Satvata-samhita [sanskrit]

78,524 words

The Sanskrit text of the Satvata-samhita, one of the earliest available work from the Pancaratra tradition possibly dating as early as the 5th century A.D. Another text, the Ishvara-samhita, is supposed to be a shorter (simpler) version of this Satvatasamhita. This edition includes the nineteenth-century commentary (bhashya) by Alashinga-bhatta . Alternative titles: Sātvatasaṃhitā (सात्वतसंहिता, Satvatasamhita), Sātvata-saṃhitā (सात्वत-संहिता, Satvata-samhita), Sāttvatasaṃhitā (सात्त्वतसंहिता), Sāttvata-saṃhitā (सात्त्वत-संहिता), Alaśiṅgabhaṭṭaviracitabhāṣyopetā (अलशिङ्गभट्टविरचितभाष्योपेता) or Alaśiṅgabhaṭṭa (अलशिङ्गभट्ट, Alashingabhatta, Alasingabhatta, Alasinga)

Chapter 1

sātvatasaṃhitā
alaśiṅgabhaṭṭaviracitabhāṣyopetā
prathamaḥ paricchedaḥ|

viṣṇorārādhanaparā[1] munayo malayācale |
saṃsthitāḥ sidvagandharvavidyādharaniṣevite || 1 ||

śrīmadyādavaśailāgraśekharaṃ sadguṇākaram |
yogānandanṛsiṃhākhyadaivataṃ paryupāsmahe ||
śrīmannārāyaṇo'vyād yadugirinilayo yaḥ[2] paraṃ divyarūpaṃ
sauṣuptasvapnajāgratpadabhiduramidaṃ cāturātmyaṃ ca rūpam |
rūpaṃ vaiśākhayūpaṃ vividhamapi vaibhavaṃ cāpi bibhrad
devībhūṣāyudhāḍhyo vihagapatirathaḥ pāti lokān samastān ||
viśvasya bhajatāṃ nityaṃ naśvaretarabhogadaḥ |
śaśvat sarvārthado bhūyād viśvatrātā nṛkesarī ||
praṇamya śirasā''cāryān pratiṣṭhāpitasātvatān |
tadādiṣṭena mārgeṇa sātvatārthaḥ prakāśyate ||

[3]malayācale nāradasyāgamanam
atra tāvad bhagavān bhagavacchāstraviśārado nārado mahāmuniḥ sākṣād vāsudevena saṃkarṣaṇāyopadiṣṭaṃ svena saṃkarṣaṇāllabdharahasyāmnāyasaṃjñitaikāyanaśruteḥ sūtrarūpaṃ bhagavatprāptyaikopāyabhūtābhigamanopādānejyāsvādhyāyayogarūpakarmavicāraiḥ paravyūhavibhavarūpabrahmavicāraiśca garbhitaṃ pañcaviṃśatilakṣaṇaṃ sātvataṃ tantramupadekṣyan ādau tadavatārakramaṃ darśayati- viṣṇoriti|
atrādau viṣṇuśabdaprayogeṇa cikīrṣitagranthanirvighnaparisamāptisādhakaṃ niravadhikamaṅgalaṃ kṛtaṃ bhavati| siddhagandharvavidyādharaniṣevite| devatānāmapi sevyatvādatipariśuddhamityarthaḥ| malayācale malayaparvate| munayaḥ bhagavaddhyānaśīlā ṛṣayaḥ| viṣṇoḥ jagadvyāpanaśīlasya bhagavataḥ| ārādhanaparāḥ santaḥ sarvavyāpino bhagavataḥ kutrārādhanaṃ kāryam? kathaṃ tadvidhānam? kathaṃ tadvidhānam? ko upadekṣyatīti tadekacittāḥ santa ityarthaḥ| saṃsthitāḥ samityupasargeṇa cirakālīnā sthitiḥ sūcyate|| 1 ||
[1 `śrīgovindadevo jayati' ityevam u. mātṛkārambhaḥ| tataḥ param- "śuklāmbaradharaṃ viṣṇuṃ śaśivarṇaṃ caturbhujam| prasannavadanaṃ dhyāyet sarvavighnopaśāntaye ||" ityeṣa śloko dṛśyate- a. u., u. mātṛkāyāṃ ca- "yasya dviradavaktrādyāḥ pāriṣadyāḥ parasparam| vighnaṃ nighnanti satataṃ viṣvavasenaṃ tamāśraye||" iti dvitīyo'pi śloko vartate|]
[2 yaṃ-ma.|]
[3 nāsti vākyametat- ma.|]

kālena kenacit svargād rāmadarśanalālasaḥ |
tatrāvatīrṇo devarṣirnārado bhagavanmayaḥ || 2 ||

[4]nāradasya paraśurāmadarśanam

kāleneti| tatraivaṃsthiteṣu muniṣu| kenacitkālena katipayakālānantaramityarthaḥ| bhagavanmayaḥ bhāgavatāgresaraḥ| nārado nāma devarṣiḥ| rāmadarśanalālasaḥ san paraśurāmasevāsaktaḥ san| tatra malayācale| svargādavatīrṇa āvirbabhūva || 2 ||
[4 nāsti vākyametat-ma.|]
jñātvā tasyācalāṃ[5] bhaktiṃ devaḥ paraśulāñchanaḥ |
pratyakṣamagamacchaśvat[6] sānukampena cetasā || 3 ||

atra munīn sātvataśāstre pravartayeti nāradaṃ prati rāmoktiḥ- jñātveti| paraśulāñchano devaḥ paraśurāmaḥ| tasya devarṣeḥ| acalāṃ bhaktiṃ svaviṣayakadṛḍhādhyavasāyam| jñātvā sānukampena nirhetukakṛpānvitena| cetasā pratyakṣamagamat dṛṣṭiviṣayatāṃ prāpetyarthaḥ|| 3 ||
[5 malāṃ-baka. bakha a.|]
[6 kṣatāṃ jagāmāśu- a.mu.|]

tataḥ prahṛṣṭavadanaḥ [7]protphullapulako muniḥ |
pūjayāmāsa taṃ devamaṣṭāṅgapatanādinā || 4 ||

tata iti| tataḥ tasmāddhetoḥ| muniḥ nāradaḥ| prahṛṣṭavadanaḥ san santoṣotphullamukhaḥ san| protphullapulakaḥ san saṃjātaromāñcaḥ san| taṃ devaṃ rāmam| aṣṭāṅgapatanādinā sāṣṭāṅgapraṇāmapradakṣiṇastutipraśnādyupacāraiḥ pūjayāmāsa || 4 ||
[7 protkalpa. baka., prodbhinna-mu.|]

athāha bhagavān rāmo madhurākṣarayā girā |
tavāsti bhaktiracalā[8] janmabījakṣayaṅkarī || 5 ||

eṣā tu[9] sātvatī[10] śuddhā nityamavyabhicāriṇī |
tiṣṭhanti munayo[11] hyatra prārthayānā hareḥ padam || 6 ||

atheti| atha munerutsāhakolāhalānantaram| bhagavān rāmo madhurākṣarayā manoharavarṇasaṃdarbhayā girā vācā āha| nāradaṃ pratyuvācetyarthaḥ| vacanaprakāramāha- taveti| tava tu eṣā bhaktiḥ etādṛśī bhaktirevāsti| asmatsakāśāllabdhavyamupāyāntaraṃ nāstīti bhāvaḥ| tāṃ bhaktiṃ viśinaṣṭi- acaletyādipadapañcakena| acalā cāñcalyarahitā| janmabījakṣayaṃkarī saṃsāraduḥkhavināśinī| sātvatī sātvataśāstroditā| bhagavatprāptyekopāyabhūtā'bhigamanādikarmāṅgiketi yāvat| tata eva śuddhā amiśretyarthaḥ| nityaṃ nirantaram| avyabhicāriṇī ananyadevatāviṣayetyarthaḥ| [12]etādṛśyā bhaktestava vidyamānatvādasmaddarśanādṛte tava prayojanāntaraṃ nāsti| kintveteṣāṃ munīnāmapi mokṣopāyamupadiśetyarthaḥ| tiṣṭhantīti| hi yasmāt kāraṇāt| atra asmin parvate| munayo hareḥ padaṃ prārthamānā mumukṣavaḥ santastiṣṭhanti| tasmāt tān munīn| sātvate sātvataśāstrodite| kriyāmārge abhigamanopādānejyāsvādhyāyarūpaśuddhamārga ityarthaḥ| madvākyād yojaya yāhi paramarahasye'pi mārge'smadājñāgauraveṇa munīn pravartaya, tadarthaṃ śīghraṃ gaccheti bhāvaḥ || 5-6 ||
[8 radhikā - a. mu.|]
[9 hi- baka. bakha.|]
[10 sāttvakī- baka. a. mu.|]
[11 ye'tra- baka. bakha., yatra- a. u.|]
[12 etādṛśa-a.|]

tān sātvate kriyāmārge madvākyād[13] yāhi yojaya |
evamuktvā tu taṃ vipramṛṣīṇāṃ hitakāmyayā || 7 ||
evamiti| devaḥ paraśurāmaḥ| evaṃ pūrvoktarītyā ṛṣīṇāṃ hitakāmyayā taṃ vipraṃ nāradaṃ pratyuktvā tasmāddeśāt parvatāgrāt taṭidyathā[14] vidyudiva kṣaṇamātreṇa adarśanaṃ jagāma, antarhito babhūvetyarthaḥ|| 7 ||
[13 dabhi-baka. a.|]
[14 yathā tathā- ma.|]

jagāmādarśanaṃ devastasmād deśāt [15]taṭid yathā |
sa tu hṛṣṭamanā vākyaṃ śirasā cābhivādya tat || 8 ||
sa iti| atha bhagavadantardhānānantaram| sa nāradaḥ| hṛṣṭamanāḥ san| tadvākyaṃ śirasā abhivādya, tadājñāṃ śirasā dhṛtvetyarthaḥ| tat sthānavaraṃ bhagavadāvirbhāvasthānaṃ kevalaṃ puṣpairarcayitvā nirjagāma, tasmāt sthānānnirgataḥ || 8 ||
[15 ttadanyathā- a.|]

nirjagāmārcayitvā'tha puṣpaiḥ [16]sthānavaraṃ tu tat|
apaśyadāśramaṃ cānyaṃ[17] nānādvijaniṣevitam || 9 ||
apaśyaditi| āśramam ṛṣīṇāmāvāsasthānamapaśyacca| nānetyādiviśeṣaṇatrayeṇā''śramasyātirāmaṇīyaka(tva)muktaṃ bhavati|| 9 ||
[16 sthānaṃ paraṃ- baka. bakha. a. u.|]
[17 cātha-baka.|]

tarupuṣpaphalai[18]rāḍhyaṃ vāpī[19]kūpahradānvitam |
samprahṛṣṭastata[20]statsthairdvijendrai[21]rabhivāditaḥ || 10 ||
saṃprahṛṣṭa iti| tataḥ tadāśramadarśanāddhetoḥ saṃprahṛṣṭaḥ sa nāradaḥ, tatsthaiḥ tadāśramasthitaiḥ, dvijendrairabhivāditaḥ namaskṛtaḥ, arghyapādyena pūjitaśca san viniveśitaviṣṭaraḥ viṣṭare viniveśitaścetyarthaḥ || 10 ||
[18 phalenā- baka. bakha. u.|]
[19 hradamṛgāñcitam- baka., hradamṛgānvitam- a. u.|]
[20 stasthau- a., stasmai- u.|]
[21 ndraiḥ so'bhi- baka.bakha. a. u.|]

pūjitaścārghya22pādyena viniveśitaviṣṭaraḥ |
athāñjalidharāḥ sarve protphulla23nayanāmbujāḥ || 11 ||
atheti| atha upacaraṇānantaram, sarve munayaḥ protphullanayanāmbujāḥ santaḥ santoṣavikasitanetrakamalāḥ santaḥ, tava darśanāddhetoḥ, naḥ asmākam, janmasāphalyaṃ jātamiti śeṣaḥ, iti vadanti, avadanniti bhūtārthakatvamaṅgīkāryam || 11 ||
[22 pādyādyairvi-mu.|]
[23 vadanā- baka.|]

vadanti janmasāphalyamadya nastava darśanāt |
24śrutvā tatprītijanakaṃ vākyaṃ praṇayapeśalam || 12 ||
25śrutveti| nārado munirapi hṛṣīkeśaṃ namaskṛtya praṇamya| atra praṇāmaḥ śāstropadeśārambhārthaka iti bodhyam| praṇayapeśalaṃ svakāruṇyamadhuram, ata eva tatprītijanakaṃ teṣāṃ munīnāṃ saṃtoṣajanakam, vākyamāha uvācetyarthaḥ || 12 ||
[24 tatasta- baka. bakha. a. u.|]
[25 tata iti| tatastadanantaram- ma.|]

namaskṛtya hṛṣīkeśaṃ 26munirapyāha nāradaḥ |
manye kṛtārthamātmānaṃ nūnaṃ vipravarā hyaham || 13 ||
manya iti| he vipravarāḥ munayaḥ! so'hamātmānaṃ kṛtārthaṃ manye kṛtārtho'smītyarthaḥ| nūnaṃ dhruvam| hīti prasiddhārthakaḥ| yasya me asmin śubhāśrame bhagavadāvirbhāvasthānatayā anekabhāgavatāśrayatayā ca śubhāvahe āśrame, bhavadbhiḥ saha saṃbandho jāta iti śeṣaḥ|paramabhāgavatānāṃ bhavatāṃ saṃbandhādahaṃ kṛtārtho'smīti bhāvaḥ || 13 ||
[26 munīna- bakha. a. u.|]

bhavadbhiḥ saha sambandho yasya me'smin śubhāśrame |
ukto'haṃ bhavatāmarthe 27rāmeṇākliṣṭakarmaṇā || 14 ||
ukta iti| yadyasmād bhavatāmarthe yuṣmākaṃ sātvatamārgapravartanarūpārthe, akliṣṭakarmaṇā rāmeṇa ahamuktaḥ, niyukta ityarthaḥ tat tasmāt sāmprataṃ yūyaṃ sarve ekamanāḥ santaḥ, atra manaśśabdasya divyatvādakārāntatvaṃ jñeyam, ākarṇayata śṛṇudhvamityarthaḥ, tadvākyamiti śeṣaḥ || 14 ||
[27 devenā- mu. a. u.|]

yat tadekamanāḥ [28] sarve[29] ākarṇayata sāmpratam |
adyaprabhṛti deveśamārādhayata keśavam || 15 ||
adyeti| adyaprabhṛti yūyaṃ deveśaṃ sarvadevottamaṃ keśavaṃ brahmarudrayorapi svāminaṃ nārāyaṇaṃ śaśvanmokṣapradena śāśvatamokṣaphalakena rahasyāmnāyavidhinā sātvatoktakrameṇa ārādhayata pūjayata || 15 ||
[28 hṛdaḥ- mu.|]
[29 rbamā- mu. baka. a. u.|]

rahasyāmnāyavidhinā śaśvanmokṣapradena tu |
ṛṣaya ūcuḥ
mune ciraprapannānāṃ 30prakṛṣṭānāṃ bhavān gatiḥ || 16 ||

[30] nāradaṃ prati ṛṣīṇāṃ prārthanā
evamuktā ṛṣayaḥ prārthayante- mune iti| prakṛṣṭānāṃ prasiddhanānāvidhatapassiddhaphalānām, tathāpi ciraprapannānām upāyānuṣṭhānaparāṇām, asmākamiti śeṣaḥ| bhavān ācāryabhūta[31]stvaṃ gatiḥ prāpyaḥ prāpakaśca| svataḥ siddhaphalānāṃ kimupāyānveṣaṇeneti na cintyamityāhuḥ- nārāyaṇapadaprāpteriti| "nāyamātmā pravacanena labhyo na medhayā na bahunā śrutena" (kaṭho. 2/23) iti tapaḥprabhṛtyalabhyasya "yamevaiṣa vṛṇute tena labhyaḥ" (muṇḍa. 3/2/3)iti siddhopāyakṛpālabhyasya mokṣaphalasya yacchreyassādhana[32]bhūtaṃ bhagavatprītijanakaṃ yat karma tat prakāśaya || 16 ||
[30 nāsti vākyametat- ma.|]
[31 `bhūta' nāsti- a.|]
[32 sādhanī- ma.|]

nārāyaṇapa[33]prāpteryacchreyastat prakāśaya |
[34]nārada uvāca
yaccoditena [35]halinā prāguktaṃ cakrapāṇinā || 17 ||
yaditi| he dvijāḥ, [36]halinā saṃkarṣaṇena coditena cakrapāṇinā vāsudevena prāk tretāyugādau yaduktam upadiṣṭam, pāramparyāgataṃ gurupūrvakramāgataṃ tat sātvataṃ gadato me matsakāśāt śṛṇuta ākarṇayata || 17 ||
[33 daṃ prāptuṃ ya-a.|]
[34 nāradaḥ- mu. baka., nāradaḥ pratyāha- ma.|]
[35 hariṇā- aṭī.|]
[36 hariṇā-a.|]

pāramparyāgataṃ tanme gadataḥ śrṛṇuta dvijāḥ |
purā'tīte kṛte prāpte tretākhye hyapare yuge || 18 ||
pureti| purā pūrvaṃ kṛte atīte atikrānte sati tretākhye apare yuge yugabhede prāpte sati jagaddhātari acyute ca vāsudeve ca īṣadāraktatāṃ yāte "dhatte sitādikaṃ rūpaṃ caturdhā yat kṛte yuge| [37]raktākhyaṃ sitaniṣṭhaṃ ca tretāyāṃ hi mahāmate||" (5/87/88) iti vakṣyamāṇakrameṇa raktāṅge satītyarthaḥ || 18 ||
[37raktādyamiti mūlasthaḥ pāṭhaḥ|]

īṣadāraktatāṃ yāte jagaddhātari cācyute |
āha saṅkarṣaṇo viṣṇuṃ jñātvā vinayavānapi || 19 ||

kimidaṃ deva paśyāmi tava rūpaviparyayam |
prahasyovāca bhagavān meghagambhīrayā girā || 20 ||
āheti| saṃkarṣaṇo jñātvāpi raktāṅgatāhetuṃ viditvāpi vinayavān san gurorupadeśena jñātavyamityākārakavinayayuktaḥ san viṣṇuṃ vāsudevaṃ pratyāha- kimiti| he deva tava rūpaviparyayaṃ varṇabhedaṃ paśyāmi| idaṃ kiṃ kutaḥ prāptamityarthaḥ| prahasyeti[38]| bhagavān vāsudevaḥ prahasya [39] meghagambhīrayā girā meghagarjitasadṛśagambhīryayuktayā girā| atra upamānaluptālaṅkāraḥ| girā vācā saṃkarṣaṇaṃ pratyuvācetyarthaḥ || 19-20 ||
[38 `prasahyeti' nāsti- a.|]
[39 rahasyaṃ- a.|]

nāyaṃ sa kālo yatrāsīt sattvaikabahulo janaḥ |
adya rāgaparo lokastadṛttaṃ[40] dhārayāmyaham || 21 ||
nāyamiti| yatra yasmin kāle janaḥ sattvaikabahulaḥ śuddhasāttvika āsīt, ayaṃ sa kālo na, vibhinna ityarthaḥ| adyeti| adya asmin kāle, loko janaḥ, rāgaparaḥ anurāgaparaḥ, anurāgaviśiṣṭaḥ| tadvat etatkālīnajanavat, ahamapi taṃ rāgaṃ dhārayāmi || 21 ||
[40 stadvṛttamiti sārvatriko mūlapāṭhaḥ, ṭīkānusārī pāṭho'tra mūle'pi sthāpitaḥ|]

saṅkarṣaṇa uvāca

kālasvabhāvajaḥ kena karmaṇā rāga īdṛśaḥ |
[41]nācchādayati lokānāṃ tvadbhaktānāṃ viśeṣataḥ || 22 ||
evamuktaḥ saṃkarṣaṇaḥ prativadati- kāleti| kālasvabhāvajaḥ tretāyugasvabhāvajanyaḥ, īdṛśo rāgaḥ kena karmaṇā viśeṣataḥ, tvadbhaktānāṃ lokānāmiti karmaṇi ṣaṣṭhī, bhaktajanān nācchādayati na tirodhatte || 22 ||
[41 na chādayati- bakha. a. mu.|]

śrībhagavānuvāca

trividhena prakāreṇa paramaṃ brahma śāśvatam |
ārādhayanti ye teṣāṃ rāgastiṣṭhati dūrataḥ || 23 ||
iti prerito bhagavān pratyāha- trividheneti| trividhena prakāreṇa paravyūhavibhavabhedena śāśvataṃ paraṃ brahma śrīmannārāyaṇaṃ ye janā ārādhayanti, teṣāṃ dūrato rāgastiṣṭhatīti || 23 ||

śaṅkarṣaṇa uvāca
bhagavaṃstrividhaṃ brūhi upeyaṃ brahmalakṣaṇam |
hitārthaṃ ca prapannānāṃ vyāmohavinivṛttaye || 24 ||
punaḥ saṃkarṣaṇa āha- bhagavanniti| he bhagavan, trividhaṃ triprakāram, upeyaṃ prāpyatvarūpaṃ brahmalakṣaṇaṃ prapannānāṃ vyāmohavinivṛttaye hitārthaṃ ca aniṣṭanirasaneṣṭaprāptyarthaṃ brūhi vadasvetyarthaḥ || 24 ||

śrībhagavānuvāca
ṣāḍguṇyavigrahaṃ devaṃ bhāsvajjvalanatejasam |
sarvataḥ pāṇipādaṃ tat sarvato'kṣiśiromukham || 25 ||
evaṃ pṛṣṭo nāradaḥ[42] paratvādilakṣaṇamāha- ṣāḍguṇyeti| ṣāḍguṇyavigrahaṃ jñānaiśvaryaśaktibalavīryatejomayavigraham, bhāsvajjvalanatejasaṃ sūryavahnisamaprabham, sarvataḥ pāṇipādaṃ sarvato'kṣiśiromukhaṃ sarvavyāpinamityarthaḥ| evaṃ bhagavataḥ sarvataḥ pāṇipādatvādikamanumānagamyam| tathā ca jayākhye-
tathā samastamākṣiptaṃ yasmādvai paramātmanā ||
tasmādvai sarvapāṇitvaṃ sarvagasyānumīyate |
nāvacchinnaṃ hi deśena na kālenāntarīkṛtam ||
ataḥ sarvagatatvādvai sarvataḥpāt prabhuḥ smṛtaḥ |
ūrdhvaṃ tiryagadhoyātairyathoccai[43]rbhāsayed raviḥ ||
tadvat prakāśarūpatvāt sarvacakṣustato hyajaḥ |
yathā sarveṣu gātreṣu pradhānaṃ gīyate śiraḥ ||
bhave'smin prākṛtānāṃ tu na tathā tasya sattam |
samatvāt pāvanatvācca siddhaḥ sarvaśirāḥ prabhuḥ ||
yathā'nantarasāḥ sarve tasya santi sadaiva hi |
sarvatra śāntarūpasya ataḥ sarvamukhaḥ smṛtaḥ ||
[44]sattvarāśiryato viddhi sa eva parameśvaraḥ |
sarvataḥ śrutimāṃścāsau[45] yathā dṛkśrāvakoragaḥ|| (4/76-82)iti| ekamadvitīyam, niḥsamābhyadhikamiti yāvat| sarvāśrayaṃ nikhilajagadādhāram, prabhuṃ jagatsvāminaṃ devaṃ paravāsudevaṃ paramiti samākhyātam| tadetat paratvaviśiṣṭaṃ brahma sad vidvītyanuṣaṅgaḥ || 25 ||

[42 `bhagavān' iti yuktaḥ pāṭhaḥ|]
[43 atra `uccaiḥ' ityasya sthāne `usraiḥ' iti jayākhyasaṃhitāsaṃpādakaparikalpitaḥ pāṭhaḥ sādhuḥ| usraiḥ kiraṇairityarthaḥ |]
[44 śabda- mu.|]
[45 ścāto- mu.|]

[46]parametat samākhyātamekaṃ sarvāśrayaṃ [47]prabhum[48]|
etatpūrvaṃ[49] trayaṃ cānyajjñānādyairbheditaṃ guṇaiḥ || 26 ||
evaṃ paralakṣaṇamuktvā vyūhalakṣaṇamāha- etaditi| etatpūrvam eṣa paravāsudevaḥ pūrvaṃ prathamo yasya tat tathoktam| jñānādyairguṇairbheditam,
balasaṃvilatenā[50]tha jñānenāste'tha dakṣiṇe ||
aiśvaryeṇa tu vīryeṇa pratyagbhāve'vatiṣṭhate |
tejaśśaktyātmanā saumye saṃsthitaḥ parameśvaraḥ || (3/6-7)
iti vakṣyamāṇaprakāreṇa tattadguṇabheditam anyat trayaṃ saṃkarṣaṇapradyumnāniruddhatrayam| evaṃ ca vāsudevasaṃkarṣaṇapradyumnāniruddhacatuṣṭayam| vyūhasaṃjñaṃ tad brahma sad niḥśreyasaphalapradaṃ mokṣaphalapradaṃ ca sad viddhi|| 26 ||
[46 eṣa śloko nāsti- u.|]
[47 tathā- mu. u.|]
[48 itaḥ paraṃ 22-23 saṃkhyākau ślokau punarapyatra dṛśyete, `saṃkarṣaṇa uvāca' iti ca- a.; tad dvirāvṛttimātram|]
[49 pūrvatrayaṃ- mu. baka. bakha. u.|]
[50 `naiva' iti mūlasthaḥ pāṭhaḥ|]

viddhi tad vyūhasaṃjñaṃ [51]sad [52]niḥśreyasaphalapradam |
mukhyānuvṛttibhedena yuktaṃ jñānādikairguṇaiḥ |
nānākṛtiṃ[53] ca tad viddhi vaibhavaṃ[54] bhuktimuktidam || 27 ||
atha vibhavalakṣaṇamāha- mukhyeti| mukhyānuvṛttibhedena jñānādibhirguṇairyutam, asya vibhavāvatārasamūhasya aniruddhotpannatvāt svakāraṇe'niruddhe yathā śaktitejasormukhyatvaṃ jñānādiguṇacatuṣṭayasyānuvṛttatvam, tathā mukhyābhyāṃ śaktitejobhyāmanuvṛttairjñānādiguṇaiśca yuktamityarthaḥ| vibhavadevānāmaniruddhotpannatvaṃ lakṣmītantre'pi-
vibhavo'nantarūpastu padmanābhamukho vibhoḥ ||
aniruddhasya vistāro darśitastasya sātvate | (2/48-59 iti|)
"vibhoḥ [55] śaktyātmanā saumye saṃsthitaḥ parameśvaraḥ" (3/7) ityaniruddhasya tejaśśaktiguṇakatvamuktam| tasmin jñānādīnāmanuvṛttatve[56] kiṃ mānamiti cet? `vibhoḥ śaktyā' (3/7 ityādinā) tadvakṣyati tṛtīye paricchede| spaṣṭamuktaṃ lakṣmītantre'pi-
yadyapyekaguṇonmeṣa[57]stadāpyete hi ṣaḍguṇāḥ |
anyūnānadhikāḥ sarve vāsudevāt sanātanāt || (4/21) iti|
yadvā mukhyānuvṛttibhedena yuktaṃ jñānādikairguṇairityasya pūrveṇaivānvayo jñeyaḥ| nānākṛtiṃ padmanābhādibhedena nānāvidhākāraṃ devaṃ vaibhavaṃ tad brahma sad viddhi| bhuktimuktiphalapradaṃ ca sad viddhīti paravyūhavibhavalakṣaṇānyuktāni|
tathā caivameva kroḍīkṛtāni parādilakṣaṇāni sahasranāmabhāṣye- "paravyūhavibhavātmanā trividhaṃ paraṃ brahmeti bhāgavatasiddhāntaḥ| tatra paraṃ nāmākāryaṃ kāryā(dana)vacchinnapūrṇaṣāḍguṇyamahārṇavotkalikaikātapatrīkṛtanissamanityabhogavibhūtikaṃ muktopasṛpyamanau[58]pādhikamavasthānam| vyūhaśca mumukṣusisṛkṣayā pradeyasṛṣṭisthitilayāḥ śāstratadarthatatphalāni dhyānārādhane līlā cetīdṛśakāryopayuktavibhaktaparaguṇarūpavyāpāraśīkaravyūhanirvāhatalīlāvibhūtikaṃ muktisādhakaṃ caturdhāvasthānam| vibhavaśca tacchāyaḥ suranaratiryagādiḥ svavibhavasajātīya aicchaḥ prādurbhāvavarga iti| .... tatra prādurbhāvāḥ kecit sākṣāt, yathā matsyakūrmādayaḥ| anye tu ṛṣyādiviśiṣṭapuruṣādhiṣṭhānena, yathā bhārgavarāmakṛṣṇadvaipāyanādayaḥ| apare kāle śaktyāveśena, yathā purañjayādiṣu| itare ca vyaktiṣu svayamevāvatīrya, yathārcāvatāra iti caturdhā" (pṛ. 182) iti|
nanvarcāvatārasyāpi prādurbhāveṣvantarbhāvo vaktavyaḥ| yadvā-
vibhavo'nantarūpastu padmanābhamukho [59] vibhoḥ ||
aniruddhasya vistāro darśitastasya sātvate |
arcāpi laukikī bhagavadbhāvitātmanām ||
mantramantreśvaranyāsāt sāpi ṣāḍguṇyavigrahā |
parādyarcāvatāro'smin mama rūpacatuṣṭaye ||
turyādyavasthā vijñeyā itīyaṃ śuddhapaddhatiḥ | (2/58-61)

iti lakṣmītantrādyuktarītyā'rcāvatārasya prathamanirdeśaḥ kārya iti cet? brūmaḥ| arcāvatārasya yatra yatra prathamanirdeśaḥ kṛtastatra na vivādaḥ| śrīsātvatasaṃhitāyāṃ tu paravyūhavibhavākhyatrividhabhedānāmeva pratipāditatvāt tadanusāreṇa śrīmatparāśarabhaṭṭārakairarcāvatārasyāpi[60]darśitaḥ| sa kathamupapadyate, yataḥ paravyūhavibhavānāṃ trayāṇāmapyarcārūpatvasaṃbhavād arcāvatārasya parādiṣu triṣu ca vibhaveṣve[61]vāntarbhāva uktaḥ|
vastutastu vāsudeva(saṃkarṣaṇa)pradyumnāniruddhākhyavyūhānāmeva śrīkṛṣṇabalabhadrapradyumnāniruddharūpeṇāvatīrṇatve'pi teṣāṃ yathā vibhavatvameva na vyūhatvam, tathā paravyūhavibhavānāmarcāvatārarūpeṇāvatīrṇatve'pi teṣāṃ vibhaveṣvevāntarbhāvaḥ, na tu paravyūhayoriti bhaṭṭārakāṇāmāśayaḥ| yataḥ-
guṇakalpanayā'[62]dhyasto guṇonmeṣakṛtakramaḥ |
mūrtībhūta[63]guṇaśceti tridhā[64] mārgo'yamadbhutaḥ || (2/39)
iti lakṣmītantroktamūrtībhūtaguṇatvarūpaṃ vibhavatvaṃ vibhavārcāvatārayorubhayatrāpi samānam || 27 ||

[51 `vai' iti sārvatrikaḥ pāṭhaḥ| ṭīkānurodhenātra mūle `sad' iti pāṭhaḥ sthāpitaḥ|]
[52 nirāyāsa- mu.|]
[53 kṛti- mu.|]
[54 vibhavaṃ- u.|]
[55 tejaḥśaktyātmanā- iti mūlasthaḥ pāṭhaḥ|]
[56 vṛttatvena- a.|]
[57 stathā- mudritaḥ pāṭhāḥ|]
[58 pāyikāva- a. ma.|]
[59 `nābhādayo' ityabhayamātṛkāpāṭhaḥ|]
[60 pañca- u.|]
[61 vacano- baka. bakha. u., vaco- a.|]
[62 triṣvevāntarbhāvo darśita iti granthayojanā|]
[63 veṣvanta- ma.|]
[64 ` dhvasto' ityubhayamātṛkāpāṭhaḥ|]

iti śrī[65] pāñcarātre śrīsātvatasaṃhitāyāṃ praśnaprativacanaṃ[66] nāma prathamaḥ paricchedaḥ||
iti śrīmauñjyāyanakulatilakasya yadugirīśvara[67]caraṇakamalārcakasya yogānandabhaṭṭācāryasya tanayena alaśiṅgabhaṭṭena viracite sātvatatantrabhāṣye prathamaḥ paricchedaḥ ||
[65 kṛta-ma.|]
[66 kriyā-ma.|]
[67girīśa- ma.|]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Sattvata-samhita Chapter 1

Cover of edition (2009)

Isvarasamhita in Five Volumes
by V. Varadachari and G. C. Tripathi (2009)

1598 pages; [Publisher: Indira Gandhi National Centre for the Arts and Motilal Banarsidass Publishers Pvt. Ltd.] Sanskrit Text with English Translation

Buy now!
Cover of edition (2009)

Satvata Samhita with the Commentary of Alashinga Bhatta
by (2009)

715 pages; [Volume II] सात्वत संहिता [Publisher: Academy of Sanskrit Research, Melkote]

Buy now!
Cover of edition (2007)

Satvata Samhita: A Pancaratra Agama
by Sudhakar Malaviya (2007)

775 pages; Sanskrit Text with Hindi Translation; सात्वतसंहिता (संस्कृत एवम् हिन्दी अनुवाद) [Publisher: Chowkhamba Sanskrit Series Office]; ISBN: 978817080244x

Buy now!
Like what you read? Consider supporting this website: