Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 1 Chapter 9 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

naṃdikeśvara uvāca |
tatrāṃtare tau ca nāthaṃ praṇamya vidhimādhavau |
baddhāṃjalipuṭau tūṣṇīṃ tasthaturdakṣavāmagau || 1 ||
[Analyze grammar]

tatra saṃsthāpya tau devaṃ sakuṭuṃbaṃ varāsane |
pūjayāmāsatuḥ pūjyaṃ puṇyaiḥ puruṣavastubhiḥ || 2 ||
[Analyze grammar]

pauruṣaṃ prākṛtaṃ vastujñeyaṃ dīrghālpakālikam |
hāranūpurakeyūrakirīṭamaṇikuṃḍalaiḥ || 3 ||
[Analyze grammar]

yajñasūtrottarīyasrakkṣaumamālyāṃgulīyakaiḥ |
puṣpatāṃbūlakarpūracaṃdanāgurulepanaiḥ || 4 ||
[Analyze grammar]

dhūpadīpasitacchatravyajanadhvajacāmaraiḥ |
anyairdivyopahāraiśca vāṇmanotītavaibhavaiḥ || 5 ||
[Analyze grammar]

patiyogyaiḥ paśvalabhyaistau samarcayatāṃ patim |
yadyacchreṣṭhatamaṃ vastu patiyogyaṃ hitaddhvaje || 6 ||
[Analyze grammar]

tadvastvakhilamīśopi pāraṃ paryacikīrṣayā |
sabhyānāṃ pradadau hṛṣṭaḥ pṛthaktatra yathākramam || 7 ||
[Analyze grammar]

kolāhalo mahānāsīttatra tadvastu gṛhṇatām |
tatraiva brahmaviṣṇubhyāṃ cārcitaḥ śaṃkaraḥ purā || 8 ||
[Analyze grammar]

prasannaḥ prāha tau namrau sasmitaṃ bhaktivardhanaḥ |
īśvara uvāca |
tuṣṭo'hamadya vāṃ vatsau pūjayā'sminmahādine || 9 ||
[Analyze grammar]

dinametattataḥ puṇyaṃ bhaviṣyati mahattaram |
śivarātririti khyātā tithireṣā mama priyā || 10 ||
[Analyze grammar]

etatkāle tu yaḥ kuryātpūjāṃ malliṃgaberayoḥ |
kuryāttu jagataḥ kṛtyaṃ sthitisargādikaṃ pumān || 11 ||
[Analyze grammar]

śivarātrāvahorātraṃ nirāhāro jiteṃdri yaḥ |
arcayedvā yathānyāyaṃ yathābalamavaṃcakaḥ || 12 ||
[Analyze grammar]

yatphalaṃ mama pūjāyāṃ varṣamekaṃ niraṃtaram |
tatphalaṃ labhate sadyaḥ śivarātrau madarcanāt || 13 ||
[Analyze grammar]

maddharmavṛddhikālo'yaṃ caṃdra kāla ivāṃbudheḥ |
pratiṣṭhādyutsavo yatra māmako maṃgalāyanaḥ || 14 ||
[Analyze grammar]

yatpunaḥ staṃbharūpeṇa svāvirāsamahaṃ purā |
sa kālo mārgaśīrṣe tu syādādrā r ṛkṣamarbhakau || 15 ||
[Analyze grammar]

ādrā ryāṃ mārgaśīrṣe tu yaḥ paśyenmāmumāsakham |
madberamapi vā liṃgaṃ sa guhādapi me priyaḥ || 16 ||
[Analyze grammar]

alaṃ darśanamātreṇa phalaṃ tasmindine śubhe |
abhyarcanaṃ cedadhikaṃ phalaṃ vācāmagocaram || 17 ||
[Analyze grammar]

raṇaraṃgatale'muṣminyadahaṃ liṃgavarṣmaṇā |
jṛṃbhito liṃgavattasmālliṃgasthānamidaṃ bhavet || 18 ||
[Analyze grammar]

anādyaṃtamidaṃ staṃbhamaṇumātraṃ bhaviṣyati |
darśanārthaṃ hi jagatāṃ pūjanārthaṃ hi putrako || 19 ||
[Analyze grammar]

bhogāvahamidaṃ liṃgaṃ bhuktiṃ muktyekasādhanam |
darśanasparśanadhyānājjaṃtūnāṃ janmamocanam || 20 ||
[Analyze grammar]

analācalasaṃkāśaṃ yadidaṃ liṃgamutthitam |
aruṇācalamityeva tadidaṃ khyātimeṣyati || 21 ||
[Analyze grammar]

atra tīrthaṃ ca bahudhā bhaviṣyati mahattaram |
muktirapyatra jaṃtūnāṃ vāsena maraṇena ca || 22 ||
[Analyze grammar]

rathotsavādikalyāṇaṃ janāvāsaṃ tu sarvataḥ |
atra dattaṃ hutaṃ japtaṃ sarvaṃ koṭiguṇaṃ bhavet || 23 ||
[Analyze grammar]

matkṣetrādapi sarvasmātkṣetrametanmahattaram |
atra saṃsmṛtimātreṇa muktirbhavati dehinām || 24 ||
[Analyze grammar]

tasmānmahattaramidaṃ kṣetramatyaṃtaśobhanam |
sarvakalyāṇasaṃpūrṇaṃ sarvamuktikaraṃ śubham || 25 ||
[Analyze grammar]

arcayitvā'tra māmeva liṃge liṃginamīśvaram |
sālokyaṃ caiva sāmīpyaṃ sārūpyaṃ sārṣṭireva ca || 26 ||
[Analyze grammar]

sāyujyamiti paṃcaite kriyādīnāṃ phalaṃ matam |
sarvepi yūyaṃ sakalaṃ prāpsyathāśu manoratham || 27 ||
[Analyze grammar]

naṃdikeśvara uvāca |
ityanugṛhya bhagavānvinītau vidhimādhavau |
yatpūrvaṃ prahataṃ yuddhe tayoḥ sainyaṃ parasparam || 28 ||
[Analyze grammar]

tadutthāpayadatyarthaṃ svaśaktyā'mṛtadhārayā |
tayormauḍhyaṃ ca vairaṃ ca vyapanetumuvāca tau || 29 ||
[Analyze grammar]

sakalaṃ niṣkalaṃ ceti svarūpadvayamasti me |
nānyasya kasyacittasmādanyaḥ sarvopyanīśvaraḥ || 30 ||
[Analyze grammar]

purastātstaṃbharūpeṇa paścādrū peṇa cārbhakau |
brahmatvaṃ niṣkalaṃ proktamīśatvaṃ sakalaṃ tathā || 31 ||
[Analyze grammar]

dvayaṃ mamaiva saṃsiddhaṃ na madanyasya kasyacit |
tasmādīśatvamanyeṣāṃ yuvayorapi na kvacit || 32 ||
[Analyze grammar]

tadajñānena vāṃ vṛttamīśamānaṃ mahādbhutam |
tannirākartumatraivamutthito'haṃ raṇakṣitau || 33 ||
[Analyze grammar]

tyajataṃ mānamātmīyaṃ mayīśe kurutaṃ matim |
matprasādena lokeṣu sarvopyarthaḥ prakāśate || 34 ||
[Analyze grammar]

gurūktirvyaṃjakaṃ tatra pramāṇaṃ vā punaḥ punaḥ |
brahmatattvamidaṃ gūḍhaṃ bhavatprītyā bhaṇāmyaham || 35 ||
[Analyze grammar]

ahameva paraṃ brahma matsvarūpaṃ kalākalam |
brahmatvādīśvaraścāhaṃ kṛtyaṃ menugrahādikam || 36 ||
[Analyze grammar]

bṛhattvādbṛṃhaṇatvācca brahmāhaṃ brahmakeśavau |
samatvādvyāpakatvācca tathaivātmāhamarbhakau || 37 ||
[Analyze grammar]

anātmānaḥ pare sarve jīvā eva na saṃśayaḥ |
anugrahādyaṃ sargāṃtaṃ jagatkṛtyaṃ ca paṃkajam || 38 ||
[Analyze grammar]

īśatvādeva me nityaṃ na madanyasya kasyacit |
ādau brahmattvabuddhyarthaṃ niṣkalaṃ liṃgamutthitam || 39 ||
[Analyze grammar]

tasmādajñātamīśatvaṃ vyaktaṃ dyotayituṃ hi vām |
sakalohamato jātaḥ sākṣādīśastu tatkṣaṇāt || 40 ||
[Analyze grammar]

sakalatvamato jñeyamīśatvaṃ mayi satvaram |
yadidaṃ niṣkalaṃ staṃbhaṃ mama brahmatvabodhakam || 41 ||
[Analyze grammar]

liṃgalakṣaṇayuktatvānmama liṃgaṃ bhavedidam |
tadidaṃ nityamabhyarcyaṃ yuvābhyāmatra putrakau || 42 ||
[Analyze grammar]

madātmakamidaṃ nityaṃ mama sānnidhyakāraṇam |
mahatpūjyamidaṃ nityamabhedālliṃgasiṃginoḥ || 43 ||
[Analyze grammar]

yatrapratiṣṭhitaṃ yena madīyaṃ liṃgamīdṛśam |
tatra pratiṣṭhitaḥ sohamapratiṣṭhopi vatsakau || 44 ||
[Analyze grammar]

matsāmyamekaliṃgasya sthāpane phalamīritam |
dvitīye sthāpite liṃge madaikyaṃ phalameva hi || 45 ||
[Analyze grammar]

liṃgaṃ prādhānyataḥ sthāpyaṃ tathāberaṃ tu gauṇakam |
liṃgābhāvena tatkṣetraṃ saberamapi sarvataḥ || 46 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe vidyeśvarasaṃhitāyāṃ navamo'dhyāyaḥ || 9 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 9

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: