Prasna-samhita [sanskrit]

52,505 words

The Sanskrit text of the Sri-prasna-samhita, an encyclopedic text belonging to the Pancaratra school, containing references to mantras from Vedic, Puranic and Agamic sources, as well as details regarding instruments and dances employed during services in the temple, explaining various Mudras (gestures), musical Ragas and Talas. The Prasna-samhita quaotes references from various other texts such as the Padmasamhita, Satvatasamhita and Isvarasamhita, as well as the Yogatattva Upanisad. Alternative titles: Praśnasaṃhitā (प्रश्नसंहिता), Śrīpraśnasaṃhitā (श्रीप्रश्नसंहिता), Prashna-samhita, Prashnasamhita, Prasnasamhita, Sriprasnasamhita, Shriprashnasamhita.

|| viṃśo'dhyāyaḥ ||

aṅkurārpaṇakāryasya dinaṃ niścitya deśikaḥ|
tataḥ pūrvadine tāvat pratiṣṭhāmaṣṭapaṃ tathā|| 20.1 ||
garbhagehādisarvāṇi pacanāgārameva ca|
āsthānamaṇṭapādīni gopurāṇi tathaiva ca|| 20.2 ||
dvārāṇi ca kavāṭāni salilaiḥ śodhayetpurā|
dhāmno bhittiṣu sarvatra śvetaraktādivarṇakaiḥ|| 20.3 ||
citrayoccitrakārastu sarvatra kamalodbhave|
darbhāṇāṃ caiva mālābhirnālikeraphalasya ca|| 20.4 ||
[panasasya ca pūgasya kadalīnāṃ phalasya ca|]
bandhayet sarvato gucchān vitānāni ca (1)sarvataḥ|| 20.5 ||
maṇḍapādiṣu sarvatra pratidvāraṃ phalairyutān|
dvau dvau stambhān kadalyāstu pārśvayorapi bandhayet|| 20.6 ||
dhvajairvandanamālābhiḥ sarvato dhāma śobhayet|
tathā prapāṃ pratiṣṭhāyāḥ aṅkurārpaṇakarmaṇaḥ|| 20.7 ||
vitānādyairalaṃkṛtya tayoḥ prācyādiṣu kramāt|
aindra'svatthaṃ dakṣiṇasyāmaudumbaramudīritam|| 20.8 ||
nyagrodhaṃ paścimasyāmuttare plakṣatoraṇam|
dvitālaṃ bhūtalaṃ khātvā sthāpayettoraṇān dṛḍham|| 20.9 ||
dhvajau dvau dvau pratidvāraṃ sthāpayedupari kramāt|
tiraskariṇyā sarvatra maṇḍapaṃ parigūhayet|| 20.10 ||
karpūrāgarukastūricanda(2)nairdevadārubhiḥ|
niryāsānāṃ viśeṣaiśca dhūpaiḥ saṃmūrcchayet prapām|| 20.11 ||
tato bhūmiṃ yathāvacca gomayairlepayed dvijaiḥ|
śodhayecca śalākābhiralaṃkuryāt sudhādibhiḥ|| 20.12 ||
bahiḥ prapāyāścatṛṣu dvāreṣu kanakaprabhe|
satyādilikhitān ketūnupariṣṭāttu bandhayet|| 20.13 ||
athācāryaḥ śilpiśālāṃ śilpaśāstrārthatattvavit|
mūlādisarvabimbāni paśyecchāstroktavartmanā|| 20.14 ||
śilāmayasya vārkṣasya lohenotpāditasya ca|
nayanonmīlanaṃ kāryaṃ śilpinā kārumandire|| 20.15 ||
sudhāmayasya bimbasya vastrairutpāditasya ca|
bhittyādiṣu vilekhyasya mṛṇmayasya tathaiva ca|| 20.16 ||
netradānaṃ garbhagehe śilpinā kārayet sudhīḥ|
śilāmayādibimbānāṃ kṛtvā mantrābhiṣecanam|| 20.17 ||
rathādiṣu samāropya sarvavāditraniḥsvanaiḥ|
vedaghoṣairvīthikāsu prādakṣiṇyena vai hareḥ|| 20.18 ||
karbhagehaṃ samānāyya pīṭhe brahmaśilāmaye|
garteṣu navasu svarṇaratnādīni purā nyaset|| 20.19 ||
pratigartaṃ pañcasaṃkhyāṃ tattadbhedaṃ vadāmi te|
vajraṃ suvarṇasahitamuśīraṃ vrīhayastathā|| 20.20 ||
aindryāṃ dakṣiṇato garte tvindranīlamayastathā|
tilaṃ sīsaṃ candanaṃ ca paścime mauktikaṃ tathā|| 20.21 ||
rajataṃ pāradaṃ caiva mudgośīraṃ tathottare|
padmarāgaṃ kāṃsyarājaśilāṃ rājendrameva ca|| 20.22 ||
prādakṣiṇyena nikṣipya tataiśādyapradakṣiṇāt|
lohaṃ vaiḍūryasahitaṃ cakrāṅkaṃ cābhrakaṃ tathā|| 20.23 ||
ṣāṣṭikāsatvīśadigbhāge vāyossthāne vinikṣipet|
puṣyarāgaṃ harītaṃ ca gairikaṃ śārikaṃ trapu|| 20.24 ||
samūrān nairṛte sthāne mahānīlaṃ ca vaṅgakam|
pāṣāṇamākṣikaṃ caiva yavāḥ sāgarikāstathā|| 20.25 ||
āgneye sphaṭikaṃ tāmraṃ manoguptaṃ tathaiva ca|
godhūmāḥ śaṅkhapuṣpāśca mantraṃ sāṅgamudīrayane|| 20.26 ||
madhye sarvāṇi tadanu sudhayā lepayet purā|
dvārād bhittyantabhūmiṃ tu saptadhā vibhajed guruḥ|| 20.27 ||
brahmasthānaṃ madhyamaṃ syāddevasthānamanantaram|
mānuṣaṃ ca tataḥ paścāt paiśācaṃ samudīritam|| 20.28 ||
ekabere brahmaśilāṃ brahmasthāne tu (3)nikṣipet|
bahuberavidhāne tu (4)devamānuṣayoḥ pade|| 20.29 ||
śrībhūmyorvainateyasya pārśvayormaṇḍape (5)purā|
dvāramadhyaṃ na saṃtyājyaṃ na (6)pārśve na ca pṛṣṭhataḥ|| 20.30 ||
yato hitārthaṃ sarveṣāṃ nirguṇaṃ ṣaḍguṇātmanā|
ato brahmasadādīṣaddevabhāge sthitirbhavet|| 20.31 ||
mokṣādi phalasiddhīnāṃ prāptaye hyavicārataḥ|
bhagavantaṃ bimbarūpaṃ sthāpayedāsane purā|| 20.32 ||
bimbapīṭhaśilānāṃ ca kuryādekatvavatsthitim|
śilpī kuryāttataḥ pūrvaṃ vimānasyopari sthite|| 20.33 ||
śaṅkau stūpīṃ protayitvā kuryādakatvavatsthitim|
vimānasthitadevānāṃ nayanonmīlanaṃ tathā|| 20.34 ||
evaṃ mūlādibimbānāṃ vimānādeśca deśikaḥ|
nayanonmīlanādīni kārayitvā tu śilpibhiḥ|| 20.35 ||
karmādīnāṃ ca berāṇāṃ pīṭhasaṃyojanaṃ caret|
vastraṃ prasārya tadanu tasmin padmāni nikṣipet|| 20.36 ||
tasyopari punarvastraṃ śālibhāraṃ tadūrdhvataḥ|
tadardhaṃ taṇḍūlaṃ nyasya tasminnupari vai tilam|| 20.37 ||
tasmin padmaṃ vilikhyātha āstīrya kuśasaṃhatim|
prasārya nūtanaṃ vastraṃ tasmin pīṭhaṃ sapadmakam|| 20.38 ||
apadmaṃ vinikṣipya viṣṇorgāyatriyā tataḥ|
ratnanyāsādikaṃ kṛtvā tena mantreṇa vai guruḥ|| 20.39 ||
ājyenāṣṭottaraśataṃ nṛsūktena ca ṣoḍaśa|
annena ca tato devi prokṣayet puṇyavāriṇā|| 20.40 ||
manasā supratiṣṭheti pīṭhe devaṃ niyojayet|
pratiṣṭhāsīti vai sāma paṭheyuśca samantataḥ|| 20.41 ||
dṛḍhabandhaṃ śilpivaraḥ kuryāt taṃ toṣayet prabhuḥ|
dhanairbhūṣaṇavastrādyairvisṛjecca tato guruḥ|| 20.42 ||

|| iti śrīśrīpraśnasaṃhitāyāṃ (7)viṃśo'dhyāyaḥ ||

Like what you read? Consider supporting this website: