Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

| adhyāya || 103 ||
[Analyze grammar]

śrīmārkaṇḍeya uvāca |
tato gacchenmahīpāla eraṇḍīsaṅgamaṃ param |
yacchrutaṃ vai mayā rājañchivasya vadataḥ purā || 1 ||
[Analyze grammar]

etadeva purā praśnaṃ gauryā pṛṣṭastu śaṅkaraḥ |
provāca nṛpaśārdūla guhyādguhyataraṃ śubham || 2 ||
[Analyze grammar]

īśvara uvāca |
śṛṇu devi paraṃ guhyaṃ nākhyātaṃ kasyacinmayā |
revāyāścottare kūle tīrthaṃ paramaśobhanam |
bhrūṇahatyāharaṃ devi kāmadaṃ putravardhanam || 3 ||
[Analyze grammar]

pārvatyuvāca |
kathayasva mahādeva tīrthaṃ paramaśobhanam |
bhrūṇahatyāharaṃ kasmātkāmadaṃ svargadarśanam || 4 ||
[Analyze grammar]

īśvara uvāca |
atrirnāma mahādevi mānaso brahmaṇaḥ sutaḥ |
agnihotrarato nityaṃ devatātithipūjakaḥ || 5 ||
[Analyze grammar]

somasaṃsthāśca saptaiva kṛtā vipreṇa pārvati |
anasūyeti vikhyātā bhāryā tasya guṇānvitā || 6 ||
[Analyze grammar]

pativratā patiprāṇā patyuḥ kāryahite ratā |
evaṃ yāti tataḥ kāle na putrā na ca putrikā || 7 ||
[Analyze grammar]

aparāhṇe mahādevi sukhāsīnau tu sundari |
vadantau sukhaduḥkhāni pūrvavṛttāni yāni ca || 8 ||
[Analyze grammar]

atriruvāca |
saumye śubhe priye kānte cārusarvāṅgasundari |
vidyāvinayasampanne padmapatranibhekṣaṇe || 9 ||
[Analyze grammar]

pūrṇacandranibhākāre pṛthuśroṇibharālase |
na tvayā sadṛśī nārī trailokye sacarācare || 10 ||
[Analyze grammar]

ratiputraphalā nārī paṭhyate vedavādibhiḥ |
putrahīnasya yatsaukhyaṃ tatsaukhyaṃ mama sundari || 11 ||
[Analyze grammar]

yathāhaṃ na tathā putraḥ samarthaḥ sarvakarmasu |
punnāmanarakādbhadre jātamātreṇa sundari || 12 ||
[Analyze grammar]

patantaṃ rakṣayeddevi mahāpātakinaṃ yadi |
mahāghore gatā vāpi duṣṭakarmapitāmahāḥ || 13 ||
[Analyze grammar]

taddharanti suputrāśca vaitaraṇyāṃ gatānapi |
putreṇa lokāñjayati pautreṇa paramā gatiḥ || 14 ||
[Analyze grammar]

atha putrasya pautreṇa pragacchedbrahma śāśvatam |
nāsti putrasamo bandhuriha loke paratra ca || 15 ||
[Analyze grammar]

ahaśca madhyarātre ca cintayānasya sarvadā |
śuṣyanti mama gātrāṇi grīṣme nadyudakaṃ yathā || 16 ||
[Analyze grammar]

anasūyovāca |
yattvayā śocitaṃ vipra tatsarvaṃ śocayāmyaham |
tavodvegakaraṃ yacca tanme dahati cetasi || 17 ||
[Analyze grammar]

yena putrā bhaviṣyanti āyuṣmanto guṇānvitāḥ |
tatkāryaṃ ca samīkṣasva yena tuṣyetprajāpatiḥ || 18 ||
[Analyze grammar]

atriruvāca |
tapastaptaṃ mayā bhadre jātamātreṇa duṣkaram |
vratopavāsaniyamaiḥ śākāhāreṇa sundari || 19 ||
[Analyze grammar]

kṣīṇadehastu tiṣṭhāmi hyaśakto'haṃ mahāvrate |
tena śocāmi cātmānaṃ rahasyaṃ kathitaṃ mayā || 20 ||
[Analyze grammar]

anasūyovāca |
bhartuḥ pativratā nārī ratiputravivardhinī |
trivargasādhanā sā ca ślāghyā ca viduṣāṃ jane || 21 ||
[Analyze grammar]

japastapastīrthayātrā mṛḍejyāmantrasādhanam |
devatārādhanaṃ caiva strīśūdrapatanāni ṣaṭ || 22 ||
[Analyze grammar]

īdṛśaṃ tu mahādoṣaṃ strīṇāṃ tu vratasādhane |
vadanti munayaḥ sarve yathoktaṃ vedabhāṣitam || 23 ||
[Analyze grammar]

anujñātā tvayā brahmaṃstapastapsyāmi duṣkaram |
putrārthitvaṃ samuddiśya toṣayāmi surottamān || 24 ||
[Analyze grammar]

atriruvāca |
sādhu sādhu mahāprājñe mama saṃtoṣakāriṇi |
ājñātā tvaṃ mayā bhadre putrārthaṃ tapa āśraya || 25 ||
[Analyze grammar]

devatānāṃ manuṣyāṇāṃ pitḥṇāmanṛṇo bhave |
na bhāryāsadṛśo bandhustriṣu lokeṣu vidyate || 26 ||
[Analyze grammar]

tena devāḥ praśaṃsanti na bhāryāsadṛśaṃ sukham |
sanmukhe manmukhāḥ putrāḥ vilome tu parāṅmukhāḥ || 27 ||
[Analyze grammar]

tena bhāryāṃ praśaṃsanti sadevāsuramānuṣāḥ |
mahāvrate mahāprājñe sattvavati śubhekṣaṇe || 28 ||
[Analyze grammar]

tapastapasva śīghraṃ tvaṃ putrārthaṃ tu mamājñayā |
etadvākyāvasāne tu sāṣṭāṅgaṃ praṇatābravīt || 29 ||
[Analyze grammar]

tvatprasādena viprendra sarvānkāmānavāpnuyām |
haṃsalīlāgatiḥ sā ca mṛgākṣī varavarṇinī || 30 ||
[Analyze grammar]

niyamasthā tato bhūtvā samprāptā narmadāṃ nadīm |
śivasvedodbhavāṃ devīṃ sarvapāpapraṇāśanīm || 31 ||
[Analyze grammar]

yasyā darśanamātreṇa naśyate pāpasañcayaḥ |
snānamātreṇa vai yasyā aśvamedhaphalaṃ labhet || 32 ||
[Analyze grammar]

ye pibanti mahādevi śraddadhānāḥ payaḥ śubham |
somapānena tattulyaṃ nātra kāryā vicāraṇā || 33 ||
[Analyze grammar]

ye smaranti divā rātrau yojanānāṃ śatairapi |
mucyante sarvapāpebhyo rudralokaṃ prayānti te || 34 ||
[Analyze grammar]

narmadāyāḥ samīpe tu tāvubhau yojanadvaye |
na paśyanti yamaṃ tatra ye mṛtā varavarṇini || 35 ||
[Analyze grammar]

tatastaduttare kūle eraṇḍyāḥ saṅgame śubhe |
niyamasthā viśālākṣī śākāhāreṇa sundari || 36 ||
[Analyze grammar]

toṣayantī trīṃśca devāñchubhaiḥ stotrairvrataistathā |
grīṣmeṣu ca mahādevi pañcāgniṃ sādhayettataḥ || 37 ||
[Analyze grammar]

varṣākāle cārdravāsāścareccāndrāyaṇāni ca |
hemante tu tataḥ prāpte toyamadhye vasetsadā || 38 ||
[Analyze grammar]

prātaḥsnānaṃ tataḥ sandhyāṃ kuryāddevarṣitarpaṇam |
devānāmarcanaṃ kṛtvā homaṃ kuryādyathāvidhi || 39 ||
[Analyze grammar]

yajate vaiṣṇavāṃllokān snānajāpyahutena ca |
evaṃ varṣaśate prāpte rudraviṣṇupitāmahāḥ || 40 ||
[Analyze grammar]

samprāptā dvijarūpaistu eraṇḍyāḥ saṅgame priye |
purataḥ saṃsthitāstasyā vedamabhyuddharanti ca || 41 ||
[Analyze grammar]

anasūyā japaṃ tyaktvā nirīkṣya tānmuhurmuhuḥ |
utthitā sā viśālākṣī arghaṃ dattvā yathāvidhi || 42 ||
[Analyze grammar]

adya me saphalaṃ janma adya me saphalaṃ tapaḥ |
darśanena tu viprāṇāṃ sarvapāpaiḥ pramucyate || 43 ||
[Analyze grammar]

pradakṣiṇaṃ tataḥ kṛtvā sāṣṭāṅgaṃ praṇatābravīt |
kandamūlaphalaṃ śākaṃ nīvārānapi pāvanān |
prayacchāmyahamadyaiva munīnāṃ bhāvitātmanām || 44 ||
[Analyze grammar]

viprā ūcuḥ |
tapasā tu vicitreṇa tapaḥsatyena suvrate |
tṛptāḥ sma sarvakāmaistu suvrate tava darśanāt || 45 ||
[Analyze grammar]

asmākaṃ kautukaṃ jātaṃ tāpasena vratena yat |
svargamokṣasutasyārthe tapastapasi duṣkaram || 46 ||
[Analyze grammar]

anasūyovāca |
tapasā sidhyate svargastapasā paramā gatiḥ |
tapasā cārthakāmau ca tapasā guṇavānsutaḥ |
tapa eva ca me viprāḥ sarvakāmaphalapradam || 47 ||
[Analyze grammar]

viprā ūcuḥ |
tanvī śyāmā viśālākṣī snigdhāṅgī rūpasaṃyutā |
haṃsalīlāgatigamā tvaṃ ca sarvāṅgasundarī || 48 ||
[Analyze grammar]

kiṃ ca te tapasā kāryamātmānaṃ śocyase katham || 49 ||
[Analyze grammar]

anasūyovāca |
yadi rudraśca viṣṇuśca svayaṃ sākṣātpitāmahaḥ |
gūḍharūpadharāḥ sarve taccihnamupalakṣaye || 50 ||
[Analyze grammar]

tasyā vākyāvasāne tu svarūpaṃ darśayanti te |
svasvarūpaiḥ sthitā devāḥ sūryakoṭisamaprabhāḥ || 51 ||
[Analyze grammar]

caturbhujo mahādevi śaṅkhacakragadādharaḥ |
atasīpuṣpavarṇastu pītavāsā janārdanaḥ || 52 ||
[Analyze grammar]

garutmānvāhanaṃ yasya śriyā ca sahito hariḥ |
prasannavadanaḥ śrīmānsvayaṃrūpo vyavasthitaḥ || 53 ||
[Analyze grammar]

pītavāsā mahādevi caturvadanapaṅkajaḥ |
haṃsopari samārūḍho hyakṣamālākarodyataḥ || 54 ||
[Analyze grammar]

āgato narmadātīre brahmā lokapitāmahaḥ |
yo'sau sarvajagadvyāpī svayaṃ sākṣānmaheśvaraḥ || 55 ||
[Analyze grammar]

vṛṣabhaṃ tu samārūḍho daśabāhusamanvitaḥ |
bhasmāṅgarāgaśobhāḍhyaḥ pañcavaktrastrilocanaḥ || 56 ||
[Analyze grammar]

jaṭāmukuṭasaṃyuktaḥ kṛtacandrārddhaśekharaḥ |
evaṃrūpadharo devaḥ sarvavyāpī maheśvaraḥ || 57 ||
[Analyze grammar]

anasūyā nirīkṣyaitaddevānāṃ darśanaṃ param |
vepamānā tataḥ sādhvī surāndṛṣṭvā muhurmuhuḥ || 58 ||
[Analyze grammar]

anasūyovāca |
kiṃ vyāpārasvarūpāstu viṣṇurudrapitāmahāḥ |
etadvai śrotumicchāmi hyaśeṣaṃ kathayantu me || 59 ||
[Analyze grammar]

brahmovāca |
prāvṛṭkālo hyahaṃ brahmā āpaścaiva prakīrtitāḥ |
megharūpo hyahaṃ prokto varṣayāmi ca bhūtale || 60 ||
[Analyze grammar]

ahaṃ sarvāṇi bījāni prāksandhyāsūdite ravau |
etadvai kāraṇaṃ sarvaṃ rahasyaṃ kathitaṃ param || 61 ||
[Analyze grammar]

viṣṇuruvāca |
hemantaśca bhavedviṣṇurviśvarūpaṃ carācaram |
pālanāya jagatsarvaṃ viṣṇormāhātmyamuttamam || 62 ||
[Analyze grammar]

rudra uvāca |
grīṣmakālo hyahaṃ proktaḥ sarvabhūtakṣayaṃkaraḥ |
karṣayāmi jagatsarvaṃ rudrarūpastapasvini || 63 ||
[Analyze grammar]

evaṃ brahmā ca viṣṇuśca rudraścaiva mahāvrate |
trayo devāstrayaḥ sandhyāstrayaḥ kālāstrayo'gnayaḥ || 64 ||
[Analyze grammar]

tathā brahmā ca viṣṇuśca rudraścaikātmatāṃ gataḥ |
varaṃ dadyuśca te bhadre yastvayā manasīpsitam || 65 ||
[Analyze grammar]

anasūyovāca |
dhanyā puṇyā hyahaṃ loke ślāghyā vandyā ca sarvadā |
brahmā viṣṇuśca rudraśca prasannavadanāḥ śubhāḥ || 66 ||
[Analyze grammar]

yadi tuṣṭāstrayo devā dayāṃ kṛtvā mamopari |
asmiṃstīrthe tu sāṃnidhyādvaradāḥ santu me sadā || 67 ||
[Analyze grammar]

rudra uvāca |
evaṃ bhavatu te vākyaṃ yattvayā prārthitaṃ śubhe |
pratyakṣā vaiṣṇavī māyā eraṇḍīnāma nāmataḥ || 68 ||
[Analyze grammar]

yasyā darśanamātreṇa naśyate pāpasañcayaḥ |
caitramāse tu samprāpte ahorātroṣito bhavet || 69 ||
[Analyze grammar]

eraṇḍyāḥ saṅgame snātvā brahmahatyāṃ vyapohati |
rātrau jāgaraṇaṃ kuryātprabhāte bhojayeddvijān || 70 ||
[Analyze grammar]

yathoktena vidhānena piṇḍaṃ dadyādyathāvidhi |
pradakṣiṇāṃ tato dadyāddhiraṇyaṃ vastrameva ca || 71 ||
[Analyze grammar]

rajataṃ ca tathā gāvo bhūmidānamathāpi vā |
sarvaṃ koṭiguṇaṃ proktamiti svāyambhuvo'bravīt || 72 ||
[Analyze grammar]

ye mriyanti narā devi eraṇḍyāḥ saṅgame śubhe |
yāvadyugasahasraṃ tu rudraloke vasanti te || 73 ||
[Analyze grammar]

ahorātroṣito bhūtvā japedrudrāṃśca vaidikān |
ekādaśaikasaṃjñāṃśca sa yāti paramāṃ gatim || 74 ||
[Analyze grammar]

vidyārthī labhate vidyāṃ dhanārthī labhate dhanam |
putrārthī labhate putrāṃllabhetkāmān yathepsitān || 75 ||
[Analyze grammar]

eraṇḍyāḥ saṅgame snātvā revāyā vimale jale |
mahāpātakino vāpi te yānti paramāṃ gatim || 76 ||
[Analyze grammar]

anasūyovāca |
yadi tuṣṭāstrayo devā mama bhaktipracoditāḥ |
mama putrā bhavantveva harirudrapitāmahāḥ || 77 ||
[Analyze grammar]

viṣṇuruvāca |
pūjyā yatputratāṃ yānti na kadācicchrutaṃ mayā |
śubhe dadāmi putrāṃste devatulyaparākramān |
rūpavanto guṇopetānyajvinaśca bahuśrutān || 78 ||
[Analyze grammar]

anasūyovāca |
īpsitaṃ tacca dātavyaṃ yanmayā prārthitaṃ hare |
nānyathā caiva kartavyā mama putraiṣaṇā tu yā || 79 ||
[Analyze grammar]

viṣṇuruvāca |
pūrvaṃ tu bhṛgusaṃvāde garbhavāsa upārjitaḥ |
tasyāhaṃ caiva pāraṃ tu naiva paśyāmi śobhane || 80 ||
[Analyze grammar]

smaramāṇaḥ purāvṛttaṃ cintayāmi punaḥpunaḥ |
evaṃ saṃcintya te devāḥ pitāmahamaheśvarāḥ || 81 ||
[Analyze grammar]

ayonijā bhaviṣyāmastava putrā varānane |
yonivāse mahāprājñi devā naiva vrajanti ca || 82 ||
[Analyze grammar]

sāṃnidhyātsaṅgame devi lokānāṃ tu varapradāḥ |
eraṇḍī vaiṣṇavī māyā pratyakṣā tvaṃ bhaviṣyasi || 83 ||
[Analyze grammar]

trayo devāḥ sthitāḥ pātha revāyā uttare taṭe |
varaprāptā tu sā devī gatā māhendraparvatam || 84 ||
[Analyze grammar]

kṣīṇāṅgī śukladehā ca rūkṣakeśī sudāruṇā |
kṛtayajñopavītā sā taponiṣṭhā śubhekṣaṇā || 85 ||
[Analyze grammar]

śilātalaniviṣṭo'sau dṛṣṭaḥ kānto mahāyaśāḥ |
hṛṣṭacitto'bhavaddevi uttiṣṭhottiṣṭha sābravīt || 86 ||
[Analyze grammar]

atriruvāca |
sādhu sādhu mahāprājñe hyanasūye mahāvrate |
acintyaṃ gālavādīnāṃ varaṃ prāptāsi durlabham || 87 ||
[Analyze grammar]

anasūyovāca |
tvatprasādena devarṣe varaṃ prāptāsmi durlabham |
tena devāḥ praśaṃsanti siddhāśca ṛṣayo'malāḥ || 88 ||
[Analyze grammar]

evamuktā tu sā devī harṣeṇa mahatā yutā |
ālokayettataḥ kāntaṃ tenāpi śubhadarśanā || 89 ||
[Analyze grammar]

īkṣaṇāccaiva saṃjātaṃ lalāṭe maṇḍalaṃ śubham |
navayojanasāhasraṃ maṇḍalaṃ raśmibhirvṛtam || 90 ||
[Analyze grammar]

kadambagolakākāraṃ triguṇaṃ parimaṇḍalam |
tasya madhye tu deveśi puruṣo divyarūpadhṛk || 91 ||
[Analyze grammar]

hemavarṇo'mṛtamayaḥ sūryakoṭisamaprabhaḥ |
ādyaḥ putro'nasūyāyāḥ svayaṃ sākṣātpitāmahaḥ || 92 ||
[Analyze grammar]

candramā iti vikhyātaḥ somarūpo nṛpātmaja |
iṣṭāpūrte ca saṃpāti kalāṣoḍaśakena tu || 93 ||
[Analyze grammar]

pratipacca dvitīyā ca tṛtīyā ca maheśvari |
caturthī pañcamī caiva avyayā ṣoḍaśī kalā || 94 ||
[Analyze grammar]

caturvidhasya lokasya sūkṣmo bhūtvā varānane |
āprīṇāti jagatsarvaṃ trailokyaṃ sacarācaram || 95 ||
[Analyze grammar]

sarve te hyupajīvanti hutaṃ dattaṃ śaśisthitam |
vanaspatigate some dhanavāṃśca varānane || 96 ||
[Analyze grammar]

bhuñjan paragṛhe mūḍho dadedabdakṛtaṃ śubham |
vanaspatigate some yastu chindyādvanaspatīn |
tena pāpena deveśi narā yānti yamālayam || 97 ||
[Analyze grammar]

vanaspatigate some maithunaṃ yo niṣevate |
brahmahatyāsamaṃ pāpaṃ labhate nātra saṃśayaḥ || 98 ||
[Analyze grammar]

vanaspatigate some manthānaṃ yo'dhivāhayet |
gāvastasya praṇaśyanti yāśca vai pūrvasaṃcitāḥ || 99 ||
[Analyze grammar]

vanaspatigate some hyadhvānaṃ yo'dhigacchati |
bhavanti pitarastasya taṃ māsaṃ reṇubhojanāḥ || 100 ||
[Analyze grammar]

amāvasyāṃ mahādevi yastu śrāddhaprado bhavet |
abdamekaṃ viśālākṣi tṛptāstatpitaro dhruvam || 101 ||
[Analyze grammar]

hiraṇyaṃ rajataṃ vastraṃ yo dadāti dvijātiṣu |
sarvaṃ lakṣaguṇaṃ devi labhate nātra saṃśayaḥ || 102 ||
[Analyze grammar]

evaṃ guṇaviśiṣṭo'sau somarūpaḥ prajāpatiḥ |
saṃjātaḥ prathamaḥ putro hyanasūyāsunandanaḥ || 103 ||
[Analyze grammar]

dvitīyastu mahādevi durvāsā nāma nāmataḥ |
sṛṣṭisaṃhārakartā ca svayaṃ sākṣānmaheśvaraḥ || 104 ||
[Analyze grammar]

ṛṣimadhyagato devi tapastapati duṣkaram |
so'pi rudratvamāyāti samprāpte bhūtaviplave || 105 ||
[Analyze grammar]

indro'pi śaptastenaiva durvāsasā varānane |
dvitīyasya tu putrasya sambhavaḥ kathito mayā || 106 ||
[Analyze grammar]

dattātreyasvarūpeṇa bhagavānmadhusūdanaḥ |
jagadvyāpī jagannāthaḥ svayaṃ sākṣājjanārdanaḥ || 107 ||
[Analyze grammar]

ete devāstrayaḥ putrā anasūyāyā maheśvari |
varadānena te devā hyavatīrṇā mahītale || 108 ||
[Analyze grammar]

putraprāptikaraṃ tīrthaṃ revāyāścottare taṭe |
anasūyākṛtaṃ pārtha sarvapāpakṣayaṃ param || 109 ||
[Analyze grammar]

śrīmārkaṇḍeya uvāca |
āścaryabhūtaṃ loke'sminnarmadāyāṃ purātanam |
bhrūṇahatyā gatā tatra brāhmaṇasya narādhipa || 110 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
itihāsaṃ dvijaśreṣṭha kathayasva mamānagha |
sarvapāpaharaṃ loke duḥkhārtasya ca kathyatām || 111 ||
[Analyze grammar]

śrīmārkaṇḍeya uvāca |
suvarṇaśilake grāme gautamānvayasambhavaḥ |
kṛṣīvalo mahādevi bhāryāputrasamanvitaḥ || 112 ||
[Analyze grammar]

vasate tatra govindaḥ saṃjāto vipule kule |
putradārasamopeto gṛhakṣetrarataḥ sadā || 113 ||
[Analyze grammar]

śakaṭaṃ pūrayitvā tu kāṣṭhānāmagamadguham |
prakṣiptāni ca kāṣṭhāni hyekākī kṣudhayānvitaḥ || 114 ||
[Analyze grammar]

riṅgamāṇastadā putraḥ pituḥ śabdātsamāgataḥ |
na dṛṣṭastena vai putraḥ kāṣṭhaiḥ saṃchādito'vaśaḥ || 115 ||
[Analyze grammar]

āgatastvarito gehe pipāsārto narādhipa |
śakaṭaṃ mocya taddvāri savṛṣaṃ rajjusaṃyutam || 116 ||
[Analyze grammar]

bhāryā tasyaiva yā dṛṣṭā cittajñā vaśavartinī |
dṛṣṭvā nipātitaṃ putraṃ kāṣṭhairnirbhinnamastakam || 117 ||
[Analyze grammar]

ajalpamānākaruṇaṃ nikṣiptaṃ jñolikāṃ śiśum |
śuśrūṣaṇe ratā sādhvī priyasya ca narādhipa || 118 ||
[Analyze grammar]

tataḥ snānādikaṃ kṛtvā bhojanācchayanaṃ śubham |
putraṃ putravatāṃ śreṣṭhā hyutthāpayati śāsanaiḥ || 119 ||
[Analyze grammar]

yadā ca notthitaḥ suptaḥ putraḥ pañcatvamāgataḥ |
tadā sā dīnavadanā ruroda ca mumoha ca || 120 ||
[Analyze grammar]

tacchrutvā ruditaṃ śabdaṃ govindastrastamānasaḥ |
kimetaditi coktvā tu patito dharaṇītale || 121 ||
[Analyze grammar]

dvāvetau muktakeśau tu bhūmau nipatitau nṛpa |
vilepāte ca rājendra niḥśvāsocchvāsitena ca || 122 ||
[Analyze grammar]

kaṃ paśye prāṅgaṇe putraṃ dṛṣṭvā krīḍantamāturam |
saṃdhārayiṣye hṛdayaṃ sphuṭitaṃ tava kāraṇe || 123 ||
[Analyze grammar]

tvajjanmāntaṃ yaśo nityamakṣayāṃ kulasantatim |
dṛṣṭvā kimanṛṇībhūto yāsyāmi paramāṃ gatim || 124 ||
[Analyze grammar]

mama vṛddhasya dīnasya gatistvaṃ kila putraka |
ete manorathāḥ sarve cintitā viphalā gatāḥ || 125 ||
[Analyze grammar]

imāṃ tu vikalāṃ dīnāṃ vihīnāṃ sutabāndhavaiḥ |
rudantīṃ patitāṃ pāhi mātaraṃ dharaṇītale || 126 ||
[Analyze grammar]

punnāmno narakādyasmātpitaraṃ trāyate sutaḥ |
tena putra iti proktaḥ svayameva svayambhuvā || 127 ||
[Analyze grammar]

aputrasya gṛhaṃ śūnyaṃ diśaḥ śūnyā hyabāndhavāḥ |
mūrkhasya hṛdayaṃ śūnyaṃ sarvaśūnyaṃ daridratā || 128 ||
[Analyze grammar]

mṛṣāyaṃ vadate lokaścandanaṃ kila śītalam |
putragātrapariṣvaṅgaścandanādapi śītalaḥ || 129 ||
[Analyze grammar]

śmaśrugrahaṇakrīḍantaṃ dhūlidhūsaritānanam |
puṇyahīnā na paśyanti nijotsaṅgasamāsthitam || 130 ||
[Analyze grammar]

digambaraṃ gatavrīḍaṃ jaṭilaṃ dhūlidhūsaram |
puṇyahīnā na paśyanti gaṅgādharamivātmajam || 131 ||
[Analyze grammar]

vīṇāvādyasvaro loke susvaraḥ śrūyate kila |
ruditaṃ bālakasyaiva tasmādāhlādakārakam || 132 ||
[Analyze grammar]

mṛgapakṣiṣu kākeṣu paśūnāṃ svarayoniṣu |
putraṃ teṣu samasteṣu vallabhaṃ bruvate budhāḥ || 133 ||
[Analyze grammar]

matsyāśvaprakarāścaiva kūrmagrāhādayo'pi vā |
putrotpattau ca hṛṣyanti vipattau yānti duḥkhitām || 134 ||
[Analyze grammar]

devagandharvayakṣāśca hṛṣyante putrajanmani |
pañcatve te'pi śocanti mandabhāgyo'smi putraka || 135 ||
[Analyze grammar]

ṛṣimelāpakaṃ cakre putrārthe rāghavo nṛpa |
indrasthāne sthitastasya prokṣate hyāsanaṃ yataḥ || 136 ||
[Analyze grammar]

svargavāsaṃ sutādbāhyaṃ vidyate na tu pāṇḍava |
cakre daśarathastasmātputrārthaṃ yajñamuttamam || 137 ||
[Analyze grammar]

rāmo lakṣmaṇaśatrughnau bharatastatra sambhavāt |
kārtavīryo jito yena rāmeṇāmitatejasā || 138 ||
[Analyze grammar]

sa rāmo rāmacandreṇa aṣṭavarṣeṇa nirjitaḥ |
ekākinā hato vālī plavagaḥ śatrudurjayaḥ || 139 ||
[Analyze grammar]

rāvaṇo brahmaputro yastrailokyaṃ yasya śaṅkate |
hataḥ sa rāmacandreṇa saputraḥ sahabāndhavaḥ || 140 ||
[Analyze grammar]

evaṃ putraṃ vinā saukhyaṃ martyaloke na vidyate |
vaṃśārthe maithunaṃ yasya svargārthe yasya bhāratī || 141 ||
[Analyze grammar]

mṛṣṭānnaṃ brāhmaṇasyārthe svarge vāsaṃ tu yānti te |
brahmahatyāśvamedhābhyāṃ na paraṃ pāpapuṇyayoḥ || 142 ||
[Analyze grammar]

putrotpattivipattibhyāṃ na paraṃ sukhaduḥkhayoḥ |
kiṃ bravīmīti bho vatsa na tu saukhyaṃ sutaṃ vinā || 143 ||
[Analyze grammar]

evaṃ bahuvidhaṃ duḥkhaṃ pralapitvā punaḥpunaḥ |
janaiścāśvāsito vipro bālaṃ gṛhya bahirgataḥ || 144 ||
[Analyze grammar]

tataḥ saṃskṛtya taṃ bālaṃ vidhidṛṣṭena karmaṇā |
samavetau tu duḥkhārtāvāgatau svagṛhaṃ punaḥ || 145 ||
[Analyze grammar]

evaṃ gṛhāgate vipre rātrirjātā yudhiṣṭhira |
bhūmau prasupto govindaḥ putraśokena pīḍitaḥ || 146 ||
[Analyze grammar]

yāvannirīkṣate bhāryā bhartāraṃ duḥkhapīḍitam |
kṛmirāśigataṃ sarvaṃ govindaṃ samapaśyata || 147 ||
[Analyze grammar]

duḥkhādduḥkhatare magnā dṛṣṭvā taṃ pātakānvitam |
evaṃ duḥkhanimagnāyāḥ śarvarī vigatā tadā || 148 ||
[Analyze grammar]

paśupālastu mahiṣīmuktvāraṇye'gamadgṛhāt |
araṇye mahiṣīḥ sarvā rakṣayitvā gṛhāgataḥ || 149 ||
[Analyze grammar]

vijñaptaḥ paśupālena govindo brāhmaṇottamaḥ |
yāvadbhokṣyāmyahaṃ svāminmahiṣīstvaṃ ca rakṣase || 150 ||
[Analyze grammar]

tataḥ sa tvarito vipro jagāma mahiṣīḥ prati |
na tatra mahiṣīḥ paśyetpaścātkṣetrābhisammukham || 151 ||
[Analyze grammar]

dhāvamānaśca viprastu eraṇḍīsaṅgame gataḥ |
tataḥ praviṣṭastu jale revairaṇḍyostu saṅgame || 152 ||
[Analyze grammar]

tajjalaṃ pītamātraṃ tu tvarayā cātitarṣitaḥ |
akāmātsalilaṃ pītvā prakṣālya nayane śubhe || 153 ||
[Analyze grammar]

ājagāma tataḥ paścādbhavanaṃ divasakṣaye |
bhuktvā duḥkhānvito rātrau govindaḥ śayanaṃ yayau || 154 ||
[Analyze grammar]

nidrābhibhūtaḥ śokena śrameṇaiva tu kheditaḥ |
punastaccārdharātre tu tasya bhāryā yudhiṣṭhira || 155 ||
[Analyze grammar]

kṛmibhirveṣṭitaṃ gāntraṃ kvacitpaśyatyaveṣṭitam |
punaḥ sā vismayāviṣṭā tasya bhāryā guṇānvitā |
uvāca duṣkṛtaṃ tasya sādhvasāviṣṭacetasā || 156 ||
[Analyze grammar]

bhāryovāca |
atīte pañcame cāhni tvindhanaṃ kṣipatastu te |
gṛhapaścādgato bālo hyajñānādghātitastvayā || 157 ||
[Analyze grammar]

mayā tatpātakaṃ ghoraṃ rahasyaṃ na prakāśitam |
tena pracchannapāpena dahyamānā divāniśam || 158 ||
[Analyze grammar]

na sukhaṃ tava gātrasya paśyāmi na hi cātmanaḥ |
nidrā mama śamaṃ yātā ratiścaiva tvayā saha || 159 ||
[Analyze grammar]

śrūyate mānave śāstre śloko gīto maharṣibhiḥ |
smṛtvā smṛtvā tu taṃ citte paritāpo na śāmyati || 160 ||
[Analyze grammar]

kīrtanānnaśyate dharmo vardhate'sau nigūhanāt |
iha loke pare caiva pāpasyāpyevameva ca || 161 ||
[Analyze grammar]

evaṃ saṃcityamānāhaṃ sthitā rātrau bhayāturā |
kṛmirāśigataṃ tvāṃ hi kasyāhaṃ kathayāmi kim || 162 ||
[Analyze grammar]

punastvaṃ cādya me dṛṣṭo bhrūṇahatyākṛmiśritaḥ |
kvacidbhindanti te gātraṃ kvacinnaṣṭāḥ samantataḥ || 163 ||
[Analyze grammar]

etatsaṃsmṛtya saṃsmṛtya vimṛśāmi punaḥpunaḥ |
na jāne kāraṇaṃ kiṃcitpṛcchantyāḥ kathayasva me || 164 ||
[Analyze grammar]

taḍāgaṃ vā saridvāpi tīrthaṃ vā devatārcanam |
yaṃ gato'si prabhāvo'yaṃ tasya nānyasya me sthitam || 165 ||
[Analyze grammar]

evamuktastu vipro'sau kathayāmāsa bhārata |
bhāryāyā yaddivā vṛttaṃ śaṅkamāno nṛpottama || 166 ||
[Analyze grammar]

adyāhaṃ mahiṣīsārthaṃ eraṇḍīsaṅgamaṃ gataḥ |
nābhimātre jale gatvā pītavānsalilaṃ bahu || 167 ||
[Analyze grammar]

nānyattīrthaṃ vijānāmi saritaṃ sara eva vā |
satyaṃ satyaṃ punaḥ satyaṃ kathitaṃ tava bhāmini || 168 ||
[Analyze grammar]

evaṃ jñātvā tu sā sarvamupavāsakṛtakṣaṇā |
sapatnīko gatastatra saṅgame varavarṇini || 169 ||
[Analyze grammar]

snātvā tatra jale ramye natvā devaṃ tu bhāskaram |
snāpayāmāsa deveśaṃ śaṅkaraṃ comayā saha || 170 ||
[Analyze grammar]

pañcagavyaghṛtakṣīrairdadhikṣaudraghṛtairjalaiḥ |
gandhamālyādidhūpaiśca naivedyaiśca suśobhanaiḥ || 171 ||
[Analyze grammar]

pūjya trayīmayaṃ liṅgaṃ devīṃ kātyāyanīṃ śubhām |
rātrau jāgaraṇaṃ kṛtvā patyāsi pativratā || 172 ||
[Analyze grammar]

tataḥ prabhāte vimale dvijānsampūjya yatnataḥ |
godānena hiraṇyena vastreṇānnena bhārata || 173 ||
[Analyze grammar]

govindaḥ pūjayāmāsa svaśaktyā brāhmaṇāñchubhān |
muktapāpo gṛhāyātaḥ svabhāryāsahito nṛpa || 174 ||
[Analyze grammar]

evaṃ yaḥ śṛṇute bhaktyā govindākhyānamuttamam |
paṭhate parayā bhaktyā bhrūṇahatyā praṇaśyati || 175 ||
[Analyze grammar]

krīḍate śāṃkare loke yāvadābhūtasamplavam |
yaścaivāśvayuje māsi caitre vā nṛpasattama || 176 ||
[Analyze grammar]

saptamyāṃ ca site pakṣe sopavāso jitendriyaḥ |
sāttvikīṃ vāsanāṃ kṛtvā yo vasecchivamandire || 177 ||
[Analyze grammar]

dhyāyamāno virūpākṣaṃ triśūlakarasaṃsthitam |
kaṃsāsuranihantāraṃ śaṅkhacakragadādharam || 178 ||
[Analyze grammar]

pakṣirājasamārūḍhaṃ trailokyavaradāyakam |
pitāmahaṃ tato dhyāyeddhaṃsasthaṃ caturānanam || 179 ||
[Analyze grammar]

sargapradaṃ samastasya kamalākaraśobhitam |
yo hyevaṃ vasate tatra triyame sthāna uttame || 180 ||
[Analyze grammar]

tataḥ prabhāte vimale hyaṣṭamyāṃ ca narādhipa |
brāhmaṇān pūjayedbhaktyā sarvadoṣavivarjitān || 181 ||
[Analyze grammar]

sarvāvayavasampūrṇānsarvaśāstraviśāradān |
vedābhyāsaratānnityaṃ svadāraniratānsadā || 182 ||
[Analyze grammar]

śrāddhe dāne vrate yogyān brāhmaṇān pāṇḍunandana |
pretānāṃ pūjanaṃ tatra devapūrvaṃ samārabhet || 183 ||
[Analyze grammar]

pretatvānmucyate śīghrameraṇḍyāṃ piṇḍatarpaṇaiḥ |
dānāni tatra deyāni hyannamukhyāni sarvadā || 184 ||
[Analyze grammar]

hiraṇyabhūmikanyāśca dhūrvāhau śubhalakṣaṇau |
sīreṇa sahitau pārtha dhānyaṃ droṇakasaṃkhyayā || 185 ||
[Analyze grammar]

alaṃkṛtāṃ savatsāṃ ca kṣīriṇīṃ taruṇīṃ sitām |
raktāṃ vā kṛṣṇavarṇāṃ vā pāṭalāṃ kapilāṃ tathā || 186 ||
[Analyze grammar]

kāṃsyadohanasaṃyuktāṃ rukmakhuravibhūṣaṇām |
svarṇaśṛṅgīṃ savatsāṃ ca brāhmaṇāyopapādayet || 187 ||
[Analyze grammar]

prīyatāṃ me jagannāthā harakṛṣṇapitāmahāḥ |
saṃsārarakṣaṇī devī surabhī māṃ samuddharet || 188 ||
[Analyze grammar]

putrārthaṃ yāḥ striyaḥ pārtha hyeraṇḍīsaṅgame nṛpa |
snāpyante rudrasūktaiśca caturvedodbhavaistathā || 189 ||
[Analyze grammar]

caturbhirbrāhmaṇaiḥ śastaṃ dvābhyāṃ yogyaiśca kārayet |
ekena sārdrakumbhena dāmpatyamabhiṣecayet || 190 ||
[Analyze grammar]

daivajñenaiva caikena athavā sāmagena vā |
pañcaratnasamāyuktaṃ kumbhe tatraiva kārayet || 191 ||
[Analyze grammar]

gandhatoyasamāyuktaṃ sarvauṣadhivimiśritam |
āmrapallavasaṃyuktamaśvatthamadhukaṃ tathā || 192 ||
[Analyze grammar]

guṇṭhitaṃ sitavastreṇa sitacandanacarcitam |
sitapuṣpaistu saṃchannaṃ siddhārthakṛtamadhyamam || 193 ||
[Analyze grammar]

kāṃsyapātre tu saṃsthāpya putrārthī deśikottamaḥ |
aṅgalagnaṃ tu yadvastraṃ kaṭakābharaṇaṃ tathā || 194 ||
[Analyze grammar]

tatsarvaṃ maṇḍale tyājyaṃ siddhyarthaṃ cātmanastadā |
praṇamya bhāskaraṃ paścādācāryaṃ rudrarūpiṇam || 195 ||
[Analyze grammar]

madhuraṃ ca tato'śnīyāddevyā bhuvana uttame |
phaladānaṃ ca viprāya chatraṃ tāmbūlameva ca || 196 ||
[Analyze grammar]

upānahau ca yānaṃ ca sa bhavedduḥkhavarjitaḥ |
bhāskare krīḍate loke yāvadābhūtasamplavam || 197 ||
[Analyze grammar]

dānaṃ koṭiguṇaṃ sarvaṃ śubhaṃ vā yadi vāśubham |
yathā nadīnadāḥ sarve sāgare yānti saṃkṣayam || 198 ||
[Analyze grammar]

evaṃ pāpāni naśyanti hyeraṇḍīsaṅgame nṛṇām |
samantācchastrapātena hyeraṇḍīsaṅgame nṛpa || 199 ||
[Analyze grammar]

bhrūṇahatyāsamaṃ pāpaṃ naśyate śaṅkaro'bravīt |
prāṇatyāgaṃ ca yo bhaktyā jātavedasi kārayet || 200 ||
[Analyze grammar]

anāśakaṃ nṛpaśreṣṭha jale vā tadanantaram |
pañcasāhasrikaṃ mānaṃ varṣāṇāṃ jātavedasi || 201 ||
[Analyze grammar]

jale trīṇi sahasrāṇyanāśake ṣaṣṭiṃ bhuñjate |
kākā bakāḥ kapotāśca hyulūkāḥ paśavastathā || 202 ||
[Analyze grammar]

saṃgamodakasaṃspṛṣṭāste yānti paramāṃ gatim |
vṛkṣāśca tatpadaṃ jñātvā yāṃ gatiṃ yānti yoginaḥ || 203 ||
[Analyze grammar]

eraṇḍikā mayā devī dṛṣṭo me manmatheśvaraḥ |
kiṃ samartho yamo ruṣṭo bhadro bhadrāṇi paśyati || 204 ||
[Analyze grammar]

mṛttikāṃ saṅgamodbhūtāṃ ye ca guṇṭhanti nityaśaḥ |
bhrūṇahatyādipāpāni naśyante nātra saṃśayaḥ || 205 ||
[Analyze grammar]

eraṇḍīsaṅgame martyo luṇṭhyamāno narādhipa |
sarvapāpairvinirmuktaḥ padaṃ gacchatyanāmayam || 206 ||
[Analyze grammar]

eraṇḍyāḥ saṅgamaṃ martyāḥ kīrtayantyāśramasthitāḥ |
vimuktapāpā jāyante satyaṃ śaṅkarabhāṣitam || 207 ||
[Analyze grammar]

eraṇḍīpādapāgraistu dṛṣṭaiḥ pāpaṃ vyapohati || 208 ||
[Analyze grammar]

tīrthākhyānamidaṃ puṇyaṃ ye paṭhiṣyanti mānavāḥ |
śṛṇvanti cāpare bhaktyā muktapāpā bhavanti te || 209 ||
[Analyze grammar]

etatte sarvamākhyātameraṇḍīsaṅgamaṃ nṛpa |
bhūyaścānyatpravakṣyāmi sarvapāpakṣayaṃkaram || 210 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 103

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: