Visvaksena-samhita [sanskrit]

33,819 words | ISBN-13: 9788179070383

The Sanskrit text of the Visvaksena-samhita, an ancient Vaishnava Agama, belonging to the Pancaratra tradition. An important topic discussed in the Samhita is that Aniruddha created Brahma and Brahma created all the men and women of the four castes. Visvaksena (lit. “lord of hosts”) is a sort of chief minister to God in all heavenly and mundane affairs. Alternative titles: Viśvaksenāsaṃhitā (विश्वक्सेनासंहिता), Viśvaksenā-saṃhitā (विश्वक्सेना-संहिता), Vishvaksenasamhita, Vishvaksena, Visvaksenasamhita.

saptaviṃśo'dhyāyaḥ |
viṣvaksenaḥ |
athātaḥ saṃpravakṣyāmi utsavasya vidhiṃ param |
sarvaśāntikaraṃ puṇyaṃ sarvayajñaphalapradam || 1 ||
[Analyze grammar]

sarvapāpaharaṃ puṃsāṃ sarvakarmaśubhāvaham |
rājarāṣṭravivṛddhyarthaṃ śrīmattrailokyabhūṣaṇam || 2 ||
[Analyze grammar]

utsavaṃ tvekarātraṃ tu trirātrikamathāpi vā |
pañcarātraṃ tu vā vipra saptarātramathāpi vā || 3 ||
[Analyze grammar]

navarātraṃ tu vā kuryāt utsavasya tu vistaram |
ekarātrotsavo brāhmaḥ triyahaḥ śaiva ucyate || 4 ||
[Analyze grammar]

pañcāhaścaindra vijñeyaḥ saptāhaścārṣako bhavet |
navāho daivikaḥ prokta utsavaḥ pañcadhocyate || 5 ||
[Analyze grammar]

daivikaṃ sarvaśāntyarthaṃ rājyavardhanamārṣakam |
aindraṃ durbhikṣanāśārthaṃ śaivaṃ rogavināśanam || 6 ||
[Analyze grammar]

brāhmaṃ tu brahmavṛddhiḥ syāt utsavaṃ pañcadhā phalam |
ekāhaṃ triyahaṃ vāpi saptāhaṃ tu navāhakam || 7 ||
[Analyze grammar]

pañcāhamādikāloyamutsavaṃ hrāsayenna tu |
vardhayettu yathākāmaṃ hrāsanaṃ rāṣṭranāśakṛt || 8 ||
[Analyze grammar]

rātavibhramakṛccāpi durbhikṣabhayakṛdbhavet |
utsavānāṃ tataḥ kuryāt kārakasyānurūpataḥ || 9 ||
[Analyze grammar]

śubhanakṣatrayoge ca tithivāranirīkṣite |
pratiṣṭhāṛkṣake vātha nagaragrāmaṛke || 10 ||
[Analyze grammar]

rājñaḥ svajanmanakṣatre yajamānecchayā kuru |
tatkramaṃ te pravakṣyāmi hareḥ suramune śrṛṇu || 11 ||
[Analyze grammar]

savastvamaṅgalaṃ viddhi tannirāsāttadutsavaḥ |
pañcottaradaśāṅgaṃ ca kathyate tānanukramāt || 12 ||
[Analyze grammar]

prathamaṃ cāṅkurāvāpaḥ patākārohaṇaṃ tataḥ |
śuddhasnānaṃ tṛtīyaṃ syāt spapanaṃ tu tataḥ param || 13 ||
[Analyze grammar]

aṅkurasyotsavaṃ paścāt homaḥ syādbhūṣaṇaṃ tataḥ |
aṣṭamaṃ tu baliṃ vidyāt navamaṃ tu mahotsavam || 14 ||
[Analyze grammar]

tīrthādhivāsanaṃ paścāt tīrthasnānamanantaram |
dvādaśaṃ snapanaṃ vidyāt puṣpayāgamanantaram || 15 ||
[Analyze grammar]

dakṣiṇāsaṃpradānaṃ ca dhvajasyāpyavarohaṇam |
pañcottaradaśāṅgo'yamutsavaḥ parikīrtitaḥ || 16 ||
[Analyze grammar]

sāyaṃprātaḥ kṛtenaiva homena ca samanvitam |
dakṣiṇa bhiśca saṃyuktaṃ vaiṣṇavānāṃ ca pūjanam || 17 ||
[Analyze grammar]

ācaṇḍālāntamannādyamutsavasyaiṣa saṃgrahaḥ |
tadbhūtapitṛyakṣābhiḥ brahmaśaivānyahāni ca || 18 ||
[Analyze grammar]

vaiṣṇavāni ca śeṣāṇi sāyaṃ prātarbaliṃ haret |
saptāhe yājñikairdravyairbaliṃ kuryādvicakṣaṇaḥ || 19 ||
[Analyze grammar]

pañcāhe brahmakādiḥ syāt triyahe vaiṣṇavādayaḥ |
balibhramaṇapūrvaṃ tu homaṃ kuryādvicakṣaṇaḥ || 20 ||
[Analyze grammar]

yātrā cotsavabimbasya dvikālaṃ paścimaṃ bhavet |
ekakālamatho vāpi kārayettantravittamaḥ || 21 ||
[Analyze grammar]

pūrvāhṇe vātha madhyāhne balidānaṃ samācaret |
balibhramaṇavelāyāṃ paribhramya śanaiḥ śanaiḥ || 22 ||
[Analyze grammar]

śaṅkha dikumbhaparyantamaṣṭamaṅgalakān kramāt |
brahmacārī gṛhastho vā vānaprastho'tha bhikṣukaḥ || 23 ||
[Analyze grammar]

dhārayecchirasā vidvān vaiṣṇavān maṅgalān pṛthak |
eṣa kramo mayā prokto balidravyamathocyate || 24 ||
[Analyze grammar]

sitāḥ sumanaso rajanīparāga |
lājādadhikamalaṃ sitacandanena |
B ahani sasaktu mune'tha bhūtasaṃjñe |
prathamadine balirāha tṛptikārī || 25 ||
[Analyze grammar]

tilakuṅkumodākṣatanīlapuṣpaṃ |
dvitīye payomiśritaṃ vāsare syāt |
balistṛptikārī pitṝṇāṃ tadīye |
mune kathyate tattṛtīye baliśca || 26 ||
[Analyze grammar]

raktaṃ puṣpaṃ sarpiṣāpūpalājāḥ |
śarādaṃ vā karambheṇa yuktam |
yakṣāṇāṃ tattṛptihetormunīndrai |
riṣṭaiḥ prājñairahnireṣā baleḥ syāt || 27 ||
[Analyze grammar]

ekodanīlotpalanārikela |
kṣīreṇa śāleratha piṣṭakaṃ ca |
kākodarāṇāṃ divase turīye |
saktūni cāhurbalimāryavaryāḥ || 28 ||
[Analyze grammar]

kamalamakṣatamutpalavāsitaṃ |
jalamatho kamalāsanavāsare |
balirayaṃ munibhiḥ parigīyate |
kanakasaṃnibhapuṣpacayaiḥ saha || 29 ||
[Analyze grammar]

pāṭalasurabhitapūtajalairvā |
vāsitakusumacayaiścarureṣā |
pūpagulayuta iti ṣaṣṭhadine syāt |
pāvanacoditaharidinapūjā || 30 ||
[Analyze grammar]

viṣṇorutsavasaptame dinavare tattṛptikārī baliḥ |
puṣpaṃ śyāmalamodanaṃ ca sagulaṃ sanmallikāgandhikam |
jātīvāsitamambupāyasamapi syādaṣṭame vāsare |
puṣpaṃ mecakamāha nārada mahāviṣṇordine syādbaliḥ || 31 ||
[Analyze grammar]

sadāviṣṇostṛptayai kṛsaramaśilairgandhanivahaiḥ |
sadīpairyuktaṃ śītaṃ jalamakhilavarṇaiśca kusumaiḥ |
baliḥ saktūpetaṃ navamadivase nāradamune |
yathāvat kāryo'yaṃ nṛpajanavivṛddhyai balividhiḥ || 32 ||
[Analyze grammar]

kumudādīnāṃ tu nāmāni teṣāṃ ca parivārakam |
pravakṣyāmi muniśreṣṭha samāsena yathākramam || 33 ||
[Analyze grammar]

kumudaḥ kumudākṣaśca puṇḍarīko'tha vāmanaḥ |
śaṅkukarṇaḥ sarvanetraḥ sumukhaḥ supratiṣṭhitaḥ || 34 ||
[Analyze grammar]

devāśca teṣāṃ ripavo'surāśca |
gandharvayakṣāḥ pitaro bhujaṅgāḥ |
yakṣāśca yāścāpi piśācajātiḥ |
ye ṣaṣṭhako devagaṇā grahākhyāḥ || 35 ||
[Analyze grammar]

baliṃ tu maṇḍale dadyādvedyādikramayogataḥ |
catuṣpatheṣu koṇeṣu tripathaikapatheṣu ca || 36 ||
[Analyze grammar]

devāgāre'tha valmīke kūpatīre'tha parvate |
taṭāke caityavṛkṣeṣu parvatasya samīpage || 37 ||
[Analyze grammar]

evamādiṣu deśeṣu toraṇāni ca kārayet |
saṃsthāpya paritaḥ samyak grāmādyaṣṭasu vāstuṣu || 38 ||
[Analyze grammar]

utthāpayitvā ketūnāṃ toraṇānte pṛthak pṛthak |
athavā'tra muniśreṣṭha ketūn grāmādivāstuṣu || 39 ||
[Analyze grammar]

aṣṭadikṣu yathāyogaṃ balipīṭhaṃ prakalpayet |
tāladvayapramāṇena vistārāyāmatādṛśam || 40 ||
[Analyze grammar]

mekhalādvayasaṃyuktaṃ pratyakaṃ caturaṅgulam |
tanmadhye karṇikāṃ kuryāt vṛttāṃ vā caturaśrakām || 41 ||
[Analyze grammar]

caturaṅgulamāyāmāṃ karṇikāṃ munisattama |
evaṃ pīṭhavidhiḥ prokto haripārṣadān śrṛṇu || 42 ||
[Analyze grammar]

nāradaḥ |
vada mamākhila devagurorguro |
pratidiśaṃ haripāriṣadān kramāt |
balibhujaḥ kumudādipurohitān |
harimahotsavakarmaṇi vāstuṣu || 43 ||
[Analyze grammar]

viṣvaksenaḥ |
ahaṃ khalvakhilāṇḍayoneraśeṣadhiṣaṇādhīśituraprameyasyānavaratasukhino hareḥ mahotsavādiṣu grāmādivāstuṣu aindrādidiksthitānāṃ kumudādīnāṃ varṇarūpavāhanāyudhaparivāramantrārcanādi yathāmati kathayiṣye |
kumudastu punaḥ śubhro mukundaḥ pārṣadaḥ kundavāsāḥ tryakṣaḥ śaṅkhacakradharaḥ kṛtāñjalipuṭo grāmābhimukho hastyārūḍho devagrahagaṇamadhye sthitaḥ |utkaṭaḥ prakaṭonmukho vimukho'śvagrīvo'śvavadano'śvajihvo hastivaktro kumudo hastipādaḥ keśavavāmananarakanaramardanamandadṛṣṭikaṇḍu kandukalocanapaṭahākṣaviśālākṣakṣāmakakṣamapāṇḍarapāṇḍupṛṣṭhadurdinasudinavāmadevamahādevamahāgnimadhusūdanakanakakālakabhāvanabhavanabhānumadbhānuvegabhāskarābhāskaraviśvasenavisenaviṣvaksenavisārivistāranistaravidaṇḍidaṇḍakāmadakāmukakāmabhṛtkāmanāśananāmabhiḥ pañcāśadbhiḥ pārṣadaiḥ saumyaiḥ nānāvidhākāraiḥ parivṛtamena saṃsmṛtya arghyapādyācamanagandhapuṣpadhūpadīpairabhyarcyānantaraṃ taddinavihitahavyaṃ nivedya baliṃ dadyāt añjaliṃ darśayitvā hareḥ mukhādivāsaṃ vidhāya taddevatātṛptyarthaṃ śaṅkhadundubhinṛttageyādi kārayet |
kumudākṣaṃ punaḥ āgneyyāṃ sthitaṃ nīlavāsasaṃ triṇetraṃ kākavaktraṃ caturbhujaṃ muṣṭiyuddhahastaṃ khaḍgamudgaradhāriṇaṃ mahiṣārūḍhaṃ grāmābhimukhamasuragrahagaṇamadhyasthaṃ āgneyanidhanāgnijihvahutāśanāgnirūpāgnikeśāgnivarṇāgnyagnivaktramahāvaktramahāsenamahodarakarālakākajihvakākavaktrāgnivaktramaṇḍumaṇḍūkavaktradevadevalakaśarvakaśapakaśaṅkuśaṅkuśravamārīcadroṇamārīcamahiṣamāhiṣakumbhanāsavināsakumbhakarṇavikarṇavidārivikramamaskarimaskarasūkarasūkarāsyaśaśaśaśamukhasiṃhasiṃhamukhanarasiṃhanarakāladhṛkkālasūtrasūtrasūtravinālinālakarṇaiḥ parivṛtaṃ amuṃ yathāpūrvamabhyarcya taddinabalidravyaṃ nivedyācamanaṃ datvā añjalimudrāṃ darśayitvā balibare mukhavāsāntaṃ vidhāya taddigdevatṛptyarthaṃ tūryāṇi ghāṣayet |
antakāśāsthitaṃ puṇḍarīkaṃ puṇḍarīkatviṣaṃ puṇḍarīkavadanaṃ trilocanaṃ caturbhujaṃ śaṅkhacakradharaṃ kṛtāñjalipuṭaṃ grāmābhimukhamaśvārūḍhaṃ pitṛgrahagaṇamadhyastha yamadharmadharadharmadharmarājadhanurdharavinayapraśrayaniśreyanirguṇālasakuṇapakrūrabāhukuñjaraprāṃśudamananiṣkopaniranukrośanirmamavivāhā vibhavahutāśāhyū rdhvarakṣaṇa saṃjñaikalapākalakaṅkakaṭakāvaṭaśaṅkhīcakrīgadīkhaḍgīśārṅgīśārṅgadharavāsudevabhadraketumatketukakṣamījvalanakiṃnarāśvatthasuptasujapanajapapaścimakaikṣikasvaṃjabāḍavakṣamībhiḥparivṛtaṃ pūrvavadabhyarcya taddinabaliṃ nivedyācamanaṃdatvāañjaliṃ darśayitvānantaraṃ balikautuke mukhavāsaṃ vidhāya taddigdevatātṛptyarthaṃ śaṅkhādi ghoṣayet |
nirṛtyāśāsthitaṃ vāmanaṃ dhūmravarṇaṃ dhūmravāsasaṃ triṇayanaṃ caturbhujaṃ śūlakhaḍgamudgaradharaṃ muṣṭiyuddhahastaṃ śakaṭārūḍhaṃ grāmābhimukhaṃ yātugrahāntaḥ sthitaṃ |
balambirṛtiprakṛtivikṛtisukṛtidāruṇadamakarakṣakalakṣakamādhavamāṃsakaniṣṭhurakharabhāṣaṇapralambakaprāṇanapraṇayavīrasenāṅgadavibhāṣavibhīṣaṇaraktākṣalohitākṣaraktajihvavijahvakavidyutkeśaviśālākṣavikṣaravīrahākṣaraprākṣarakāmarūpīvirūpīsarvagasarvavidgaurasaṃbhavaprabhavavāruṇavasuvimardamadana vaikartanavikartṛkapardīpṛthukandakīkandakanākīvaruṇāruṇaiḥ parivṛtaṃ pūrvavadabhyarcya taddinabalyācamanaṃ vidhāyāñjaliṃ nirvartyabalikautuke mukhavāsaṃ vidhāyā nantaraṃ tūryāṇi ghoṣayet |
varuṇadigālayaṃ śaṅkukarṇaṃ pītavarṇaṃ trivīkṣaṇaṃ pītavāsasaṃ caturbhujaṃ śaṅkhacakradharaṃ kṛtāñjalipuṭaṃ grāmābhimukhaṃ vyāghrārūḍhaṃ pitṛgrahagaṇamadhyasthaṃ varuṇavāruṇapāśīpāśadharagurukṣepaṇakṣobhaṇanāradasarvadaravisumananāmanahaṃsavaikuṇṭhaparamaparahunamatvasumatbhadrabhadravaprabhavamahākarṇavikarṇaśaśakaśalakapikavānaranarakakārṣṇīkarṇadharāṃśumatcakrṛbhṛtugravajrīvajranābhavinābhakakarapa kurabhadākṣiṇadakṣiṇa suhṛddurgandhapūtigandhatārkṣyagaruḍavirodharodhakarodhakaṅkaṇavṛkodaraiḥ parivṛtaṃ pūrvavadabhyarcya taddinabalyācamanaṃ datvā añjaliṃ kṛtvā balibere mukhavāsaṃ datvā śaṅkhādīn ghoṣayet |
atha punaraniladiṅnilayaṃ atitaptahāṭakanibhaṃ sarpanetraṃ triṇetraṃ caturbhujaṃ haridrāvāsasaṃ paraśupāśadharaṃ muṣṭisaṃnaddhahastaṃ grāmābhimukhaṃ mṛgādhirūḍhaṃ nāgābharaṇabhūṣitaṃ gandharvagrahagaṇāntaṃḥ sthitaṃ marunmārutagorurvyākhuvāyusutānilagalartavartakakaṃkamārgaṇaprāṅkaṇācalabalabalanidhivīravirodharodhakavidhisiddhavasuyavasaṃkaradhīrakamālīmālāvidhivastusamarthasamuhotsavakarkaṭakaṭakagandhagandhavahaparasiktavasiktarogīsevakasevanasavauṣadhabheṣajarogīgabhavakāraṇakaraṇakartṛgaravīrakhala balavākuvāhasucārubhiḥ parivṛtaṃ yathoktamabhyarcyācamanaṃ datvā añjaliṃ darśayitvā balibimbānnavāsaḥ nirvartya digdevatātṛptyarthaṃ śaṅkhādīn ghāṣayet |
anantaramamṛtakarāśāsthitaṃ śyāmacchāyaṃ śyāmāmbaradharaṃ triṇetraṃ caturbhujaṃ jalajacakradharaṃ kṛtāñjalipuṭaṃ grāmābhimukhaṃ yakṣagrahagaṇamadhyasthaṃ sumukhaṃ meṣārūḍhaṃ somasomakalasoma sāmavitsāmanāyakasudhāsudhātādhātāsurāṣṭrakāṣṭhakakalikāladhṛkkālacakrakālakūṭaviṣabalāmṛtāmṛtanāthakeyūrīkevalībalīviṣṇukṛṣṇapiśaṅgāṅgī rekhālekhālekhapikaśukalūbakaśukaśyenaśyenamukhamārjāramarubhṛdvālagulmakaṇavakakaṇaśeṣaviśeṣoccheda kardamapūtivigrahasāmbasaṃvatsaravegīvegadharamarudbhiḥ caturai rākṣasasahasragairnāyakaiḥ parivṛtaṃ sāgaṇadhyānaṃ yathāpūrvamabhyarcya tadadvārabalidravyaṃ parivṛtaṃ sagaṇadhyānaṃ yathāpūrvamabhyarcya tadadvārabalidravyaṃ nivedyañjiliṃ darśayitvābalipratimāmukhavāsaṃ vidhāyā śādevatātṛptyarthaṃ śaṅkhādīn ghoṣayet |
atha punarīśānaśāpratiṣṭhitaṃ supratiṣṭhitaṃ siṃhārūḍhaṃ rajatavarṇaṃ rajatavāsasaṃ triṇetraṃ caturbhujaṃ khaḍgamudgadadharaṃ muṣṭiyuddhahastaṃ grāmābhimukhaṃ piśācagrahagaṇamadhyasthaṃ īśāneśvaravyāpīvyasanavinaśabudhadharabakaviśavādaśakuniśakaṭaghaṭavṛkṣakakṣakṣamīkṣāntimātṛromakapiñjalabrahmaṇyabrahmavidbrahmībrahmātmabrahmasādhanavedīvedavidudbandhaśaṅkaraśaṅkaradhīmadvisṛṣṭiriṣṭātmaduṣṭātmaduṣṭakarmakṛtvinetṛvigovindagopatigoptṛmaheśvaraiḥ parivṛtaṃ yathaṃ ktamabhyarcyācamanaṃ datvā taddinabaliṃ datvāñjaliṃ darśayitvā balibimbānanavāsaṃ nirvartya digdevatātṛptyarthaṃ śaṅkhādīn ghoṣayet |
anantasthitaṃ pṛśnigarbhaṃ siddhagrahagaṇānvitaṃ taptajāmbūnadasaṃkāśaṃ caturvaktraṃ caturbhujaṃ akṣasūtrakamaṇḍaludharaṃ puṣpāñjalidharaṃ haṃsādhirūḍhaṃ paścimābhimukhaṃ kamalodbhavaṃ kamalāsanaṃ siddhadhātṛvidhātṛdhātṛprajāpatilokeśalokakṛtkartṛsraṣṭrubrahmātmabhasutāpatularītivardhanāvyaktaguṇavadgauṇaguṇabhugudgīthapraṇavahiraṇyagarbhaviriñcapuṣkarabhāsanabhāsavikarṇavijayarathantaracchandoyajuṛgatharvamarīcyaṅgirapulahakratuvasiṣṭhapracetaśalabhabhīṣmahemantaśiśirakusumākarakalahavirāhi amarṣaroṣaṇaśoṣaṇagatiharṣaṇavardhanaiḥ pṛśnigarbhavaśānugaiḥ bhīmarūpamahākāyairasaṃkhyaparivārakaiḥ vyāghravaktrairmeṣavavatraiḥ śaśamukheḥ svastivaktraiḥ vyālavaktraiḥ varāhavaktraiḥ kukkuṭavaktraiḥ balākavaktraiḥ haṃsavaktraiḥ mayūravaktraiḥ svastikāsyaiḥ cakravākānanaiḥ kapotāsyairekanetraiḥ dvinetraiḥ triṇetraiḥ ekapādaiḥ dvipādaiḥ bahupādaiḥ ekavaktraiḥ bahuvaktraiḥ asaṃkhyaiḥ parivṛtaṃ viṣṇupārṣadeśvaragaṇamadhyasthaṃ |
dhyātvārghyādibhirabhyarcya balidravyaṃ pradāyācamanāñjaliṃ darśayitvā bimbābhimukhaṃ kṛtvā puṣpāñjaliḥ sādhako namaskṛtya samastamaṅgalavādyādi mukhavāsaṃ vidhāya taddevatātṛptyai śaṅkhādīn ghoṣayet |
nāradaḥ |
utsave'rghyapradānādi caṇḍādīnāṃ guro'sti kim |
bhedaḥ sāmānyato vāpi mantraṃ kiṃ vā vidhiḥ prabho || 44 ||
[Analyze grammar]

viṣvaksenaḥ |
caṇḍādidevatādhyānaṃ kṛtvā devamukhe tataḥ |
dakṣiṇe'rghyaṃ tathācāmaṃ haste pāde ca pādyakam || 45 ||
[Analyze grammar]

lalāṭe gandhamādadyāt puṣpaṃ śirasi dhārayet |
nāsādakṣiṇapārśve tu dhūpaṃ dīpaṃ tato dṛśi || 46 ||
[Analyze grammar]

balidravyaṃ ca pānīyaṃ punarācamanaṃ tathā |
dakṣiṇe doṣṇi dadyāttu tatpramāṇamatho śṛṇu || 47 ||
[Analyze grammar]

pādyārghyācamanīyaṃ tu parimāṇamathecyate |
gandhaṃ ṣaḍbindumātraṃ tu puṣpaṃ muṣṭiprapūritam || 48 ||
[Analyze grammar]

dhūpaṃ surabhiṇā vyāptaṃ śāntajvālocchritotthitam |
bahurekhamaratyagraṃ daśamātraṃ pradāpeyat || 49 ||
[Analyze grammar]

dīpaṃ saptāṅgulotthānaṃ ghṛtakarpūradīpitam |
dhūpavaddīpayeddevamupacāranivartakam || 50 ||
[Analyze grammar]

trimātrakaṃ tu mudrāyā darśanaṃ dakṣiṇe dṛśi |
itthaṃ nirvartya vārāṇāṃ rājarāṣṭravivṛddhikṛt || 51 ||
[Analyze grammar]

anyathā parivārāṇāṃ arcotsavavidhau bhavet |
rājarāṣṭravināśāya durbhikṣānarthado bhavet || 52 ||
[Analyze grammar]

tataścaṇḍādimantrāṇāṃ lakṣaṇaṃ kathyate'dhunā |
praṇavādinamo'ntaṃ ca nāmamantramiti smṛtam || 53 ||
[Analyze grammar]

pīṭhe pīṭhe baliṃ kṣiptvā grāmamadhye samāpayet |
bhūtakṛdbhyo namaḥ sarvabhūtebhyaśca namo'stviti || 54 ||
[Analyze grammar]

namo'stu sarvabhūtebhya iti mantramudīrayet |
tasmin vedyādiparyantaṃ deśe mantramiti smṛtam || 55 ||
[Analyze grammar]

anugacchanti ye tvatra kautukaṃ kautukānvitāḥ |
pade pade kratuphalaṃ labhante nātra saṃśayaḥ || 56 ||
[Analyze grammar]

śuddhavāsāḥ śucirbhūtvā kṛtadantānudhāvanaḥ |
haviṣyabhug yatātmā ca ācāryo balimācaret || 57 ||
[Analyze grammar]

rātrau balipradānānte snānaṃ sadyaḥ samācaret |
pratiṣṭhotsavahomeṣu snapanādau viśeṣataḥ || 58 ||
[Analyze grammar]

ārabhya tantrānuktaṃ ca nirīkṣyānyāṃstu kārayet |
anyathā kevalaṃ tantramekaṃ vīkṣya prayojayet || 59 ||
[Analyze grammar]

tatsaṃkṣepaṃ na vismṛtya mohāt sarvavināśakṛt |
tīrthapūrvadine rātrāvadhivāsanamācaret || 60 ||
[Analyze grammar]

yāgamaṇḍapamadhye vā devasya purato'thavā |
vediṃ kṛtvātha śālībhiraṣṭadroṇasamanvitam || 61 ||
[Analyze grammar]

tadardhaṃ taṇḍulaṃ nyasya tanmadhye'mbujamālikhet |
kuśān saṃstīrya tanmadhye vastrāṇi parito nyaset || 62 ||
[Analyze grammar]

gandhapuṣpaiḥ samāstīrya prokṣayenmūlavidyayā |
aṣṭadigdīpasaṃyuktaṃ karpūrāgarudhūpitam || 63 ||
[Analyze grammar]

dhūpayitvā tato vediṃ tanmadhye devamānayet |
arghyapādyādinābhyarcya havirasmai tu dāpayet || 64 ||
[Analyze grammar]

devasya pūrvapārśve tu pūrṇakumbhaṃ nidhāya tu |
veṣṭitaṃ sūkṣmavastraiśca hemaratnasamanvitam || 65 ||
[Analyze grammar]

tasminnāvāhayet tīrthān saritaśca sarāṃsi ca |
pūjayitvaiva gandhādyaistato devaṃ samarcayet || 66 ||
[Analyze grammar]

prārthayettīrthayātrārthaṃ praṇipatyaiva deśikaḥ |
devadeva jagannātha namaste lokabhāvana || 67 ||
[Analyze grammar]

tīrthayātrāṃ kuruṣva tvaṃ prasīda puruṣottama |
prārthacitvaiva deveśaṃ prokṣayet kumbhavāriṇā || 68 ||
[Analyze grammar]

pañcamantraiśca sūktena pauruṣeṇa ca mantravit |
tathā nārāyaṇaṃ sūktaṃ sṛṣṭya dipratipādakam || 69 ||
[Analyze grammar]

atharvaṇamidaṃ sūktaṃ sarvakāmapradaṃ śubham |
ātmānaṃ ca tathācāryo vaiṣṇavāṃścaiva sāttvatān || 70 ||
[Analyze grammar]

gaṅgasnānaphalaṃ sarvaṃ labhante prokṣayettadā |
punarācamanaṃ datvā gandhapuṣpādinārcayet || 71 ||
[Analyze grammar]

havirnivedanaṃ kuryādapūpāṃśca phalāni ca |
pānīyācamanaṃ datvā mukhavāsaṃ tathaiva ca || 72 ||
[Analyze grammar]

niveditaṃ tu tatsarvaṃ ācāryāya nivedayet |
ācāryasya manaḥ prītiratisaṃpattikāriṇī || 73 ||
[Analyze grammar]

ācāryasyānurūpeṇa sāttvatebhyo nivedayet |
kiñcinmātraṃ gṛhītvā tu sadasyānāṃ tu dāpayet || 74 ||
[Analyze grammar]

puṇyāhaṃ vācayitvaiva kautukaṃ bandhayettataḥ |
darśayeddevadevasya maṅgalāni yathākramam || 75 ||
[Analyze grammar]

chatraṃ cāmaramādarśaṃ sumuharte nivedayet |
śāyayecchayane divye devaṃ mūlena vidyayā || 76 ||
[Analyze grammar]

ātmānaṃ kautukaṃ baddhvā rātriśeṣaṃ samāpayet |
atha tīrthe'hani prāpte nityakarma samāpya ca || 77 ||
[Analyze grammar]

maṇḍape madhyame bhāge someśāne tu lepayet |
tanmadhye śālinā vediṃ kuryānmadhye'bjamuttamam || 78 ||
[Analyze grammar]

ulūkhalāna laṃkṛtya niśācūrṇai stu pūrayet |
pūrvoktena vidhānena ghātayettattridhā punaḥ || 79 ||
[Analyze grammar]

tasya paścimabhāge tu śālimadhye mahāmune |
tīrthārthaṃ sthāpayeccūrṇān gandhādīn kramayogataḥ || 80 ||
[Analyze grammar]

gandhacūrṇaṃ tathā piṣṭaṃ cūrṇaṃ rajanimeva ca |
śālimadhye tu saṃsthāpya prāgādīśāvasānakam || 81 ||
[Analyze grammar]

navavastraistu saṃveṣṭya kalaśān lūkhalān kramāt |
paścādrajanicūrṇaṃ tu pūrayet kalaśe mune || 82 ||
[Analyze grammar]

arghyapādyādinābhyarcya taṃ devaṃ mūlavidyayā |
snāpayeddevadevasya mūrdhni paścāt samāhitaḥ || 83 ||
[Analyze grammar]

gandhādicūrṇān saṃgṛhya tīrthadeśe samācaret |
cūrṇotsavaṃ tataḥ kuryāt curṇasnānasamanvitam || 84 ||
[Analyze grammar]

grāmaṃ pradakṣiṇaṃ kṛtvā tīrthadeśaṃ samānayet |
puṇyāhājyāropaṇaṃ snānavastraṃ |
pādyārghyaṃ vai dantakāṣṭhaṃ ca toyam || 85 ||
[Analyze grammar]

datvādarśaṃ tailamudvartanaṃ ca |
dhātrīsnānaṃ snānapūrvopacāram |
snānakramaṃ pravakṣyāmi nitye naimittike'pi ca || 86 ||
[Analyze grammar]

kāmye tu vā prakurvīta devadevasya śāṅrgiṇaḥ |
devasya pūrvabhāge tu maṇḍalaṃ pañcahastakam || 87 ||
[Analyze grammar]

kṛtvā tanmadhyame nyasya śālidroṇadvayaṃ mune |
vistīrya vedimadhye tu tadardhaṃ taṇḍulaṃ tathā || 88 ||
[Analyze grammar]

tatra madhye nyasedvidvān kalaśān dvādaśa kramāt |
madhyame tu ghṛtaṃ nyasya tatra pūrve dadhi nyaset || 89 ||
[Analyze grammar]

dakṣiṇe vinyaset kṣīraṃ madhu vāruṇagocare |
some coṣṇodakaṃ nyasya sādhakaḥ paramārthavit || 90 ||
[Analyze grammar]

āgneyyāṃ gandhatoyaṃ tu nairṛte puṣpatoyakam |
vāyavye maṅgalodaṃ tu īśāne śuddhavāribhiḥ || 91 ||
[Analyze grammar]

hastamutsṛjya navakādaindre vā cottare'thavā |
sthāpayet kramayogena cūrṇāni kramayogataḥ || 92 ||
[Analyze grammar]

parameṣṭyādibhirmantraiḥ snāpayet puruṣottamam |
tataśca vimṛjeccūrṇairmūlenāṅgādi daivake || 93 ||
[Analyze grammar]

punaśca kuśakūrcena mārjayedbimbamuttamam |
evaṃ vai kalaśān nyasya kūrcadravyāt nyasedbudhaḥ || 94 ||
[Analyze grammar]

cakrikāṃ sthāpayettasmin gandhapuṣpaṃ vinikṣipet |
navavastraistu saṃchādya gandhapuṣpādinārcayet || 95 ||
[Analyze grammar]

tatastu paritaḥ kuryādrakṣārthaṃ kumudādikān |
kumudaṃ pūrvadigbhāge puṇḍarīkaṃ tu dakṣiṇe || 96 ||
[Analyze grammar]

śaṅkukarṇaṃ pratīcyāṃ tu sumukhaṃ cottare nyaset |
āgneye kumudākṣaṃ tu nairṛte vāmanaṃ nyaset || 97 ||
[Analyze grammar]

sarpanetraṃ tu vāyavyāmīśāne supratiṣṭhatam |
evaṃ tu kumudādīṃstu kalaśeṣu nyasedbudhaḥ || 98 ||
[Analyze grammar]

tulasīsahadevī ca bilvamaudumbaraṃ tathā |
aśvatthaṃ plakṣavakulaṃ sadābhadrā prakīrtitāḥ || 99 ||
[Analyze grammar]

eteṣāṃ pallavān gṛhya kalaśeṣu nyaset kramāt |
puṣpādibhiḥ samabhyarcya dhūpadīpāntameva ca || 100 ||
[Analyze grammar]

evaṃ vai kalaśān nyasya dravyadevān bravīmi te |
śālinīvāramāṣāṃśca candanośīrameva ca || 101 ||
[Analyze grammar]

pañcacūrṇamiti khyātaṃ parāgāṇāmanuttamam |
candanaṃ kuṅkumośīraṃ campakotpalavāsitam || 102 ||
[Analyze grammar]

gandhatoyamiti khyātaṃ gaṅgāvārisamaprabham |
utpalaṃ mallikājātipāṭalaṃ padmameva ca || 103 ||
[Analyze grammar]

pañca puṣpodakamidaṃ pañcopaniṣadaṃ nyaset |
indravalyaṅkurāśvatthadalaikaṃ padmameva ca || 104 ||
[Analyze grammar]

etattu kathitaṃ pūrvaṃ maṅgalaṃ maṅgalodakam |
śuddhatoyaṃ samādāya mantreṇa parameṣṭhinā || 105 ||
[Analyze grammar]

kuśāgreṇa mathitvā tu deveśamabhiṣecayet |
kuṅkumośīrakuṣṭhaṃ ca rajanīcandanaṃ tathā || 106 ||
[Analyze grammar]

etattīrthamayaṃ puṇyaṃ tīrthacūrṇamiti smṛtam |
rajanīṣvekavarjyaṃ tu droṇaṃ vāpyardhameva vā || 107 ||
[Analyze grammar]

āḍhakaṃ vā tadardhaṃ vā cūrṇaṃ kuryāttu mantravit |
cūrṇānāmapyalābhe tu rajanīcūrṇamuttamam || 108 ||
[Analyze grammar]

śālibhirvātha sarveṣāṃ snāpayenmūlavidyayā |
ghṛtādisnehadravyāṇāmāḍhakaṃ vārdhameva vā || 109 ||
[Analyze grammar]

sarveṣāmapyalābhe tu pūrayedgandhavāriṇā |
tenaiva snāpayeddevaṃ yathāvittānusārataḥ || 110 ||
[Analyze grammar]

yatproktaṃ cotsave puṣpaṃ tasyā evaṃ tu mantravit |
tattaddoṣaṃ smaret kṣipya tulasī cotpalākṣatam || 111 ||
[Analyze grammar]

evaṃ dravyaṃ tu saṃproktaṃ daivataṃ kathayāmi te |
dāmodarāvasānāśca keśavādyāśca mūrtayaḥ || 112 ||
[Analyze grammar]

ghṛtādikalaśānāṃ tu devatāḥ parikīrtitāḥ |
rakṣārthaṃ kalaśānāṃ tu kumudādīni daivatam || 113 ||
[Analyze grammar]

uddhāraṇakramaṃ yena tatproktaṃ daivataṃ kramāt |
evaṃ saṃsthāpya vidhivat paścācchuddhiṃ samācaret || 114 ||
[Analyze grammar]

puṇyāhaṃ vācayitvā tu prokṣayet kuśavāriṇā |
evaṃ saṃprokṣya vidhivat tataḥ snapanamācaret || 115 ||
[Analyze grammar]

ghṛtena dadhnā payasā madhunoṣṇākadakena ca |
snāpayet pañcacūrṇaiśca saṃprapūjya prabhuṃ mune || 116 ||
[Analyze grammar]

aṣṭākṣareṇa gandhāmbhaḥ puṣpāmbho dvādaśākṣaraiḥ |
maṅgalaṃ viṣṇugāyatryā śuddhāmbhaḥ praṇavena tu || 117 ||
[Analyze grammar]

tīrthacūrṇaṃ tataḥ snāpya mūlamantreṇa sādhakaḥ |
snapanānte tu saṃsthāpya rajanīcūrṇamuttamam || 118 ||
[Analyze grammar]

ājyādiniśi cūrṇāntaṃ evaṃ saṃsnāpayet kramāt |
gandhapuṣpādinābhyarcya dīpāntaṃ ca mahāmune || 119 ||
[Analyze grammar]

snapanānte tu mantrajñaḥ kumudādīṃśca rakṣakān |
devasya śirasi bhrāmya bhaktānāṃ tu pradāpayet || 120 ||
[Analyze grammar]

evaṃ tu snapanaṃ kṛtvā nadīsnānaṃ tu kārayet |
tīre devaṃ samānīya kuśakūrcena mārjayet || 121 ||
[Analyze grammar]

pādyādidīpaparyantaṃ arcayet kautukaṃ tataḥ |
avagāhya ca tattīrthaṃ tīrthānāvāhya sarvataḥ || 122 ||
[Analyze grammar]

kṛtvāghamarṣaṇaṃ tatra pañcamantraiḥ samāhitaḥ |
jalakeliṃ tataḥ kṛtvā tīramāsādya deśikaḥ || 123 ||
[Analyze grammar]

tatra tīrthajale snātaḥ sarvapāpaiḥ pramucyate |
alaṃkṛtya tu vastrādyairgandhapuṣpādinārcayet || 124 ||
[Analyze grammar]

havirmahāhavirvāpi datvā nṛttādi kārayet |
devasya pūrvadigdeśe baliṃ dadyāt samāhitaḥ || 125 ||
[Analyze grammar]

namo'stu sarvadevebhya evamuccārya mantrataḥ |
pālikādyairalaṃkṛtya yānamāropayeddharim || 126 ||
[Analyze grammar]

punaḥ pradakṣiṇaṃ kuryāt grāmaṃ vā nagaraṃ tu vā |
ālayaṃ vāpyabhāve tu yathāvittānusārataḥ || 127 ||
[Analyze grammar]

svastivācanasaṃyuktaṃ śaṅkhabherīravākulam |
pradīpaśatasaṃyuktaṃ nṛttagītādisaṃyutam || 128 ||
[Analyze grammar]

puṣpavṛṣṭisamāyuktamakṣatā lājasaṃyutam |
sāmagītasamāyuktaṃ jayaśabdasamanvitam || 129 ||
[Analyze grammar]

pradakṣiṇaṃ parikramya nadrutaṃ navilambitam |
yāgabhūmiṃ samāsādya pūjayitvā yathākramam || 130 ||
[Analyze grammar]

snapanaṃ vidhivat kṛtvā puṣpayāgaṃ samārabhet |
kṛtvā padmaṃ cakrakaṃ maṇḍalaṃ vā |
tatra sthāne vāsudevādikāṃ śca || 131 ||
[Analyze grammar]

śaṅkhādyā vai bāhyato lokapālāḥ |
viṣvakseno vainateyaśca bāhye |
bhūteśā vai bāhyataḥ pūjanīyāḥ |
gaulyannaṃ vai bhakṣyamagneśca kāryam || 132 ||
[Analyze grammar]

puṇyāhārghyaṃ puṣpamekaṃ baliṃ ca |
pūjāpujye mūlabimbe sthitaṃ vai |
cakralakṣaṇamārge tu śeṣamasminniyojayet || 133 ||
[Analyze grammar]

dhvajāvarohaṇaṃ kuryāt udvāsyaiva tu devatāḥ |
datvā mahābaliṃ tābhyo mudgānnāpūpalājakaiḥ || 134 ||
[Analyze grammar]

saktubhirgrāmabāhye ca madhye caiva kṣamāpya ca |
dhvajādvisarjayeddevaṃ vainateyaṃ svamantrataḥ || 135 ||
[Analyze grammar]

ekarātridvirātre vā trirātre tu mahāmune |
dhvajāvarohaṇaṃ kuryāt adhikaṃ tu na kārayet || 136 ||
[Analyze grammar]

adhikaṃ yadi cettatra snapanaṃ kārayet kramāt |
utsavapratimāyāṃ tu snapanaṃ tvadhamottamam || 137 ||
[Analyze grammar]

pañcaviṃśatibhirvāpi kalaśairdvādaśaistu vā |
yathāvittānusāreṇa snapanaṃ kārayeddharim || 138 ||
[Analyze grammar]

dhvajāvarohaṇaṃ paścāt kārayenmantravittamaḥ |
karṣaṇādiṣu pūjāyāṃ pratiṣṭhārohaṇādiṣu || 139 ||
[Analyze grammar]

dhvājārohaṇavelāyāṃ dhvajasyāpyavarohaṇe |
utsave balidāne tu śaṅkhādyaiścaiva ghoṣayet || 140 ||
[Analyze grammar]

śaṅkhatūryādinirghoṣaṃ haritṛptikaraṃ mune |
rakṣovidrāvaṇaṃ caiva rājaśāntikaraṃ tathā || 141 ||
[Analyze grammar]

rāṣṭravṛddhikaraṃ samyak yajamānasukhāvaham |
snapanasthāpanādīnāṃ yā mudrā yasya kathyate || 142 ||
[Analyze grammar]

tāṃ tathāśaknuvan kartuṃ mūlamantraṃ nyaset kare |
tena kurvan kriyāḥ sarvāḥ kareṇa munipuṅgava || 143 ||
[Analyze grammar]

tṛtīyaṃ samanudhyānaṃ te cānte'ñjalikārakāḥ |
tṛptiṃ kurvanti devasya jalasthānajaleśvarān || 144 ||
[Analyze grammar]

tṛpta yedātmanastṛptimiti guhyopadeśakaḥ |
devotsavādikriyayā nṛpasya |
balāyurārogyajayaśriyaśca || 145 ||
[Analyze grammar]

rāṣṭrasya vṛddhirdhanadhānyayugvai |
prayojayitrādi phalaṃ sukhādi |
utsavāṅgamatho vakṣye yāgamaṇḍapamuttamam || 146 ||
[Analyze grammar]

dakṣiṇe gopurasyaiva āneyyāṃ diśi vai tathā |
yāmyāyāmuttare vātha kārayedyāgamaṇḍapam || 147 ||
[Analyze grammar]

tatpūrvabhāge kartavyaṃ kuṇḍaṃ lakṣaṇasaṃyutam |
kuṇḍapārśve muniśreṣṭha vediṃ kuryādyathāvidhi || 148 ||
[Analyze grammar]

caturhastapramāṇena kārayedvedimuttamām |
vistārāyāmatulyā syādyāgavedirmahāmune || 149 ||
[Analyze grammar]

trihastaṃ vā dvihastaṃ vā kārayedvedimuttamām |
ratnimātrasamutsedhāmathavā tālamātrakām || 150 ||
[Analyze grammar]

darpaṇodarasaṃkāśāṃ yāgavedimanuttamām |
evaṃ kṛtvā vidhānena vediṃ bhuktiśubhapradām || 151 ||
[Analyze grammar]

tatropari likhet padmamaṣṭapatradalākṛti |
gomayena samālipya dvādaśākṣaravidyayā || 152 ||
[Analyze grammar]

prokṣayettena mantreṇa kuśapūtena vāriṇā |
pālikā cāṅkuropetamaṣṭamaṅgalasaṃyutam || 153 ||
[Analyze grammar]

pūrvādikramayogena śaṅkhādīn maṅgalān nyaset |
uttamādikramaṃ proktaṃ vedikālakṣaṇaṃ mune || 154 ||
[Analyze grammar]

puṇyāhaṃ vācayitvā tu prokṣayitvā kuśāmbhasā |
svastisūktaṃ tatoccārya brāhmaṇaiḥ saha mantravit || 155 ||
[Analyze grammar]

tatra madhye muniśreṣṭha śālinā vedimācaret |
pañcabhārapramāṇaṃ vā tasyārdhaṃ vārdhameva vā || 156 ||
[Analyze grammar]

vistīrya vedimadhye tu raktaśālyantameva vā |
pūrvavadvilikhedraktapadmamaṣṭadalairyutam || 157 ||
[Analyze grammar]

tatra madhye tu saṃsthāpya navakumbhān yathākramam |
sūtratrayasamopetān gālitodakapūritān || 158 ||
[Analyze grammar]

vastrayugmairalaṃkṛtya gandhapuṣpasamanvitān |
pañcaratnasamopetān kūrcatrayasamanvitān || 159 ||
[Analyze grammar]

aśvatthapallavairyuktāṃścakrikābhiḥ pidhāya tu |
evaṃ lakṣaṇasaṃyuktakumbheṣvāvāhayet kramāt || 160 ||
[Analyze grammar]

mahāberānnayecchaktiṃ madhyakumbhe mahāmune |
pūrvādi caṣṭakumbheṣu vāsudevādikān yajet || 161 ||
[Analyze grammar]

arghyapādyādinābhyarcya havīṃṣi mukhavāsakam |
dāpeyat kumbhamadhyasthadevāya munisattama || 162 ||
[Analyze grammar]

pūrvādi cāṣṭakumbheṣu taccheṣeṇa baliṃ kṣipet |
vāsudevādikān jñātvā svanāmnaiva pṛthak pṛthak || 163 ||
[Analyze grammar]

tatastu kumudādīnāṃ kumbhasya parito'rcayet |
ghaṇṭāśabdasamopetaṃ kukkuṭāṇḍapramāṇataḥ || 164 ||
[Analyze grammar]

svastivācanasaṃyuktaṃ dhūpadīpasamanvitam |
svanamnā balidānaṃ tu sādhayet sādhakottamaḥ || 165 ||
[Analyze grammar]

nārikelaphalaṃ dadyāt sandhyayorevamarcayet |
tatpūjānte tu mantrajño homakarma samārabhet || 166 ||
[Analyze grammar]

aṣṭottaraśataṃ vāpi tadardhaṃ vārdhameva vā |
samidāditilāntaṃ tu juhuyāt sādhakottamaḥ || 167 ||
[Analyze grammar]

homānte balidānaṃ tu kārayedgrāmavāstuṣu |
tatastīrthasya divase pūrvāhṇe homapūjanam || 168 ||
[Analyze grammar]

kārayet pūrvavat samyak sādhakaḥ paramārthavit |
homānte cānayet kumbhāttaccakṣurmūlaberake || 169 ||
[Analyze grammar]

tatastu vāsudevādīn nayet pūrvavadāvṛte |
vatsare vatsare brahman kartavyaṃ paramaṃ śubham || 170 ||
[Analyze grammar]

nityapūjāvihīnasya prāyaścittaṃ mahotsavam |
evaṃ saṃpūjayeddevaṃ cotsave yāgamaṇḍape || 171 ||
[Analyze grammar]

tīrthasya divasaṃ yāvattāvat saṃpūjayet kramāt |
yāgamaṇḍapapūjāyāmaṅkurārpaṇapūjane || 172 ||
[Analyze grammar]

baliśeṣaṃ homaśeṣaṃ pātraśeṣaṃ tathaiva ca |
asminniveditaṃ sarvamācāryāya pradāpayet || 173 ||
[Analyze grammar]

anyathā niṣphalaṃ yāti yajamānasya rogakṛt |
tasmāt sarvaprayatnena kārayecchāstracoditam || 174 ||
[Analyze grammar]

yaḥ kārayettu matimān tatphalaṃ samavāpnuyāt |
yāgamaṇḍapapūjāṃ tu vinā cedutsavaṃ kuru || 175 ||
[Analyze grammar]

kevalaṃ homamātreṇa cāpyalaṃ tu mahotsavam |
dhanyaṃ yaśasyamāyuṣyaṃ sarvapāpanikṛntanam || 176 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Visvaksena-samhita Chapter 27

Cover of edition (2002)

The Pancaratra Agamas (an Introduction)
by Swami Harshananda (2002)

[Publisher: Ramakrishna Math, Bangalore]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: