Samarangana-sutradhara [sanskrit]

61,230 words | ISBN-10: 8171103022

The Sanskrit edition of the Samarangana Sutradhara including grammatical analysis. The Samarangana Sutradhara is an encyclopedic work on classical Indian architecture (Vastu Shastra). Alternative titles: Samaranganasutradhara, Samarāṅgaṇa Sūtradhāra (समराङ्गण सूत्रधार), Samarāṅgaṇasūtradhāra (समराङ्गणसूत्रधार).

Chapter 25: samastagṛhāṇāṃ saṅkhyākathana

samarāṅgaṇasūtradhāra adhyāyasūcī |
atha samastagṛhāṇāṃ saṅkhyākathanaṃ nāma pañcaviṃśo'dhyāyaḥ |
veśmanāṃ pañcaśālānāṃ kathyante lakṣaṇānyatha |
caturviṃśatisaṃyuktaṃ sahasraṃ tāni saṅkhyayā || 1 ||
[Analyze grammar]

gurūṇāṃ daśasaṅkhyānāṃ prastārasya ca kalpanāt |
gṛhāṇāṃ pañcaśālānāṃ bhedā laghuvibhāgataḥ || 2 ||
[Analyze grammar]

pañcaśālaṃ bhavedyogādgṛhayordvitriśālayoḥ |
yadvā yogād bhavedetaccatuḥśālaikaśālayoḥ || 3 ||
[Analyze grammar]

caturṇāmapi varṇānāmidaṃ sadma praśasyate |
hiraṇyanābhaprabhṛti varṇānāmiha veśmanām || 4 ||
[Analyze grammar]

siddhārthādisamāyogānniṣpadyeta gṛhāṣṭakam |
yogāddhiraṇyanābhasya siddhārthena gṛhaṃ bhavet || 5 ||
[Analyze grammar]

hemakūṭākhyamasyaiva vātena svarṇaśekharam |
sukṣetrasya ca siddhārthasaṃyogena śriyāvaham || 6 ||
[Analyze grammar]

tasyaiva yamasūryeṇa bhavedveśma mahānidhiḥ |
cullyāstu yamasūryeṇa sadādīptaṃ prajāyate || 7 ||
[Analyze grammar]

daṇḍasaṃyogatastasya citrabhānbabhidhaṃ bhavet |
pakṣaghnasya tu daṇḍena sadādoṣaṃ vinirdiśet || 8 ||
[Analyze grammar]

pakṣaghnasyaiva vātena yogānnirvighnamucyate |
na kācacullīsaṃyogastriśālādiṣu śasyate || 9 ||
[Analyze grammar]

anyonyavīkṣyamāṇānāṃ bhedāstenehe noditāḥ |
ekaśālayutairbhedāḥ syuścatuśśālaveśmani || 10 ||
[Analyze grammar]

catvāraḥ pañcaśālānāṃ brūmasteṣāṃ ca viṃśatiḥ |
yadā bhavatyajā śālā sarvatobhadra veśmanā || 11 ||
[Analyze grammar]

sudarśanamiti prāhuḥ pañcaśālaṃ tadā gṛham |
tadeva kariṇīyogātsurūpamiti kathyate || 12 ||
[Analyze grammar]

sundaraṃ mahiṣīyogādgāvīyogāttu śobhanam |
vardhamānasya caitāsāṃ śālānāṃ yogataḥ kramāt || 13 ||
[Analyze grammar]

sunābhaṃ suprabhaṃ yogyaṃ vinodaṃ ca bhavedgṛham |
nandyāvarte'pyevameva śālāyogena jāyate || 14 ||
[Analyze grammar]

sukhadaṃ nandanaṃ nandaṃ puṇḍarīkaṃ ca mandiram |
rucakasyāpyajādīnāṃ yogena syuranukramāt || 15 ||
[Analyze grammar]

nāmato bhadra rucirarociṣṇūni praharṣaṇam |
svastike'pyanayā yuktyā bhavedgṛhacatuṣṭayam || 16 ||
[Analyze grammar]

ghoṣaṃ sughoṣaṇaṃ nandighoṣaṃ śrīpadmameva ca |
viṃśatiḥ sarvatobhadra prabhṛtyālayayogataḥ || 17 ||
[Analyze grammar]

jātāni pañcaśālāni yogyāni pṛthivībhujām |
pūrvoktairaṣṭabhiḥ sārdhaṃ syādaṣṭāviṃśatirgṛhaiḥ || 18 ||
[Analyze grammar]

kathyate pañcaśālānāṃ mūṣābhedakramo'dhunā |
vibhadra mekaṃ tatraikabhadrā ṇi daśasaṅkhkyayā || 19 ||
[Analyze grammar]

dvibhadrā ṇi punaḥ pañcacatvāriṃśatpracakṣate |
tribhadrā ṇāṃ śataṃ viṃśatyuttaraṃ dve daśottare || 20 ||
[Analyze grammar]

caturbhadra gṛhāṇāṃ tu dvipañcāśacchatadvayam |
gṛhāṇāṃ pañcabhadrā ṇāṃ ṣaḍbhadrā ṇāṃ daśottare || 21 ||
[Analyze grammar]

dve śate saptabhadrā ṇāṃ syādviṃśatyuttaraṃ śatam |
gṛhāṇāmaṣṭabhadrā ṇāṃ catvāriṃśacca pañca ca || 22 ||
[Analyze grammar]

daśa syurnavabhadrā ṇi tathaikaṃ daśabhadra kam |
evaṃ sahasramekaṃ syādviṃśatiśca caturyutā || 23 ||
[Analyze grammar]

gṛhāṇāṃ pañcaśālānāṃ mūṣāvahamasaṅkhyayā |
atha lakṣma ca saṃkhyāṃ ca brūmaḥ ṣaṭśālaveśmanām || 24 ||
[Analyze grammar]

ekadvitricatuśśālagṛhāṇāṃ yojanānmithaḥ |
dviśālasyaikaśālasya triśālasya ca yogataḥ || 25 ||
[Analyze grammar]

ṣaṭśālaṃ jāyate veśma bhedāstasya tu ṣoḍaśa |
pakṣaghnavātayoryogādekaśālagṛhasya ca || 26 ||
[Analyze grammar]

syātpaṅkajāṅkuraṃ nāma gṛhaṃ ṣaṭśālamuttamam |
hiraṇyanābhaṃ siddhārthaṃ caikaśālena veśmanā || 27 ||
[Analyze grammar]

saṃyojyaṃ tu yadā gehaṃ tadā syācchrīgṛhaṃ śubham |
saṃyogādekaśālena sukṣetrayamasūryayoḥ || 28 ||
[Analyze grammar]

dhaneśvaraṃ nāma gṛhaṃ jāyate dhanavṛddhaye |
daṇḍākhyacullyoḥ saṃyogādekaśālagṛhasya ca || 29 ||
[Analyze grammar]

prabhūtakāñcanakaraṃ gṛhaṃ syātkāñcanaprabham |
dvādaśānyāni jānīyādbhavanānyanayā diśā || 30 ||
[Analyze grammar]

eteṣāmeva bhedeṣu śubhānyakhilavarṇinām |
tulyāttriśāladvitayātṣaṭśālakacatuṣṭayam || 31 ||
[Analyze grammar]

syāddviśālacatuḥśālayogādanyaccatuṣṭayam |
siddhārthena catuḥśālaṃ veśmanāṃ saṃyutiryadā || 32 ||
[Analyze grammar]

gṛhaṃ tadā syāt ṣaṭśālaṃ trailokyānandakaṃ śubham |
yamasūryeṇa saṃyuktaṃ vilāsacayamucyate || 33 ||
[Analyze grammar]

daṇḍayuktaṃ catuḥśālaṃ sukhadaṃ nāmato bhavet |
vātena ca catuḥśālaṃ saṃyuktaṃ śrīpadaṃ bhavet || 34 ||
[Analyze grammar]

caturviṃśatiranyāni ṣaṭśālānyanyayogataḥ |
pañca yāni catuśśālānyucitāni mahībhṛtām || 35 ||
[Analyze grammar]

teṣāṃ dviśālayogena ṣaṭśālānyabhidadhmahe |
siddhārthe sarvatobhadra yukte syācchrīpuraṃ gṛham || 36 ||
[Analyze grammar]

śrīvāsaṃ sarvato bhadre yamasūryānvite bhavet |
daṇḍākhye bhadra yukte śrībhūṣaṇaṃ jāyate gṛham || 37 ||
[Analyze grammar]

vātākhyaṃ sarvatobhadra yogācchrībhājanaṃ viduḥ |
siddhārthe vardhamānena yukte syādbhūtimaṇḍanam || 38 ||
[Analyze grammar]

yamasūrye tu tenaiva saṃyukte bhūtibhājanam |
bhūtimānaṃ tu daṇḍākhye vātākhye bhūtibhūṣaṇam || 39 ||
[Analyze grammar]

nandyāvartasya yogena siddhārthādi catuṣṭayam |
śrīmukhaṃ śrīdharaṃ śrīmṛcchrīdharaṃ ceti jāyate || 40 ||
[Analyze grammar]

siddhārthādicatuṣkasya bhavedrucakayogataḥ |
śriyākāraṃ śriyovāsaṃ śrīyānaṃ śrīmukhaṃ tathā || 41 ||
[Analyze grammar]

siddhārthādicatuṣkasya bhavetsvastikayogataḥ |
dhanapāladhanānantadhanapradadhanāhvayam || 42 ||
[Analyze grammar]

bhavantyevaṃ rājaveśmayogato viṃśatirgṛhāḥ |
prākcaturviṃśatiśceti catvāriṃśaccaturyutā || 43 ||
[Analyze grammar]

mūṣāvyūḍhivaśādekabhadrā dīnyabhidadhmahe |
bhidābhirekaṃ mūṣābhirabhadraṃ dvādaśaikayā || 44 ||
[Analyze grammar]

dvābhyāṃ ṣaṭṣaṣṭiruddiṣṭā viṃśe dve tisṛbhiḥ śate |
syādvyūḍhābhiścatasṛbhiḥ pañconaṃ śatapañcakam || 45 ||
[Analyze grammar]

śatāni pañcabhadrā ṇāṃ sapta dvānavatistathā |
caturviṃśā navaśatī ṣaḍbhadrā ṇāmudāhṛtā || 46 ||
[Analyze grammar]

jānīyātsaptabhadrā ṇi saṃkhyayā pañcabhadra vat |
gṛhāṇāmaṣṭabhadrā ṇāṃ pañconaṃ śatapañcakam || 47 ||
[Analyze grammar]

dve viṃśe navabhadrā ṇāṃ bhavanānāṃ śate viduḥ |
ṣaṭṣaṣṭirdaśabhadrā ṇi tathā dvādaśasaṅkhyayā || 48 ||
[Analyze grammar]

syurekādaśabhadrā khyānyekaṃ dvādaśabhadra kam |
evaṃ ṣaṭśālagehānāṃ syātsāhasracatuṣṭayam || 49 ||
[Analyze grammar]

ṣaṇṇavatyadhikaṃ brūmaḥ saptaśālāni sāmpratam |
tulyaṃ triśāladvitayamekaśālena yujyate || 50 ||
[Analyze grammar]

yadā syuḥ saptaśālāni tadā dvādaśasaṅkhyayā |
ekaśālaṃ dviśālaṃ ca catuḥśālena yujyate || 51 ||
[Analyze grammar]

yadā tadā saptaśālamaparaṃ veśma jāyate |
saikaśālaṃ catuḥśālaṃ yamasūryeṇa saṃyutam || 52 ||
[Analyze grammar]

tadā bhavedvibhedaḥ syāttadgṛhaṃ śrīpradāyakam |
vātena śrīpadaṃ tadvaddaṇḍena śrīpradaṃ bhavet || 53 ||
[Analyze grammar]

siddhārthakena śrīmālaṃ tadvadeva prajāyate |
pañcānāṃ rājayogyānāṃ syuścatuśśālaveśmanām || 54 ||
[Analyze grammar]

saptaśālāni saṃyogādekaśāladviśālayoḥ |
yujyate sarvatobhadraṃ siddhāthaṃ ca yadā gṛham || 55 ||
[Analyze grammar]

ekaśālena jāyeta śrīpadaṃ śrīpadaṃ tathā |
sarvatobhadra gehasya yamasūryaikaśālayoḥ || 56 ||
[Analyze grammar]

yogena śrīphalaṃ nāma syādgṛhaṃ śrīphalāvaham |
sarvatobhadra daṇḍābhyāmekaśālaṃ yutaṃ yadā || 57 ||
[Analyze grammar]

śrīsthalaṃ nāma bhavanaṃ tadā syādāspadaṃ śriyaḥ |
syādekaśāle milite sarvatobhadra vātayoḥ || 58 ||
[Analyze grammar]

lakṣmīnivāsabhavanaṃ gṛhaṃ śrītanusaṃjñitam |
yadaikaśālaṃ siddhārthaṃ vardhamānaṃ ca yujyate || 59 ||
[Analyze grammar]

śrīparvatābhidhānaṃ syāttadānīṃ bhavanottamam |
yamasūryasya yogena vardhamānaikaśālayoḥ || 60 ||
[Analyze grammar]

śrīvardhanaṃ nāma gṛhaṃ śriyo vṛddhikaraṃ bhavet |
daṇḍaṃ ca vardhamānaṃ ca saikaśālaṃ yadā bhavet || 61 ||
[Analyze grammar]

tadā śrīsaṅgamaṃ nāma bhavedbhavanamuttamam |
yadaikaśālaṃ vātākhyaṃ vardhamānaṃ ca yujyate || 62 ||
[Analyze grammar]

bhavanaṃ śrīprsaṅgākhyaṃ nṛpayogyaṃ tadā bhavet |
siddhārthamekaśālena nandyāvartena cānvitam || 63 ||
[Analyze grammar]

śrībhāraṃ nāma bhavanaṃ bhavedbhūpālasevitam |
nandyāvartasya yogena yamasūryaikaśālayoḥ || 64 ||
[Analyze grammar]

rājñāṃ sukhāvahaṃ veśma śrībhāramiti ca smṛtam |
śrīśailamekaśālena syānnandyāvartadaṇḍayoḥ || 65 ||
[Analyze grammar]

yogādbhogāvahaṃ rājñāṃ saptaśālaṃ gṛhottamam |
ekaśālasya yogena syānnandyāvartavātayoḥ || 66 ||
[Analyze grammar]

śrīkhaṇḍaṃ nāma bhavanaṃ bhūbhṛtāṃ bhūtikṛdbhavet |
siddhārthasyaikaśālena saṃyogādrucakasya ca || 67 ||
[Analyze grammar]

śrīṣaṇḍaṃ nāmato veśma bhavedyogyaṃ mahībhṛtām |
rucakasyaiva yogena yamasūryaikaśālayoḥ || 68 ||
[Analyze grammar]

syācchrīnidhānaṃ śrīkuṇḍaṃ tasya daṇḍaikaśālayoḥ |
vātaikaśālarucakairyuktaiḥ śrīnābhamucyate || 69 ||
[Analyze grammar]

bhavanaṃ bhūmipālānāṃ tadbhavedbhūtidāyakam |
ekaśālena yujyete siddhārthasvastike yadā || 70 ||
[Analyze grammar]

śrīpriyaṃ syāttadā veśma santataṃ vallabhaṃ śriyaḥ |
yamasūryaikaśālābhyāṃ svastikaṃ yujyate yadā || 71 ||
[Analyze grammar]

tadā śrīkāntamityāhurbhavanaṃ bhūbhṛtāṃ hitam |
ekaśālena saṃyogo daṇḍasvastikayoryadā || 72 ||
[Analyze grammar]

śrīmataṃ nāmato veśma tadā syādvijayāvaham |
vātasvastikasaṃyogamekaśālaṃ yadā vrajet || 73 ||
[Analyze grammar]

śrīpradattamiti prāhustadā veśma mahībhṛtām |
ekaikasya dvibhedatvāccatvāriṃśadiyaṃ bhavet || 74 ||
[Analyze grammar]

evamatra prakārāḥ syuścatvāriṃśadyutāṣṭabhiḥ |
yadā triśālaṃ bhavanaṃ catuśśālena yujyate || 75 ||
[Analyze grammar]

tadāpi saptaśālaṃ syāccaturdhedaṃ samāsataḥ |
pañcānāṃ rājagehānāṃ milatyekatamasya cet || 76 ||
[Analyze grammar]

triśālaṃ syāttadā saptaśālaṃ viṃśatibhedavat |
hiraṇyanābhabhogena sarvatobhadra mandiram || 77 ||
[Analyze grammar]

śrīvatsaṃ janayedveśma narendrā ṇāṃ hitāvaham |
śrīvṛkṣaṃ sarvatobhadre sukṣetre milite bhavet || 78 ||
[Analyze grammar]

cullīyukte punastasmin śrīpālaṃ nāma jāyate |
pakṣaghne sarvatobhadra yukte śrīkaṇṭhamucyate || 79 ||
[Analyze grammar]

hiraṇyanābhe śrīvāsaṃ vardhamānayute bhavet |
śrīnivāsaṃ tu sukṣetre vardhamānena miśrite || 80 ||
[Analyze grammar]

vardhamānena cullyā ca gṛhaṃ śrībhūṣaṇaṃ viduḥ |
pakṣaghnaṃ vardhamānena yadā saṃyogamṛcchati || 81 ||
[Analyze grammar]

tadā śrīmaṇḍanaṃ nāma jāyate bhavanottamam |
jāte hiraṇyanābhasya nandyāvartena saṅgame || 82 ||
[Analyze grammar]

syādveśma śrīkulaṃ nāma śriyaḥ kulaniketanam |
nandyāvartena sukṣetre yukte śrīgokulaṃ bhavet || 83 ||
[Analyze grammar]

nandyāvartasya cullyāśca yoge śrīsthāvaraṃ gṛham |
nandyāvartasya pakṣaghnayoge kumbhaṃ prajāyate || 84 ||
[Analyze grammar]

hiraṇyanābharucakayoge syācchrīsamudgakam |
śrīnandaṃ nāma sukṣetre rucakākhyena saṃyute || 85 ||
[Analyze grammar]

cullyāṃ rucakayuktāyāṃ śrīhradaṃ nāma jāyate |
śrīdharaṃ nāma pakṣaghne bhavedrucakasaṃyute || 86 ||
[Analyze grammar]

hiraṇyanābhena yute svastike śrīkaraṇḍakam |
sukṣetreṇa yute tasmin śrībhāṇḍāgārasaṃjñitam || 87 ||
[Analyze grammar]

cullīyute śrīnilayaṃ bhavennarapatipriyam |
svastikasya yadā yogaḥ pakṣaghnena prajāyate || 88 ||
[Analyze grammar]

śrīniketanasaṃjñaṃ syāttadā nṛpatimandiram |
uktāni saptaśālāni nāmalakṣaṇayogataḥ || 89 ||
[Analyze grammar]

sarvāṇi sārvabhaumānāṃ nṛpāṇāṃ mantriṇāmapi |
bhavanti ca satāṃ vittayaśovijayavṛddhaye || 90 ||
[Analyze grammar]

ekādimūṣāvahanaprabhedādatha veśmanām |
eteṣāṃ saptaśālānāṃ brūmaḥ saṃkhyāmanukramāt || 91 ||
[Analyze grammar]

vahatyekāpi no yatra mūṣaikaṃ tadbhavedgṛham |
vibhadra mekabhadrā ṇi vijānīyāccaturdaśa || 92 ||
[Analyze grammar]

dvibhadra veśmanāṃ saikā navatiḥ parikīrtitā |
bhavanānāṃ tribhadrā ṇāṃ catuḥṣaṣṭiḥ śatatrayam || 93 ||
[Analyze grammar]

sahasramekābhyadhikaṃ syāccaturbhadra veśmanām |
bhavataḥ pañcabhadrā ṇāṃ dve sahasre dvisaṃyute || 94 ||
[Analyze grammar]

ṣaḍbhadrā ṇāṃ sahasrāṇi trīṇi trīṇi gṛhāṇi ca |
dvātriṃśatā catustriṃśatsaptabhadra śatāni ca || 95 ||
[Analyze grammar]

aṣṭabhadrā ṇi ṣaḍbhadra saṅkhyātulyāni jāyate |
gṛhāṇāṃ navabhadrā ṇāṃ dve sahasre tathā dvayam || 96 ||
[Analyze grammar]

sahasraṃ daśabhadrā ṇāmekottaramudāhṛtam |
tathaikādaśabhadrā ṇāṃ catuṣṣaṣṭyā śatatrayam || 97 ||
[Analyze grammar]

saikā dvādaśabhadrā ṇāṃ navatirveśmanāṃ bhavet |
syustrayodaśabhadrā ṇi gṛhāṇīha caturdaśa || 98 ||
[Analyze grammar]

yaccaturdaśabhirbhadrai rekameva hi veśma tat |
ityeṣāṃ saptaśālānāṃ sahasrāṇyatra ṣoḍaśa || 99 ||
[Analyze grammar]

ekonatriṃśatī tadvadaśītiścaturuttarā |
idānīmaṣṭaśālāni bhavanānyabhidadhmahe || 100 ||
[Analyze grammar]

bahirantaścatuḥśāladvayādekaṃ samāsataḥ |
anyāni sarvabhadrā didvayasaṃyogato daśa || 101 ||
[Analyze grammar]

ekonatriṃśatā kṣetraṃ caturaśraṃ vibhājayet |
bhāgadvayena mūṣā syācchālā bhāgacatuṣṭayāt || 102 ||
[Analyze grammar]

kurvīta pañcabhirbhāgaistanmadhye'ṅgaṇavāpikām |
catasraśca pratidiśaṃ mūṣāḥ syustatra vāstuni || 103 ||
[Analyze grammar]

śālayonaṃ saptaśālaṃ ṣaṭśālaṃ dvitayojjhitam |
trihīnaṃ pañcaśālaṃ syādaṣṭaśālamidaṃ kvacit || 104 ||
[Analyze grammar]

tulyatriśāladvitayaṃ dviśālena yutaṃ yadā |
aṣṭau tadāṣṭaśālāni gṛhāṇyanyāni nirdiśet || 105 ||
[Analyze grammar]

mūṣāvyūḍhivaśādaṣṭaśālānāmatha kathyate |
saṅkhyā tatra vibhadraṃ syādavahanmūṣasaṃjñitam || 106 ||
[Analyze grammar]

ṣoḍaśaivaikabhadrā ṇi dvibhadrā ṇāṃ śataṃ viduḥ |
viṃśaṃ ṣaṣṭyā tribhadrā ṇāṃ vijñeyaṃ śatapañcakam || 107 ||
[Analyze grammar]

aṣṭādaśāhurviṃśāni caturbhadra śatāni ca |
pañcabhadra sahasrāṇi catvāri syuḥ śatatrayam || 108 ||
[Analyze grammar]

aṣṭaṣaṣṭiśca gehāni tāni samyagvibhāvayet |
sahasrāṣṭakamaṣṭau ca ṣaḍbhadrā ṇi pracakṣate || 109 ||
[Analyze grammar]

ekādaśasahasrāṇi tathā śatacatuṣṭayam |
jānīyātsaptabhadrā ṇi catvāriṃśadgṛhāṇi ca || 110 ||
[Analyze grammar]

dvādaśaivāṣṭabhadrā ṇāṃ sahasrāṇi śatāṣṭakam |
saptatyābhyadhikaṃ prāhurvāstuvidyāviśāradāḥ || 111 ||
[Analyze grammar]

ekādaśasahasrāṇi tathā śatacatuṣṭayam |
catvāriṃśacca gehāni navabhadrā ṇi saṅkhyayā || 112 ||
[Analyze grammar]

aṣṭau syurdaśabhadrā ṇāṃ sahasrāṇyaṣṭabhiḥ saha |
tathaikādaśabhadrā ṇāṃ saṅkhyā syātpañcabhadra vat || 113 ||
[Analyze grammar]

aṣṭādaśaśatāni syurviṃśatirbhavanāni ca |
iti dvādaśabhadrā ṇāṃ saṅkhyā bhavati veśmanām || 114 ||
[Analyze grammar]

syāttrayodaśabhadrā ṇāṃ ṣaṣṭyagraṃ śatapañcakam |
syāccaturdaśabhadrā ṇāṃ viṃśatyabhyadhikaṃ śatam || 115 ||
[Analyze grammar]

veśmāni syustathā pañcadaśabhadrā ṇi ṣoḍaśa |
ekameva hi vijñeyaṃ gṛhaṃ ṣoḍaśabhadra kam || 116 ||
[Analyze grammar]

pañcaṣaṣṭisahasrāṇi ṣaṭtriṃśaṃ śatapañcakam |
gṛhāṇāmaṣṭaśālānāṃ bhavatyekatra saṅkhyayā || 117 ||
[Analyze grammar]

syātsamānacatuśśāladvayayogātsamāsataḥ |
ekaikaśālayoggācca navaśālacatuṣṭayam || 118 ||
[Analyze grammar]

sarvatobhadra mukhyānāṃ mitho dvitayayogataḥ |
ekaikaśālayogācca catvāriṃśattathāparā || 119 ||
[Analyze grammar]

tulyatriśālatritayogena ca catuṣṭayam |
gṛhāṇāṃ navaśālānāmanyaduktaṃ purātanaiḥ || 120 ||
[Analyze grammar]

saṃsthānamuktaṃ gehānāṃ navaśālātmanāmidam |
mūṣāvahanabhedena tatsaṅkhyā kathyate'dhunā || 121 ||
[Analyze grammar]

avahanmūṣamekaṃ syādvahantyāṣṭādaśaikayā |
dvābhyāṃ śataṃ tripañcāśadadhikaṃ veśmanāṃ bhavet || 122 ||
[Analyze grammar]

tisṛbhiḥ syuḥ śatānyaṣṭau saha ṣoḍaśabhirgṛhaiḥ |
ṣaṣṭyā sahasratritayaṃ tābhiścatasṛbhirbhavet || 123 ||
[Analyze grammar]

pañcāśītiśatānyaṣṭaṣaṣṭiyuktāni pañcabhiḥ |
vahantībhiḥ prajāyante mūṣābhiriha veśmanām || 124 ||
[Analyze grammar]

aṣṭādaśasahasrāṇi tathā pañcaśatāni ca |
catuḥṣaṣṭiṃ ca gehāni mūṣābhiḥ ṣaḍbhirādiśet || 125 ||
[Analyze grammar]

ekatriṃśatsahasrāṇi sahitānyaṣṭabhiḥ śataiḥ |
caturviṃśatiyuktāni mūṣābhiḥ saptabhirviduḥ || 126 ||
[Analyze grammar]

catvāriṃśatsahasrāṇi trisahasrī ca veśmanām |
śatāni cāṣṭapañcāśatsapta mūṣābhiraṣṭabhiḥ || 127 ||
[Analyze grammar]

catvāriṃśatsahasrāṇi sahasrāṇyaṣṭa ṣaṭśatī |
viṃśatiṃ caiva mūṣābhirgṛhāṇāṃ navabhirviduḥ || 128 ||
[Analyze grammar]

catvāriṃśatsahasrāṇi sahasratrayamokasām |
mūṣābhirdaśabhiḥ sāṣṭapañcāśacchatasaptakam || 129 ||
[Analyze grammar]

ekatriṃśatsahasrāṇi caturviṃśacchatāṣṭakam |
mūṣābhirekādaśabhirgṛhāṇāṃ munayo jaguḥ || 130 ||
[Analyze grammar]

aṣṭādaśasahasrāṇi tathā pañcaśatāni ca |
dhāmnāṃ dvādaśamūṣāṇāṃ catuḥṣaṣṭiśca jāyate || 131 ||
[Analyze grammar]

bhavantyaṣṭau sahasrāṇi tathā pañcaśatāni ca |
syāttrayodaśamūṣāṇāmaṣṭaṣaṣṭiśca veśmanām || 132 ||
[Analyze grammar]

syāccaturdaśamūṣāṇāṃ trisahasrī saṣaṣṭikā |
mūṣābhiḥ pañcadaśabhiḥ ṣoḍaśāṣṭaśatī tathā || 133 ||
[Analyze grammar]

dhāmnāṃ ṣoḍaśamūṣāṇāṃ tripañcāśacchataṃ bhavet |
syuḥ saptadaśamūṣāṇi veśmānyaṣṭādaśa sphuṭam || 134 ||
[Analyze grammar]

mūṣābhiraṣṭādaśabhirveśmaikaṃ tadvido viduḥ |
lakṣadvayaṃ sahasrāṇi dvāṣaṣṭiśca śatānvitā || 135 ||
[Analyze grammar]

veśmanāṃ navaśālānāṃ catvāriṃśaccaturyutā |
syātsamānacatuḥśāladvayayogātsamāsataḥ || 136 ||
[Analyze grammar]

ekena ca dviśālena daśaśālacatuṣṭayam |
sarvatobhadra mukhyānāṃ mitho dvitayayogataḥ || 137 ||
[Analyze grammar]

ekadviśālayogācca catvāriṃśattathāparā |
tulyatriśālatritayamekaśālayutaṃ yadā || 138 ||
[Analyze grammar]

sādhāraṇaṃ tadānyatsyāddaśaśālacatuṣṭayam |
tulye triśāle yujyete sarvabhadrā dibhiryadā || 139 ||
[Analyze grammar]

tadānyā daśaśālānāṃ samutpadyeta viṃśatiḥ |
teṣvekamavahanmūṣaṃ viṃśatirmūṣayaikayā || 140 ||
[Analyze grammar]

vahantyā syādubhābhyāṃ tu navatyabhyadhikaṃ śatam |
catvāriṃśāni tisṛbhiḥ śatānyekādaśa dhruvam || 141 ||
[Analyze grammar]

catvāri syuścatasṛbhiḥ sahasrāṇi śatāṣṭakam |
catvāriṃśacca gehāni jāyante pañcabhiḥ saha || 142 ||
[Analyze grammar]

pañcabhistu sahasrāṇi mūṣābhirdaśapañca ca |
jāyante sacatuṣkāṇi tathā pañcaśatāni ca || 143 ||
[Analyze grammar]

aṣṭātriṃśatsahasrāṇi ṣaḍbhiḥ sapta śatāni ca |
ṣaṣṭyuttarāṇi jāyante veśmanāṃ parisaṅkhyayā || 144 ||
[Analyze grammar]

gṛhāṇāṃ syuḥ sahasrāṇi saptabhiḥ saptasaptatiḥ |
śatapañcakamanyacca bhavedviṃśatisaṃyutam || 145 ||
[Analyze grammar]

lakṣamekaṃ sahasrāṇi pañcaviṃśatiraṣṭabhiḥ |
śatāni nava jāyante saptatyabhyadhikāni ca || 146 ||
[Analyze grammar]

lakṣamekaṃ sahasrāṇi saptaṣaṣṭiḥ śatāni ca |
nava syuḥ ṣaṣṭiyuktāni navamūṣāpracārataḥ || 147 ||
[Analyze grammar]

lakṣaṃ caturaśītiśca sahasrāṇi śatāni ca |
sapta syurdaśabhistadvadpañcāśacca ṣaḍuttarā || 148 ||
[Analyze grammar]

lakṣamekaṃ sahasrāṇi saptaṣaṣṭiśca veśmanām |
śatāni caikādaśabhiḥ ṣaṣṭyāni nava nirdiśet || 149 ||
[Analyze grammar]

lakṣaṃ tathā sahasrāṇi jāyante pañcaviṃśatiḥ |
śatāni ca dvādaśabhirnava tadvacca saptatiḥ || 150 ||
[Analyze grammar]

sahasrāṇi niketānāṃ saṅkhyayā saptasaptatiḥ |
saviṃśatiḥ pañcaśatī trayodaśabhirīritā || 151 ||
[Analyze grammar]

aṣṭātriṃśatsahasrāṇi tathā saptaśatāni ca |
syuścaturdaśabhiḥ ṣaṣṭyā veśmanāmanvitāni ca || 152 ||
[Analyze grammar]

syātpañcadaśasāhasrī śataiḥ pañcabhiranvitā |
mūṣābhiḥ pañcadaśabhiścatvāri bhavanāni ca || 153 ||
[Analyze grammar]

syuḥ sahasrāṇi catvāri tadvadaṣṭau śatāni ca |
tathā ṣoḍaśamūṣāṇāṃ catvāriṃśacca pañca ca || 154 ||
[Analyze grammar]

sahasraṃ saptadaśabhiḥ śatamekaṃ ca veśmanām |
catvāriṃśacca veśmāni bhavanti parisaṅkhyayā || 155 ||
[Analyze grammar]

śataṃ navatyabhyadhikamaṣṭādaśabhirucyate |
bhavatyekonaviṃśatyā mūṣāṇāṃ veśmaviṃśatiḥ || 156 ||
[Analyze grammar]

ekameva gṛhaṃ mūṣāviṃśatervahanādbhavet |
saṅkhyeyaṃ daśaśālānāṃ mūṣābhedapracārataḥ || 157 ||
[Analyze grammar]

prayutaṃ catvāryayutānyaṣṭasahasrāṇi pañca śatāni ca |
ṣaṭsaptatirgṛhāṇi ca daśaśāleṣvekasaṅkhyeyam || 158 ||
[Analyze grammar]

catuḥśālādigehāni yāvantyādaśaśālataḥ |
caturguṇāni pratyāśaṃ tānyalindena nirdiśet || 159 ||
[Analyze grammar]

ekadvitricatuḥśālaveśmanāṃ saṅgamānmithaḥ |
gṛhāṇi daśaśālāntānyevamuktāni vistarāt || 160 ||
[Analyze grammar]

samārabhya catuḥśālaṃ daśaśālāntaveśmanām |
saṅkhyāmidānīmaikyena sarveṣāmabhidadhmahe || 161 ||
[Analyze grammar]

mūṣābhedena lakṣāṇi syustrayodaśa veśmanām |
sahasrāṇyaṣṭanavatistathā veśmāni ṣoḍaśa || 162 ||
[Analyze grammar]

mūṣāsaṃsthānabhedena bhinnānāṃ veśmanāṃ punaḥ |
jāyante koṭiśo bhedā yasmānnoktāni tānyataḥ || 163 ||
[Analyze grammar]

itthaṃ catuḥśālamukhāni veśmānyuktāni yāvaddaśaśālamatra |
śālāprabhedena mitho'bhiṣaṅgātsaṅkhyā ca teṣāmuditā yathāvat || 164 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 25: samastagṛhāṇāṃ saṅkhyākathana

Cover of edition (2007)

Samarangana Sutradhara of Bhojadeva
by Sudarshan Kumar Sharma (2007)

An Ancient Treatise on Architecture (In Two Volumes); With An Introduction, Sanskrit Text, Verse by Verse English Translation and Notes.

Buy now!
Cover of edition (2011)

Samrangana Sutradhara: Treatise of Housing Architecture, Machines, Inconography and Dance
by Maharajdhiraj Shri Bhoj Dev (2011)

Sanskrit text with Hindi Transalation; Set of two volumes.

Buy now!
Like what you read? Consider supporting this website: