Yoga-sutra with Bhasya [sanskrit]

9,932 words

The Sanskrit edition of the Patañjali: Yogasūtra with Bhāṣya (= Pātañjalayogaśāstra). Based on the edition by Kāśinātha Śāstrī Āgāśe. The Yoga Sutras of Patañjali is a collection of Sanskrit aphorisms (Sūtras) on the theory and practice of Yoga. It includes the theory of ashtanga (eight elements of practice culminating in samadhi)—Yama (abstinences), Niyama (observances), Āsana (yoga posture), Prāṇāyāma (breath control), Pratyāhāra (withdrawal of the senses), Dhāraṇā (concentration of the mind), Dhyāna (meditation) and Samādhi (absorption).

Sūtra 3.26

bhuvanajñānaṃ sūrye saṃyamāt || YS_3.26 ||

tatprastāraḥ sapta lokāḥ. tatrāvīceḥ prabhṛti merupṛṣṭhaṃ yāvadityevaṃ bhūrlokaḥ. merupṛṣṭhādārabhya --- ādhruvādgrahanakṣatratārāvicitro'ntarikṣalokaḥ. tataḥ paraḥ svarlokaḥ pañcavidho māhendrastṛtīyo lokaḥ. caturthaḥ prājāpatyo maharlokaḥ. trividho brāhmaḥ tadyathā --- janalokastapolokaḥ satyaloka iti.
"brāhmastribhūmiko loka prājāpatyastato mahān /
māhendraśca svarityukto divi tārā bhuvi prajāḥ //"

iti saṃgrahaślokaḥ. tatrāvīceruparyupari niviṣṭāḥ ṣaṇmahānarakabhūmayo ghanasalilānalānilākāśatamaḥpratiṣṭhā mahākālāmbarīṣarauravamahārauravakālasūtrāndhatāmisrāḥ. yatra svakarmopārjitaduḥkhavedanāḥ prāṇinaḥ kaṣṭamāyurdīrghamākṣipya jāyante. tato mahātalarasātalātalasutalavitalatalātalapātālākhyāni sapta pātālāni. bhūmiriyamaṣṭamī saptadvīpā vasumatī, yasyāḥ sumerurmadhye parvatarājaḥ kāñcanaḥ. tasya rājatavaidūryasphaṭikahemamaṇimayāni śṛṅgāṇi. tatra vaidūryaprabhānurāgānnīlotpalapatraśyāmo nabhaso dakṣiṇo bhāgaḥ, śvetaḥ pūrvaḥ, svacchaḥ paścimaḥ, kuraṇṭakābha uttaraḥ. dakṣiṇapārśve cāsya jambūryato'yaṃ jambūdvīpaḥ. tasya sūryapracārād rātriṃdivaṃ lagnamiva vartate. tasya nīlaśvetaśṛṅgavanta udīcīnāstrayaḥ parvatā dvisāhasrāyāmāḥ. tadantareṣu trīṇi varṣāṇi nava nava yojanasāhasrāṇi ramaṇakaṃ hiraṇmayamuttarāḥ kurava iti. niṣadhahemakūṭahimaśailā dakṣiṇato dvisāhasrāyāmāḥ. tadantareṣu trīṇi varṣāṇi nava nava yojanasāhasrāṇi harivarṣaṃ kiṃpuruṣaṃ bhāratamiti. sumeroḥ prācīnā bhadrāśvamālyavatsīmānaḥ pratīcīnāḥ ketumālā gandhamādanasīmānaḥ. madhye varṣamilāvṛtam. tadetad yojanaśatasāhasraṃ sumerordiśidiśi tadardhena vyūḍham. sa khalvayaṃ śatasāhasrāyāmo jambūdvīpastato dviguṇena lavaṇodadhinā valayākṛtinā veṣṭitaḥ. tataśca dviguṇā dviguṇāḥ śākakuśakrauñcaśālmalagomedha(plakṣa) puṣkaradvīpāḥ, samudrāśca sarṣaparāśikalpāḥ savicitraśailāvataṃsā ikṣurasasurāsarpirdadhimaṇḍakṣīrasvādūdakāḥ. sapta samudrapariveṣṭitā valayākṛtayo lokālokaparvataparivārāḥ pañcāśad yojanakoṭiparisaṃkhyātāḥ. tadetatsarvaṃ supratiṣṭhitasaṃsthānamaṇḍamadhye vyūḍham. aṇḍaṃ ca pradhānasyāṇuravayavo yathākāśe khadyota iti. tatra pātāle jaladhau parvateṣveteṣu devanikāyā asuragandharvakiṃnarakiṃpuruṣayakṣarākṣasabhūtapretapiśācāpasmārakāpsarobrahmarākṣasakūṣmāṇḍavināyakāḥ prativasanti. sarveṣu dvīpeṣu puṇyātmāno devamanuṣyāḥ. sumerustridaśānāmudyānabhūmiḥ tatra miśravanaṃ nandanaṃ caitrarathaṃ sumānasamityudyānāni. sudharmā devasabhā sudarśanaṃ puram. vaijayantaḥ prāsādaḥ. grahanakṣatratārakāstu dhruve nibaddhā vāyuvikṣepaniyamenopalakṣitapracārāḥ sumeroruparyupari saṃniviṣṭā divi viparivartante. māhendranivāsinaḥ ṣaḍdevanikāyāḥ --- tridaśā agniṣvāttā yāmyāstuṣitā aparinirmitavaśavartinaḥ parinirmitavaśavartinaśceti. sarve saṃkalpasiddhā aṇimādyaiśvaryopapannāḥ kalpāyuṣo vṛndārakāḥ kāmabhogina aupapādikadehā uttamānukūlābhirapsarobhiḥ kṛtaparicārāḥ. mahati loke prājāpatye pañcavidho devanikāyaḥ --- kumudā ṛbhavaḥ pratardanā añjanābhāḥ pracitābhā iti. ete mahābhūtavaśino dhyānāhārāḥ kalpasahasrāyuṣaḥ. prathame brahmaṇo janaloke caturvidho devanikāyo brahmapurohitā brahmakāyikā brahmamahākāyikā amarā iti. te bhūtendriyavaśino dviguṇadviguṇottarāyuñaḥ. dvitīye tapasi loke trividho devanikāyaḥ --- ābhāsvarā mahābhāsvarāḥ satyamahābhāsvarā iti. te bhūtendriyaprakṛtivaśino dviguṇadviguṇottarāyuṣaḥ sarve dhyānāhārā ūrdhvaretasa ūrdhvamapratihatajñānā adharabhūmiṣvanāvṛtajñānaviṣayāḥ. tṛtīye brahmaṇaḥ satyaloke catvāro devanikāyā akṛtabhavananyāsāḥ svapratiṣṭhā uparyuparisthitāḥ pradhānavaśino yāvatsargāyuṣaḥ. tatrācyutāḥ savitarkadhyānasukhāḥ, śuddhanivāsāḥ savicāradhyānasukhāḥ, satyābhā ānandamātradhyānasukhāḥ, saṃjñāsaṃjñinaścāsmitāmātradhyānasukhāḥ. te'pi trailokyamadhye pratitiṣṭhanti. ta ete sapta lokāḥ sarva eva brahmalokāḥ. videhaprakṛtilayāstu mokṣapade vartanta iti na lokamadhye nyastā iti. etad yoginā sākṣātkaraṇīyaṃ sūryadvāre saṃyamaṃ kṛtvā, tato'nyatrāpi evaṃ tāvadabhyased yāvadidaṃ sarvaṃ dṛṣṭamiti. 3.26

[English text for commentary available]

Like what you read? Consider supporting this website: