Yoga-sutra with Bhoja Vritti [sanskrit]

9,596 words

The Sanskrit edition of the Rājamārtaṇḍa or Bhojavṛtti by Bhojarāja.—This represents the commentary on the yoga aphorisms of Patañjali by King Bhoja who ruled in the 11th century. The material was typed by Suryansu Ray from a traditional old manuscript belonging to the family Guru.

Sūtra 4.23

nanu yadyevaṃvidhādeva cittāt sakalavyavahāraniṣpattiḥ kathaṃ pramāṇaśūnyo draṣṭā'bhyupagamyata ityāśaṅkya draṣṭuḥ pramāṇamāha

tadasaṅkhyeyavāsanābhiścitramapi parārthaṃ saṃhatyakāritvāt || kaivalya 23 ||

vṛttiḥtadeva cittaṃ saṃkhyātumaśakyābhirvāsanābhiścitramapi nānārūpamapi parārthaṃ parasya svāmino bhokturbhogāpavargalakṣaṇamarthaṃ sādhayatīti | kutaḥ | saṃhatyakāritvāt saṃhatya sambhūya militvā'rthakriyākāritvāt | yacca saṃhatyārthakriyākāri tat parārthaṃ dṛṣṭam | yathā śayanāsanādi | sattvarajastamāṃsi ca cittalakṣaṇapariṇāmabhāñji saṃhatyakārīṇi caātaḥ parārthāni | yaḥ paraḥ sa puruṣaḥ | nanu yādṛśena śayanāsanādīnāṃ pareṇa śarīravatā pārārthyamupalabdhaṃ taddṛṣṭāntabalena tādṛśa eva paraḥ sidhyati | yādṛśaśca bhavatāṃ paro'saṃhatarūpo'bhipretastadviparītasya siddherayamiṣṭavighātakṛddhetuḥ | ucyateyadyapi sāmānyena parārthamātre vyāptirgṛhītā tathā'pi sattvādivilakṣaṇadharmiparyālocanayā tadvilakṣaṇa eva bhoktā paraḥ sidhyati | yathā candanāvṛte śikhariṇi vilakṣaṇāddhūmādvahniranumīyamāna itaravahnivilakṣaṇaścandanaprabhava eva pratīyate | evamihāpi vilakṣaṇasya sattvākhyasya bhogyasya parārthatve'numīyamāne tathāvidha eva bhoktā'dhiṣṭhātā paraścinmātrarūpo'saṃhataḥ sidhyati | yadi ca tasya paratvaṃ sarvotkṛṣṭatvamevaṃ pratīyate tathāpi tāmasebhyo viṣayebhyaḥ prakṛṣyate śarīraṃ prakāśarūpendriyāśrayatvāt | tasmādapi prakṛṣyante indriyāṇi | tato'pi prakṛṣṭaṃ sattvaṃ prakāśarūpam | tasyāpi yaḥ prakāśakaḥ prakāśyavilakṣaṇaḥ sa cidrūpa eva [pā0 iva] bhavatīti kutastasya saṃhatatvam || 23 ||

[English text for commentary available]

Like what you read? Consider supporting this website: