrānpañcāśataṃ parān |
saṃgharṣānnāma durdharṣāndurākārānvalīyasaḥ || 21 ||
[Analyze grammar]

evaṃvīryo mahātejā viśvāmitro jaganmuniḥ |
na rāmagamane buddhiṃ viklavāṃ kartumarhasi || 22 ||
[Analyze grammar]

asminmahāsattvatame munīndre sthite samīpe purūṣasya sādho |
prāpte'pi mṛtyāvamaratvameti mā dīnatāṃ gaccha yathā vimūḍhaḥ || 23 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter IX

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: