Purushottama-samhita [sanskrit]

15,643 words | ISBN-13: 9788179070383

The Sanskrit text of the Purushottama-samhita, an ancient Vaishnava Agama, belonging to the Pancaratra tradition. Topics include the construction of temples, architecture, iconography, festivals (celebrations of deities and their exploits). Alternative titles: Puruṣottamasaṃhitā (पुरुषोत्तमसंहिता), Purushottamasamhita, Purusottamasamhita, Purusottama, Puruṣottama-saṃhitā (पुरुषोत्तम-संहिता), Śrīpuruṣottamasaṃhitā (श्रीपुरुषोत्तमसंहिता), Shripurushottamasamhita, Shripurushottama Sripurusottamasamhita, Sripurusottama.

oṃ |
śrīmatpāṃcarātradivyāgame śrīpuruṣottama saṃhitāyāṃ |
caturthodhyāyaḥ |
ālayalakṣaṇamūrdhneṣṭakāvidhānam |
ālaya nirmāṇa vidhiḥ |
vasiṣṭhaḥ |
devālayapramāṇāni śvaṇudhvaṃmunisattamāḥ |
uttamaṃ prastarā dārūmadhyamaṃ ceṣṭakāsmṛtam. || 1 ||
[Analyze grammar]

ete ṣvekatame naiva kālaye dbhagavadgṛham |
prasdharavarṇa phala nirūpaṇaṃ |
prastharāṇāṃ ca varṇāni vakṣyāmi munipuṃgavāḥ. || 2 ||
[Analyze grammar]

raktavarṇaṃ ca saubhāgyaṃ pītavarṇaṃ mahābhayam |
dhūmravarṇaṃ vyādhirūpaṃ gauraṃ ca maraṇaṃ bhavet. || 3 ||
[Analyze grammar]

śvetavarṇaṃ bhave tpuṇyaṃ nīla māyuṣyavardhanam |
māṇikyaṃ mṛtyunāśaṃca ābhrakaṃmokṣadāyakam. || 4 ||
[Analyze grammar]

ciṃtāmaṇiśilā brahman kartu riṣṭaśubhaṃ bhavet |
pādenaliṃga nirṇaya vidhiḥ |
kurviṃdaṃ catu saubhāgyaṃ varṇānyetāni nirṇayaḥ. || 5 ||
[Analyze grammar]

puruṣaṃ tāḷanādaṃ ca veṇunādaṃ napuṃsakam |
ghaṃṭānādi priyatamā i tyete liṃganirṇayam. || 6 ||
[Analyze grammar]

diṃṇādiṣuyogyanāda nirūpaṇaṃ brāhmaṇā divarjāni |
ghaṃṭānādaṃ ca biṃbānāṃ pīṭhānāṃ veṇunādakam |
tāḷaṃ devālayānāṃ ca śilāsu krama īritaḥ. || 7 ||
[Analyze grammar]

śvetaṃ dvijātivarṇaśca raktaṃ kṣatriyavarṇakam |
pītaṃ vaiśya midaṃvarṇa mitarān śūdravarṇakān || 8 ||
[Analyze grammar]

saṃgṛhyatu śilā sūktāśśilpinaṃ pūjaye tsudhīḥ |
aṃgulādimāna vidhiḥ |
madhyamāṃguḷimadhyaṃ ca aṃguṣṭhavalayārdhakam. || 9 ||
[Analyze grammar]

yavatrayāṇāṃ mānaṃ ca aṃguḷasya pramāṇataḥ |
aṃguḷairdvādaśairyuktastāla i tyabhidhīyate. || 10 ||
[Analyze grammar]

garbhālayaṃ |
ida metena tālena dviguṇaṃ hasta mucyate |
aṣṭādaśakaraiḥ kāryaṃ garbhāyāmaṃ ca vissṛtiḥ. || 11 ||
[Analyze grammar]

madhyamaṃ daśabhirhasai radhamaṃpaṃcahastakam |
upānahādipaṃcāṃga madhiṣṭhānaṃ prākalbayaॆt. || 12 ||
[Analyze grammar]

paṃcahastā caturhastā dvihastāvā yathecchayā |
daṃḍastadardhaṃ pādonaṃtasyotsredhaṃ samīritam. || 13 ||
[Analyze grammar]

adhiṣṭhāne kṛte tasmin staṃbha maṃta rvivarjayaॆt |
ekadvitricaturhastaiḥkramaśovardhitā bhavet. || 14 ||
[Analyze grammar]

maṃdirasya mahānāsā saktisālasamucchrayaḥ |
upapīṭhasamāyuktāsālo daṃḍa strīrusyate. || 15 ||
[Analyze grammar]

kalpanīyaṃ prayatnena tadaṃga syārdha maṃṭapam |
grīvāgratulito vāsyāt pratisammitayevavā. || 16 ||
[Analyze grammar]

vicchinnā saṃtare teṣāṃ sālānā mucchrayaṃ viduḥ |
etadgarbhagṛhaṃproktaṃ puratassyārdhamaṃṭapam. || 17 ||
[Analyze grammar]

ardhamaṃṭapam |
paṃcahastaṃ caturhastaṃ kāraye dardhamaṃṭapam |
hīne'rthemaṃṭapedhāmnaḥpārśvābhyāṃnirgamastataḥ. || 18 ||
[Analyze grammar]

āgrataḥ pṛṣṭato vāpi bhavetāṃ pārśvavartmani |
samucchritaṃ pratisamaṃ adhikaṃ vāyadhecchayā. || 19 ||
[Analyze grammar]

tāva dvistārayuktā śca diguṇaṃ cobhayo rbhavet |
sopānaṃ syātsamuddiṣṭamaṃtaścāṃtaścanirgamaḥ. || 20 ||
[Analyze grammar]

sopānapaṅtkayaḥ kāryā ṣṣaḍaṃguḷasamucchrayāḥ |
caṃḍaścaiva pracaṃḍaśca kalpayeddvārapārmvayoḥ. || 21 ||
[Analyze grammar]

nṛtta maṃṭapam |
tadagre maṃṭapaṃ kuryāt nṛtyārthaṃ dvijasattamāḥ |
ṣaṭṭriṃśastaṃbhasaṃyuktaṃ ṣoḍaśastaṃbha mevavā. || 22 ||
[Analyze grammar]

samucchritaṃ pratisamaṃ adhikaṃ vā yathecchayā |
ekadvitricatuḥpaṃcahastai rmuttārdhamaṃṭapam. || 23 ||
[Analyze grammar]

sāṃtarāḷaṃ samuddiṣṭaṃ pārśvābhyā madha nirgamaḥ |
sopānapaṅtayaḥ kāryāḥ pārśvayorubhayorapi. || 24 ||
[Analyze grammar]

tāva dvistārayuktā śca dviguṇa ścobhayaṃ bhavet |
sopānapaṅtkayohasti hastaṃ kuryāsthaviyasaḥ. || 25 ||
[Analyze grammar]

yadvā rathāṃgaṃ kurvīta siṃhavyāḷa ma thāpiva |
aṃtarāvaraṇaṃ kuryāt nṛttamaṃṭapamadhyataḥ. || 26 ||
[Analyze grammar]

dvāraṃ vā tāyanaṃ vāpi bhittibaṃdhaṃ na jātuvā |
kulakṣayo vināśaṃca vyāthi rvā bhittibaṃdhane. || 27 ||
[Analyze grammar]

yadvārdhamaṃṭapā dardha sapādaṃ pāda meva vā |
tattulyāvāṃtarāḷaṃ tu aṃtarāḷāya taṃ bhavet. || 28 ||
[Analyze grammar]

vistāraṃ hrāsayettatta aṃtarāḷasya pārśvayoḥ |
hastaṃ tāḷaṃtadhardhaṃvāhrāsayetpārśvayorapi. || 29 ||
[Analyze grammar]

yugmastaṃbhasamāyukta stathābaṃdha mathāpi vā |
lāṃgalaṃ vā prakurvīta ubhayaṃ vā vinā bhavet. || 30 ||
[Analyze grammar]

caturaśraṃ vā yataṃ vā caturdvāraṃ caturdiśam |
vātāyanaṃ sayugmaṃtunakuryādbhittibaṃdhanam. || 31 ||
[Analyze grammar]

aṃtarāvaraṇasyāṃta rbhahi ryobhayapārśvayoḥ |
kalpaye cchilpaśāstrajño garuḍāḥ kkoṇabhūmiṣu. || 32 ||
[Analyze grammar]

ha stabaṃdhaṃ tadūrdhvaṃtu agrenaikaṃprakalpayet |
prākāra maṃṭapāni |
prākāreṣu ca sarveṣu maṃṭapāni samaṃtataḥ. || 33 ||
[Analyze grammar]

dvāviṃśatidhanurmānaṃ maṃṭapaṃ cottamaṃ bhavet |
aṣṭādaśadhanurmānaṃ maṃṭapaṃ madhyamaṃ bhavet. || 34 ||
[Analyze grammar]

adhamaṃ dvādaśadhanu rmaṃṭapaṃ paricakṣate |
āsthānī maṃṭapaṃ |
pūrvoktasaptasaṃkhyā vābhavedāsthāna maṃṭapam. || 35 ||
[Analyze grammar]

uttamaṃ daśabhirhastairmadhyamaṃ cāṣṭa hastakaiḥ |
ṣaḍbhistamadhamaṃviṃdyāt kṣutraṃhastatrayāyutam. || 36 ||
[Analyze grammar]

dakṣiṇottarayoḥpṛṣṭhe bhittiyasyuḥ prakalpitāḥ |
staṃbhāṣṭakayutaṃ tatrasopānaṃ parikalpayet. || 37 ||
[Analyze grammar]

dīrghaśālā madhaḥkuryāt maṃṭapaṃ caiva kārayet |
maṃṭapāḥ prāṅmukhāssarve sarvāvaraṇa saṃsthitāḥ || 38 ||
[Analyze grammar]

āsthāna maṃṭapānsarvān prakuryātsarvatomukhān |
somasūtraṃ |
śūdraḥpratiṣṭhitaṃ kuryāt somasūtrasyalakṣaṇam. || 39 ||
[Analyze grammar]

pādavedyāṃ śilāyāṃ ca makarāsana mācaret |
vaiśyaḥkapota vedyāṃca kuryādgajamukhākṛtiḥ || 40 ||
[Analyze grammar]

kṣatriyaḥ paṭṭikāyāṃca mṛgādhipaśirākṛtiḥ |
dvijodvipaṭṭikāyāṃca kuryādgomukhavaddvijāḥ. || 41 ||
[Analyze grammar]

garbhālaya dvārabhedena phalabheda nirūpaṇaṃ |
evaṃ garbhagṛhāyāmaṃ tasya dvāraṃ vidhīyate |
prāgdvāraṃ śubhadaṃ proktaṃ dakṣiṇe puṣṭivardhanam. || 42 ||
[Analyze grammar]

paścime vijayaṃ caiva dhanadaṃ cottaraṃ bhavet |
uttuṃgaṃ navatālaiśca vistṛtiḥ paṃcabhirbhavet. || 43 ||
[Analyze grammar]

vimānāni ca bhidyaṃte talādhiṣṭhānabhedataḥ |
prāsāda lakṣaṇaṃ |
prāsādaṃ paṃcadhā bhedaṃ nāgaraṃ drāviḍaṃ tathā. || 44 ||
[Analyze grammar]

vṛttaṃ vṛttāyataṃ caiva vesaraṃca prakīrtitāḥ |
nāgaraṃ |
sarvadiṅnāsikākāraṃ kūṭaśālāsamanvitam. || 45 ||
[Analyze grammar]

ādyeca caturaśraṃtu cāgre vṛttāyataṃ yadi |
nāgalaṃ tatsamākhyātaṃ drāviḍaṃ cādhunocyate. || 46 ||
[Analyze grammar]

drāviḍaṃ |
pādādisthūpiparyaṃtaṃ caturaśraṃ prakalpayet |
ṣaḍaśramadhavākuryātyuktaṃtaddrāviḍaṃbhavet. || 47 ||
[Analyze grammar]

vesaraṃ |
pādādica śiroṃtaṃ tu vṛttaṃ vṛttāyataṃ tu vā |
vesarākhyamiti prāktaṃ maṃdireṣu yathākramam. || 48 ||
[Analyze grammar]

kūṭaśālāsamāyuktaṃ sarvadiṅmāsikāyutam |
kaṃṭhordhvatalavistīrṇaṃ vesaraṃ maṃdiraṃ smṛtam. || 49 ||
[Analyze grammar]

sarvato nirgamaṃ |
podaprabhṛtisthūpyaṃtaṃ aṣṭāśraṃ dvāvaśāśrakam |
yatkūṭaśālārahitaṃ sarvato nirgama ssmṛtaḥ. || 50 ||
[Analyze grammar]

mūrdheṣṭakāvidhiḥ |
mūrdheṣṭakāvidhiṃ brahman śṛṇuvakṣyāmi sāṃpratam |
ālayasya purobhāge kāraye dyāgamaṃṭapam. || 51 ||
[Analyze grammar]

vedikāṃ kāraye nmadhye ekadvitrisuhastakam |
sarvālaṃkāra saṃyuktaṃ toraṇairupaśobhitam. || 52 ||
[Analyze grammar]

sādhitāḥpūrvarātrau cacatvāraḥ prastareṣṭakāḥ |
śilādoṣavimuktāsyuḥ supakvāmṛṇmayā dhavā. || 53 ||
[Analyze grammar]

paṃcagavyena saṃprokṣya paristīrya kuśai stathā |
puṇyāhaṃvācayi tvādhaprokṣayeccakuśāṃbubhiḥ || 54 ||
[Analyze grammar]

kautukaṃ baṃdhaye ttatra mūlamaṃtreṇa maṃtravit |
pratyekaṃ vastramāsādya sthāpayettu tadagrataḥ. || 55 ||
[Analyze grammar]

sādayetkalaśānpaścāt savastrān sāsidhānakān |
paṃcakuṃbhā nvinikṣiṣya madhye kaṃbhaṃtu vinyaneta. || 56 ||
[Analyze grammar]

gaṃdhodakena saṃpūrṇaṃkuśai raśvaddhapallavaiḥ |
mūlamaṃtreṇa kuṃbhāstusādayetsādhakottamaḥ || 57 ||
[Analyze grammar]

kumudaḥ kumudākṣaśca puṃḍarī kodha vāmanaḥ |
śaṃkhukarṇa ssarpanetra ssumukhaḥ ssupratiṣṭhitaḥ || 58 ||
[Analyze grammar]

paritaḥ kalaśā nyaṣṭau pūjaye ddeśikottamaḥ |
vārāhaṃnārasiṃhaṃca śrīdharaṃhayaśīrṣakam. || 59 ||
[Analyze grammar]

jāmadagnyaṃ ca rāmaṃca vāmanaṃ vāsudevakam |
evaṃ vidyeśvarāḥproktāḥkramātkuṃbheṣu pūjayet. || 60 ||
[Analyze grammar]

sakūrcaṃsādhaye dvidvān sarvālaṃkārasaṃyutam |
ārabheta tato homaṃ vedīpārśvetu deśikaḥ. || 61 ||
[Analyze grammar]

dikṣvaṣṭāsu tathādhāmmi śāṃtihomaṃ pravartayet |
vedapārāyaṇai ssārthaṃ paṭhadbhiśśākunaṃ prati. || 62 ||
[Analyze grammar]

ṛgvedaṃ pūrvadigbhāge yajurvedaṃ tu dakṣiṇe |
paścime sāmavedaṃ tu adharvaṃcottare tathā. || 63 ||
[Analyze grammar]

jūhuyā tsamidhājyena caruṇā payasā tadhā |
aṣṭottaraśataṃ hutvā samidhājyaiḥ pṛthakpṛthak. || 64 ||
[Analyze grammar]

saṃpātādyaṃgṛhītvātupūrṇāhuti mathācaret |
rātriśeṣaṃ vyatikamya kṛtasnānaḥ kṛtāhnikaḥ. || 65 ||
[Analyze grammar]

pūrvava tpūjaye tkuṃbhān gaṃdhapuṣpādhibhistataḥ |
pradīpaye ddhūpadīpai rarcaye ddeśikāttamaḥ. || 66 ||
[Analyze grammar]

balidānaṃ prakurvīta yathāva danupūrvaśaḥ |
ācāryo takṣakai ssārdhaṃ yajamānasamanvitaḥ. || 67 ||
[Analyze grammar]

dhāmapradakṣiṇaṃ kuryādvedaghoṣasamanvitaḥ |
āropayeccha tāssarvāḥ vimānasyoparisthale. || 68 ||
[Analyze grammar]

puṇyāhaṃ vācaye ttatra ṛtvigbhissaha deśikaḥ |
murtheṣṭakānāmādhātāprāṅmukhastunamāhitaḥ. || 69 ||
[Analyze grammar]

dhyāyannārāyaṇaṃ devaṃ hṛtpadmepraṇavaṃjapet |
adadyādiṣṭakā ssarvāḥ pūrvādikramamāśritaḥ. || 70 ||
[Analyze grammar]

praṇamya daṃḍava dhbhūmau yajamāno guruṃ punaḥ |
vastraiśca dhanadhānyaiśca gobhūmikanakaistadhā. || 71 ||
[Analyze grammar]

paṃcāṃga bhūṣaṇaṃ dadyāddāsīdāsāṃ stadhaiva ca |
toṣaye drathakārāṃśca vastrānna dhanadhānyakaiḥ || 72 ||
[Analyze grammar]

sthūpikākīlavidhiḥ |
stūpikākīla madhunā vakṣyāmi kamalānana |
lohajaṃ dārujaṃ dā pi sthūpikākīla miṣyate. || 73 ||
[Analyze grammar]

vimānakaṃṭhatulita matyarthaṃ dviguṇaṃ tu vā |
yugmaṃ syāsthūpikākīla mapunarbhava kāṃkṣiṇaḥ. || 74 ||
[Analyze grammar]

ita reṣā mayugmaṃ syāt sthūpikākīlālpanam |
pradoṣe samaruprāpte gartaṃ kuryāttu sthūpike. || 75 ||
[Analyze grammar]

vṛttaṃ vā caturaśraṃ dā kārayedgarta muttamam |
puṇyāhaṃ vāṃcayedgarte navaratnāni vinyaset. || 76 ||
[Analyze grammar]

kṣiptvāgarte tata sthūpiṃ pāṅmukho mūlavidyayā |
ācārya sthsāpaye sthūpīṃ paṃcāgākalpabhūṣitam. || 77 ||
[Analyze grammar]

sudhayā sthūpikākīlaṃ dṛḍhaṃ kuryā danaṃtaram |
śikhākuṃbhasthāpanaṃ |
śikhākuṃbhaṃ suvarṇaṃ vā rājitaṃ tāmrame vavā. || 78 ||
[Analyze grammar]

paittaḷaṃ mṛṇmayaṃ vāpi sthāpaye ttakṣaṇeśubhe |
śikhākuṃbhasya śirasi sthāpaye dviṣṇucakrakam. || 79 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Purushottama-samhita Chapter 4

Cover of edition (2002)

The Pancaratra Agamas (an Introduction)
by Swami Harshananda (2002)

[Publisher: Ramakrishna Math, Bangalore]

Buy now!
Like what you read? Consider supporting this website: