Prasna-samhita [sanskrit]

52,505 words

The Sanskrit text of the Sri-prasna-samhita, an encyclopedic text belonging to the Pancaratra school, containing references to mantras from Vedic, Puranic and Agamic sources, as well as details regarding instruments and dances employed during services in the temple, explaining various Mudras (gestures), musical Ragas and Talas. The Prasna-samhita quaotes references from various other texts such as the Padmasamhita, Satvatasamhita and Isvarasamhita, as well as the Yogatattva Upanisad. Alternative titles: Praśnasaṃhitā (प्रश्नसंहिता), Śrīpraśnasaṃhitā (श्रीप्रश्नसंहिता), Prashna-samhita, Prashnasamhita, Prasnasamhita, Sriprasnasamhita, Shriprashnasamhita.

|| ekaviṃśo'dhyāyaḥ ||

pratiṣṭhārambhadivasāt tṛtīye divase'pi |
pūrvasmin divase vāpi pratiṣṭhāṅkuramārabhet|| 21.1 ||
tasmin dine deśikendraścaturo ṛtvijastathā|
prāsādasya pratiṣṭhārthaṃ vṛṇuyādātmasaṃmatam|| 21.2 ||
ācāryaṃ so'pi caturo ṛtvijaḥ prārthayedrame|
yūyaṃ śrīpāñcarātrasya tattvajñā brahmavādinaḥ|| 21.3 ||
ato hareḥ pratiṣṭhārthaṃ prāsādasya mayā saha|
kurudhvaṃ karma vidhivannāpacāro bhaved yathā|| 21.4 ||
iti saṃprārthya taiḥ sākaṃ snāyādvapanapūrvakam|
śuklāmbaradharāḥ sarve kṛtapañcāṅgabhūṣaṇāḥ|| 21.5 ||
kṛtordhvapuṇḍrāḥ śuddhāśca śuddhayajñopavītinaḥ|
bhaṭṭācāryo devadevaṃ svagṛhe pūjayetpurā|| 21.6 ||
svarṇatāmbūlavastrāṇi brāhmaṇebhyo'dadatpurā|
tebhyo'nujñāmanuprāpya yajamānena saṃmitaḥ|| 21.7 ||
ṛtvigbhirbrāhmaṇaiścaiva sarvavāditraniḥ svanaiḥ|
paricāravaraiścāpi chatracāmarapāṇibhiḥ|| 21.8 ||
tāmbūlapūgapūṣpāṇi phalāni svarṇapātrake|
grāhayitvā vedaghoṣaiḥ kārtāntikavaraiḥ saha|| 21.9 ||
itthaṃ sarvopakaraṇaiḥ paśyan śakunamuttamam|
sumuhūrte deśikendraḥ pūrṇakumbhaṃ kare vahan|| 21.10 ||
gṛhādgacchedudīcīṃ prācīṃ manasā harim|
dhyāyan vai śākunaṃ sūktamanyairdeśikasattamaiḥ|| 21.11 ||
bhadraṃ karṇaṃ paṭhan devi raherdhāma pradakṣiṇam|
kṛtvā maṇḍapamācāryaḥ praviśeddīkṣitaiḥ saha|| 21.12 ||
ṛtviktato darbhapuñjairdīrghībhūtaiḥ sapāvakaiḥ|
ākarṣayeddevadhāmni sarvasmin maṇḍape tathā|| 21.13 ||
prākāreṣu ca sarvatra śucīva iti mantrataḥ|
paryagnikaraṇaṃ kuryāt tena śuddhirdhruvā bhavet|| 21.14 ||
prakṣālya ca tataḥ pādāvācamya ca yathāvidhi|
nityakarmaṇi darbhābhyāṃ pavitraṃ dhārayetkṛtam|| 21.15 ||
tribhistu pitṛkāryeṣu caturbhiścābhicārake|
pañcabhiḥ (1)pauṣṭike ṣaḍbhiḥ śāntikāryeṣu bhojane|| 21.16 ||
(1.gra. daivike)
pavitraṃ valayaṃ dvābhyāṃ saptabhiḥ sarvakarmasu|
dvyaṅgulaṃ valayaṃ proktaṃ granthirekāṅgulī bhavet|| 21.17 ||
caturaṅgulamāyāmaḥ pañcamuṣṭimitāḥ kuśāḥ|
[pavitraṃ valayaṃ proktaṃ hemaratnavinirmitam]|| 21.18 ||
karaśuddhiṃ tataḥ kṛtvā pavitraṃ dhārayet kare|
prāṇāyāmatrayaṃ kṛtvā viṣṭarāsanamāsthitaḥ|| 21.19 ||
caraṇaṃ pavitramuccārya mahīṃ prakṣālayet purā|
viṣṇorarāṭamantreṇa darbhaiḥ saṃmārjayedanu|| 21.20 ||
gandhadvāreti mantreṇa gomayenānulepayet|
āpa undantu mantreṇa sudhācūrṇairalaṃkriyāt|| 21.21 ||
devasya tveti mantreṇa vikiredakṣatān kṣitau|
grīṣmo hemantamantreṇa dhānyapīṭhaṃ prakalpayet|| 21.22 ||
śaṃ no devīti mantreṇa śatapatraṃ likhet sudhīḥ|
dhanvanāgeti mantreṇa darbhairūrdhvaṃ paristaret|| 21.23 ||
tasmin lakṣaṇasaṃyuktaṃ kanakādivinirmitam|
ratnaṃ svarṇaṃ nālikera(2)kūrcamaśvatthapallavam|| 21.24 ||
(2.gra. māmrāśvatthadalaṃ tathā|)
(3)vinikṣipya ca toyena gandhenā(4)pūrayet ghaṭam|
candanākṣatamālābhirbhūṣaṇaiścāpyalaṃkriyāt|| 21.25 ||
(3.gra. kūrcaṃ nikṣipya)
(4.gra. pūritaṃ)
tasya kumbhasya paritaḥ ekāyanavido nyaset|
sūryamaṇḍalamadhyasthaharerdakṣiṇahastataḥ|| 21.26 ||
sahasrāraṃ samāvāhya kumbhe nārāyaṇaṃ smaran|
saṃpūjya gandhapuṣpādyaiḥ phalādīni nivedayet|| 21.27 ||
darbhaiḥ spṛṣṭaghaṭaiḥ sārdhaṃ puṇyāhaṃ vācayed guruḥ|
oṃkārādyaṃ pavitrāntaṃ mantrāṇāṃ prākcatuṣṭayam|| 21.28 ||
tata ātmānuvādaṃ ca hyātmavyūhamataḥ param|
śuddhaye'stu paro devo vāsudevo'stu śuddhaye|| 21.29 ||
saṃkarṣaṇaḥ śuddhaye'stu pradyumnaścāstu śuddhaye|
aniruddhaḥ keśavaśca śrīmānnārāyaṇastathā|| 21.30 ||
mādhavaḥ śuddhaye cāstu govindaḥ śuddhaye tathā|
śuddhaye viṣṇurastvādyaḥ śuddhaye madhusūdanaḥ|| 21.31 ||
trivikramo vāmanaśca śrīdharaścāstu śuddhaye|
hṛṣīkeśaḥ padmanābhaḥ śuddhaye'stu jagatpatiḥ|| 21.32 ||
dāmodaraḥ śuddhaye'stu padmanābho'stu śuddhaye|
dhruvo'nantastu śaktyātmā śuddhaye madhusūdanaḥ|| 21.33 ||
vidyādhidevaḥ kapilo viśvarūpo'stu śuddhaye|
vihaṅgamastu kroḍātmā śuddhaye baḍabānanaḥ|| 21.34 ||
dharmo vāgīśvaro deva ekārṇavaśayastathā|
śuddhaye'stu sadā devaḥ kūrmaḥ pātāladhārakaḥ|| 21.35 ||
varāhaḥ śuddhaye cāstu nārasiṃho'stu śuddhaye|
amṛtāharaṇaścāpi śrīpatiścāstu śuddhaye|| 21.36 ||
kāntātmā rāhujiccāstu kālanemistu śuddhaye|
pārijātaharaścāstu lokanāthastu śuddhaye|| 21.37 ||
dattātreyastu bhagavān nyagrodhaśayanastathā|
ekaśṛṃgatanuścāstu vāmanaścāstu śuddhaye|| 21.38 ||
trivikramo naraścaiva nārāyaṇaharistathā|
jvalatparaśubhṛ(5)drāmaḥ kṛṣṇaścāstu viśuddhaye|| 21.39 ||
(5.gra. drāmaṃ)
rāmo dhanurdharaścāstu vedaviccāstu śuddhaye|
śuddhaye'stu sadā kalkī sarvadoṣakṣayaṃkaraḥ|| 21.40 ||
śuddhaye'stu sadā devaḥ pātālaśayanaḥ prabhuḥ|
śuddhaye santu sarveṣāṃ sarve sarvatra sarvadā|| 21.41 ||
ṛddhaye puṣṭaye santu śāntaye siddhaye sadā|
śivāya muktivṛddhibhyāmavighnāya ca karmaṇām|| 21.42 ||
mantrāṇāṃ deśikendrāṇāṃ dāsīdāsagavāmapi|
vedaśāstrāgamādīnāṃ (6)vratānāmiṣṭasaṃpadām|| 21.43 ||
(6.gra. dhanadhānyādi)
(7)āyuṣyārogyamedhānāṃ dhanadhānyādisaṃpadām|
rājño janapadasyāpi yajamānasya mantriṇām|
pañcakālaviśuddhānāṃ vaiṣṇavānāṃ tapasvinām|| 21.44 ||
(7.gra. eṣaḥ ardhaśloko nāsti|)
svastyastu ca śivaṃ cāstu śivaṃ cāstu punaḥ punaḥ|
avighnamaniśaṃ cāstu dīrghamāyuṣyamastu naḥ|| 21.45 ||
samāhitamanaścāstu puṇyāhaṃ sarvaśuddhikṛt|
śaṅkhacakragadāpadmayuktaḥ sarveśvareśvaraḥ|| 21.46 ||
prīyatāṃ vāsudevo'yaṃ śrīpatiḥ sarvasiddhidaḥ|
prīyatāṃ prīyatāmadya pūrvoktāḥ sarvadevatāḥ|| 21.47 ||
itthamekāyanaproktapuṇyāhaṃ dīkṣitottamaiḥ|
vācayitvā tadadbhiḥ svamātmānaṃ prokṣayet purā|| 21.48 ||
tataḥ śiṣyān sādhakāṃśca ṛtvijaḥ paricārakān|
padārthāni ca sarvāṇi yāgamaṇḍapameva ca|| 21.49 ||
sadanaṃ devadevasya prokṣayet prathamaṃ guruḥ|
kapilājarayorgrāhyaṃ pañcagavyaṃ praśasyate|| 21.50 ||
pañcagavyaṃ tu gṛhṇīyāt mṛtpātre nūtane śubhe|
ārtā jarāgarbhiṇībhyām avatsebhyo daśāhataḥ|| 21.51 ||
pūrvaṃ tu na tu gṛhnīyāt gṛhītaṃ na tu śuddhikṛt|
gomūtraṃ gomayaṃ kṣīraṃ dadhisarpiśca pañcakam|| 21.52 ||
visṛjyamāne saṃgrāhyaṃ mūtraṃ bhūmiṣṭhameva ca|
soṣṇaṃ krimyādirahitaṃ gomayaṃ pīḍayettataḥ|| 21.53 ||
rasaṃ sadyastanaghṛtamahorātroṣitaṃ dadhi|
kṣīraṃ grāhyamataptaṃ ca śuddhānyetāni sarvadā|| 21.54 ||
gomūtraṃ viṣṇugāyatryā gandhadvāreti gomayam|
āpyāyasveti ca kṣīraṃ dadhikrāvṇeti vai dadhi|| 21.55 ||
ghṛtaṃ śukramasītyevaṃ dravyāṇi saha yojayet|
viṣṇugāyatriyā yadvā pañcopaniṣadāpi || 21.56 ||
ekamānaṃ ghṛtaṃ yugmaṃ dadhi syāt triguṇaṃ payaḥ|
ṣaḍguṇaṃ mūtrametasmāt śakṛddhāricaturguṇam|| 21.57 ||
snapane kathitaṃ mānaṃ prokṣaṇe pañcakaṃ samam|
gomayena samaṃ mūtraṃ dadhi syād dviguṇaṃ tataḥ|| 21.58 ||
ghṛtaṃ caturguṇaṃ proktaṃ tataścāṣṭaguṇaṃ payaḥ|
prāśane pañcagavyānāṃ pramāṇamidamīritam|| 21.59 ||
etena pañcagavyena dhāmnaḥ sarvasthalānyapi|
yāgaśālāmaṇḍapādi prokṣayet sarvato guruḥ|| 21.60 ||
dhūpayet sarvato dhūpānakṣatān kusumaiḥ saha|
siddhārthāṃścāpi vikiret secayet gandhavāribhiḥ|| 21.61 ||
raṅgavallyādibhirdhāma śobhayet sarvato diśi|
anirvāṇān bahūn dīpān goghṛtairdīpayedrame|| 21.62 ||
[akṛtvā yadi puṇyāhaṃ kuryāt karma nirarthakam|]

|| iti śrīśrīpraśna saṃhitāyāṃ pratiṣṭhākarmaṇi (8)ekaviṃśo'dhyāyaḥ ||
(8.`viṃśo'dhyāyaḥ' iti mātṛkāyām|)

Like what you read? Consider supporting this website: