Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter VII

śrīvālmīkiruvāca |
tacchrutvā rājasiṃhasya vākyamadbhutavistaram |
hṛṣṭaromā mahātejā viśvāmitro'bhyabhāṣata || 1 ||
[Analyze grammar]

sadṛśaṃ rājaśārdūla tavaivaitanmahītale |
mahāvaṃśaprasūtasya vasiṣṭhavaśavartinaḥ || 2 ||
[Analyze grammar]

yattu me hṛdgataṃ vākyaṃ tasya kāryavinirṇayam |
kuru tvaṃ rājaśārdūla dharmaṃ samanupālaya || 3 ||
[Analyze grammar]

ahaṃ dharmaṃ samātiṣṭhe siddhayarthaṃ puruṣarṣabha |
tasya vighnakarā ghorā rākṣasā mama saṃsthitāḥ || 4 ||
[Analyze grammar]

yadā yadā tu yajñena yaje'haṃ vibudhavrajān |
tadā tadā tu me yajñaṃ vinighnanti niśācarāḥ || 5 ||
[Analyze grammar]

bahuśo vihite tasminmayā rākṣasanāyakāḥ |
akiraṃste mahīṃ yāge māṃsena rudhireṇa ca || 6 ||
[Analyze grammar]

avadhūte tathābhūte tasminyāgakadambake |
kṛtaśramo nirutsāhastasmāddeśādupāgataḥ || 7 ||
[Analyze grammar]

na ca me krodhamutsraṣṭuṃ buddhirbhavati pārthiva |
tathābhūtaṃ hi tatkarma na śāpastasya vidyate || 8 ||
[Analyze grammar]

īdṛśī yajñadīkṣā sā mama tasminmahākratau |
tvatprasādādavighnena prāpayeyaṃ mahāphalam || 9 ||
[Analyze grammar]

trātumarhasi māmārtaṃ śaraṇārthinamāgatam |
arthināṃ yannirāśatvaṃ sattame'bhibhavo hi saḥ || 10 ||
[Analyze grammar]

tavāsti tanayaḥ śrīmāndṛptaśārdūlavikramaḥ |
mahendrasadṛśo vīrye rāmo rakṣovidāraṇaḥ || 11 ||
[Analyze grammar]

taṃ putraṃ rājaśārdūla rāmaṃ satyaparākramam |
kākapakṣadharaṃ śūraṃ jyeṣṭhaṃ me dātumarhasi || 12 ||
[Analyze grammar]

śakto hyeṣa mayā gupto divyena svena tejasā |
rākṣasā ye'pakartārasteṣāṃ mūrdhavinigrahe || 13 ||
[Analyze grammar]

śreyaścāsya kariṣyāmi bahurūpamanantakam |
trayāṇāmapi lokānāṃ yena pūjyo bhaviṣyati || 14 ||
[Analyze grammar]

na ca te rāmamāsādya sthātuṃ śaktā niśācarāḥ |
kruddhaṃ kesariṇaṃ dṛṣṭvā vaneraṇa ivaiṇakāḥ || 15 ||
[Analyze grammar]

teṣāṃ na cānyaḥ kākutsthādyoddhumutsahate pumān |
ṛte kesariṇaḥ kruddhānmattānāṃ kariṇāmiva || 16 ||
[Analyze grammar]

vīryotsiktā hi te pāpāḥ kālakūṭopamā raṇe |
kharadūṣaṇayorbhṛtyāḥ kṛtāntāḥ kupitā iva || 17 ||
[Analyze grammar]

rāmasya rājaśārdūla sahiṣyante na sāyakān |
anāratagatā dhārā jaladasyeva pāṃsavaḥ || 18 ||
[Analyze grammar]

na ca putrakṛtaṃ snehaṃ kartumarhasi pārthiva |
na tadasti jagatyasminyanna deyaṃ mahātmanām || 19 ||
[Analyze grammar]

hanta nūnaṃ vijānāmi hatāṃstānviddhirākṣasān |
nahyasmadādayaḥ prājñāḥ saṃdigdhe saṃpravṛttayaḥ || 20 ||
[Analyze grammar]

ahaṃ vedmi mahātmānaṃ rāmaṃ rājīvalocanam |
vasiṣṭhaśca mahātejā ye cānye dīrghadarśinaḥ || 21 ||
[Analyze grammar]

yadi dharmo mahattvaṃ ca yaśaste manasi sthitam |
tanmahyaṃ samabhipretamātmajaṃ dātumarhasi || 22 ||
[Analyze grammar]

daśarātraśca me yajño yasminrāmeṇa rākṣasāḥ |
hantavyā vighnakartāro mama yajñasya vairiṇaḥ || 23 ||
[Analyze grammar]

atrāpyanujñāṃ kākutstha dadatāṃ tava mantriṇaḥ |
vasiṣṭhapramukhāḥ sarve tena rāmaṃ visarjaya || 24 ||
[Analyze grammar]

nātyeti kālaḥ kālajña yathāyaṃ mama rāghava |
tathā kuruṣva bhadraṃ te mā ca śoke manaḥ kṛthāḥ || 25 ||
[Analyze grammar]

kāryamaṇvapi kāle tu kṛtametyupakāratām |
mahadapyupakāro'pi riktatāmetyakālataḥ || 26 ||
[Analyze grammar]

ityevamuktvā dharmātmā dharmārthasahitaṃ vacaḥ |
virarāma mahātejā viśvāmitro munīśvaraḥ || 27 ||
[Analyze grammar]

śrutvā vaco munivarasya mahānubhāvastūṣṇīmatiṣṭhadupapannapadaṃ sa vaktum |
no yuktiyuktakathanena vinaiti toṣaṃ dhīmānapūritamano'bhimataśca lokaḥ || 28 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter VII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: