Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 2.3 Chapter 46 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

|| brahmovāca |
atha śaṃbhuḥ prasannātmā sadūtaṃ svagaṇaissuraiḥ |
sarvairanyairgirerddhāma jagāma sakutūhalam || 1 ||
[Analyze grammar]

menāpi strīgaṇaistaiśca himācalavarapriyā |
tata utthāya svagṛhā bhyaṃtaraṃ sā jagāma ha || 2 ||
[Analyze grammar]

nīrājanārthaṃ śambhośca dīpapātrakarā satī |
sarvarṣistrīgaṇaissākamagacchaddvāramādarāt || 3 ||
[Analyze grammar]

tatrāgataṃ maheśānaṃ śaṃkaraṃ girijāvaram |
dadarśa prītito menā sevitaṃ sakalaissuraiḥ || 4 ||
[Analyze grammar]

cārucaṃpakavarṇābhaṃ hyekavaktraṃ trilocanam |
īṣaddhāsyaprasannāsyaṃ ratnasvarṇādibhūṣitam || 5 ||
[Analyze grammar]

mālatīmālayā yuktaṃ sadratnamukuṭojjvalam |
satkaṃṭhābharaṇaṃ cāruvalayāṃgadabhūṣitam || 6 ||
[Analyze grammar]

vahniśaucenātulena tvatisūkṣmeṇa cāruṇā |
amūlyavastrayugmena vicitreṇātirājitam || 7 ||
[Analyze grammar]

candanāgarukastūrīcārukuṃkuma bhūṣitam |
ratnadarpaṇahastaṃ ca kajjalojjvalalocanam || 8 ||
[Analyze grammar]

sarvasvaprabhayācchannamatīvasumanoharam |
atīva taruṇaṃ ramyaṃ bhūṣitāṃgaiśca bhūṣitam || 9 ||
[Analyze grammar]

kāminīkāṃtamavyagraṃ koṭicandrānanāṃbujam |
koṭismarādhikatanucchaviṃ sarvāṃgasuṃdaram || 10 ||
[Analyze grammar]

īdṛgvidhaṃ sudevaṃ taṃ sthitaṃ svapurataḥ prabhum |
dṛṣṭvā jāmātaraṃ menā jahau śokammudā'nvitā || 11 ||
[Analyze grammar]

praśaśaṃsa svabhāgyaṃ sā girijāṃ bhūdharaṃ kulam |
mene kṛtārthamātmānaṃ jaharṣa ca punaḥ punaḥ || 12 ||
[Analyze grammar]

nīrājanaṃ cakārāsau praphullavadanā satī |
avalokaparā tatra menā jāmātaraṃ mudā || 13 ||
[Analyze grammar]

girijoktamanusmṛtya menā vismayamāgatā |
manasaiva hyuvācedaṃ harṣaphullānanāmbujā || 14 ||
[Analyze grammar]

yadvai puroktaṃ ca tayā pārvatyā mama tatra ca |
tatodhikaṃ prapaśyāmi saundaryyaṃ parameśituḥ || 15 ||
[Analyze grammar]

maheśasya sulāvaṇyamanirvācyaṃ ca saṃprati |
evaṃ vismayamāpannā menā svagṛhamāyayau || 16 ||
[Analyze grammar]

praśaśaṃsuryuvatayo dhanyā dhanyā gireḥ sutā |
durgā bhagavatītyevamūcuḥ kāścana kanyakāḥ || 17 ||
[Analyze grammar]

na dṛṣṭo vara ityevamasmābhirddānagocaraḥ |
dhanyā hi girijā devīmūcuḥ kāścana kanyakāḥ || 18 ||
[Analyze grammar]

jagurgandharvvapravarā nanṛtuścāpsarogaṇāḥ |
dṛṣṭvā śaṃkararūpaṃ ca prahṛṣṭāssarvadevatāḥ || 19 ||
[Analyze grammar]

nānāprakāravādyāni vādakā madhurākṣaram |
nānāprakāraśilpena vādayāmāsurādarāt || 20 ||
[Analyze grammar]

himācalo'pi mudito dvārācāramathākarot |
menāpi sarvanārībhirmahotsavapurassaram || 21 ||
[Analyze grammar]

parapucchāṃ cakārāsau muditā svagṛhaṃ yayau |
śivo niveditaṃ sthānaṃ jagāma gaṇanirjaraiḥ || 22 ||
[Analyze grammar]

etasminnantare durgāṃ śailāntaḥpuracārikā |
bahirjagmussamādāya pūjituṃ kuladevatām || 23 ||
[Analyze grammar]

tatra tāṃ dadṛśurdevā nimeṣarahitā mudā |
sunīlāṃjanavarṇābhāṃ svāṃgaiśca pratibhūṣitām || 24 ||
[Analyze grammar]

trinetrādṛtanetrāṃtāmanyavāritalocanām |
īṣaddhāsyaprasannāsyāṃ sakaṭākṣāṃ manoharām || 25 ||
[Analyze grammar]

sucārukabarībhārāṃ cārupatraka śobhitām |
kastūrībindubhissārddhaṃ sindūrabinduśobhitām || 26 ||
[Analyze grammar]

ratnendrasārahāreṇa vakṣasā suvirājitām |
ratnakeyūravalayāṃ ratnakaṅkaṇamaṃḍitām || 27 ||
[Analyze grammar]

sadratnakuṇḍalābhyāṃ ca cārugaṇḍasthalojjvalām |
maṇiratnaprabhāmuṣṭidantarājivirājitām || 28 ||
[Analyze grammar]

madhubimbādharoṣṭhāṃ ca ratnayāvakasaṃyutām |
ratnadarppaṇahastāṃ ca krīḍāpadmavibhūṣitām || 29 ||
[Analyze grammar]

candanāgurukastūrīkuṃkumenāti ca rcitām |
kvaṇanmaṃjīrapādāṃ ca raktāṃghritalarājitām || 30 ||
[Analyze grammar]

praṇemuśśirasā devīṃ bhaktiyuktāḥ samenakām |
sarve surādayo dṛṣṭvā jagadādyāṃ jagatprasūm || 31 ||
[Analyze grammar]

trinetro netrakoṇena tāṃ dadarśa mudānvitaḥ |
śivaḥ satyākṛtiṃ dṛṣṭvā vijahau virahajvaram || 32 ||
[Analyze grammar]

śivassarvaṃ visasmāra śivāsaṃnyastalocanaḥ |
pulakāṃcitasarvāṅgo harṣādgaurīvilocanaḥ || 33 ||
[Analyze grammar]

atha kālībahiḥ puryyāṃ gatvā pūjya kulāmbikām |
viveśa bhavanaṃ ramyaṃ svapitussadvijāṅganā || 34 ||
[Analyze grammar]

śaṅkaropi suraissārddhaṃ hariṇā brāhmaṇā tathā |
himācalasamuddiṣṭaṃ svasthānamagamanmudā || 35 ||
[Analyze grammar]

tatra sarve sukhaṃ tasthussevantaśśaṅkaraṃ yathā |
sammānitā girīśena nānāvidhasusampadā || 36 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ tṛtīye pārvatīkhaṇḍe varāgamādivarṇanaṃ nāma ṣaṭcatśariṃśo'dhyāyaḥ || 46 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 46

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: